1 Timothy 2 (SBIVS)
1 मम प्रथम आदेशोऽयं, प्रार्थनाविनयनिवेदनधन्यवादाः कर्त्तव्याः, 2 सर्व्वेषां मानवानां कृते विशेषतो वयं यत् शान्तत्वेन निर्व्विरोधत्वेन चेश्चरभक्तिं विनीतत्व न्चाचरन्तः कालं यापयामस्तदर्थं नृपतीनाम् उच्चपदस्थाना न्च कृते ते कर्त्तव्याः। 3 यतोऽस्माकं तारकस्येश्वरस्य साक्षात् तदेवोत्तमं ग्राह्य न्च भवति, 4 स सर्व्वेषां मानवानां परित्राणं सत्यज् नानप्राप्ति न्चेच्छति। 5 यत एकोऽद्वितीय ईश्वरो विद्यते कि न्चेश्वरे मानवेषु चैको ऽद्वितीयो मध्यस्थः 6 स नरावतारः ख्रीष्टो यीशु र्विद्यते यः सर्व्वेषां मुक्ते र्मूल्यम् आत्मदानं कृतवान्। एतेन येन प्रमाणेनोपयुक्ते समये प्रकाशितव्यं, 7 तद्घोषयिता दूतो विश्वासे सत्यधर्म्मे च भिन्नजातीयानाम् उपदेशकश्चाहं न्ययूज्ये, एतदहं ख्रीष्टस्य नाम्ना यथातथ्यं वदामि नानृतं कथयामि। 8 अतो ममाभिमतमिदं पुरुषैः क्रोधसन्देहौ विना पवित्रकरान् उत्तोल्य सर्व्वस्मिन् स्थाने प्रार्थना क्रियतां। 9 तद्वत् नार्य्योऽपि सलज्जाः संयतमनसश्च सत्यो योग्यमाच्छादनं परिदधतु कि न्च केशसंस्कारैः कणकमुक्ताभि र्महार्घ्यपरिच्छदैश्चात्मभूषणं न कुर्व्वत्यः 10 स्वीकृतेश्वरभक्तीनां योषितां योग्यैः सत्यर्म्मभिः स्वभूषणं कुर्व्वतां। 11 नारी सम्पूर्णविनीतत्वेन निर्विरोधं शिक्षतां। 12 नार्य्याः शिक्षादानं पुरुषायाज् नादानं वाहं नानुजानामि तया निर्व्विरोेधत्वम् आचरितव्यं। 13 यतः प्रथमम् आदमस्ततः परं हवायाः सृष्टि र्बभूव। 14 कि न्चादम् भ्रान्तियुक्तो नाभवत् योषिदेव भ्रान्तियुक्ता भूत्वात्याचारिणी बभूव। 15 तथापि नारीगणो यदि विश्वासे प्रेम्नि पवित्रतायां संयतमनसि च तिष्ठति तर्ह्यपत्यप्रसववर्त्मना परित्राणं प्राप्स्यति।