Mark 10 (SBIIS3)

1 anantaraṁ sa tatsthānāt prasthāya yarddananadyāḥ pārē yihūdāpradēśa upasthitavān, tatra tadantikē lōkānāṁ samāgamē jātē sa nijarītyanusārēṇa punastān upadidēśa| 2 tadā phirūśinastatsamīpam ētya taṁ parīkṣituṁ papracchaḥ svajāyā manujānāṁ tyajyā na vēti? 3 tataḥ sa pratyavādīt, atra kāryyē mūsā yuṣmān prati kimājñāpayat? 4 ta ūcuḥ tyāgapatraṁ lēkhituṁ svapatnīṁ tyaktuñca mūsā'numanyatē| 5 tadā yīśuḥ pratyuvāca, yuṣmākaṁ manasāṁ kāṭhinyāddhētō rmūsā nidēśamimam alikhat| 6 kintu sr̥ṣṭērādau īśvarō narān puṁrūpēṇa strīrūpēṇa ca sasarja| 7 "tataḥ kāraṇāt pumān pitaraṁ mātarañca tyaktvā svajāyāyām āsaktō bhaviṣyati, 8 tau dvāv ēkāṅgau bhaviṣyataḥ|" tasmāt tatkālamārabhya tau na dvāv ēkāṅgau| 9 ataḥ kāraṇād īśvarō yadayōjayat kōpi narastanna viyējayēt| 10 atha yīśu rgr̥haṁ praviṣṭastadā śiṣyāḥ punastatkathāṁ taṁ papracchuḥ| 11 tataḥ sōvadat kaścid yadi svabhāryyāṁ tyaktavānyām udvahati tarhi sa svabhāryyāyāḥ prātikūlyēna vyabhicārī bhavati| 12 kācinnārī yadi svapatiṁ hitvānyapuṁsā vivāhitā bhavati tarhi sāpi vyabhicāriṇī bhavati| 13 atha sa yathā śiśūn spr̥śēt, tadarthaṁ lōkaistadantikaṁ śiśava ānīyanta, kintu śiṣyāstānānītavatastarjayāmāsuḥ| 14 yīśustad dr̥ṣṭvā krudhyan jagāda, mannikaṭam āgantuṁ śiśūn mā vārayata, yata ētādr̥śā īśvararājyādhikāriṇaḥ| 15 yuṣmānahaṁ yathārthaṁ vacmi, yaḥ kaścit śiśuvad bhūtvā rājyamīśvarasya na gr̥hlīyāt sa kadāpi tadrājyaṁ pravēṣṭuṁ na śaknōti| 16 ananataraṁ sa śiśūnaṅkē nidhāya tēṣāṁ gātrēṣu hastau dattvāśiṣaṁ babhāṣē| 17 atha sa vartmanā yāti, ētarhi jana ēkō dhāvan āgatya tatsammukhē jānunī pātayitvā pr̥ṣṭavān, bhōḥ paramagurō, anantāyuḥ prāptayē mayā kiṁ karttavyaṁ? 18 tadā yīśuruvāca, māṁ paramaṁ kutō vadasi? vinēśvaraṁ kōpi paramō na bhavati| 19 parastrīṁ nābhigaccha; naraṁ mā ghātaya; stēyaṁ mā kuru; mr̥ṣāsākṣyaṁ mā dēhi; hiṁsāñca mā kuru; pitarau sammanyasva; nidēśā ētē tvayā jñātāḥ| 20 tatastana pratyuktaṁ, hē gurō bālyakālādahaṁ sarvvānētān ācarāmi| 21 tadā yīśustaṁ vilōkya snēhēna babhāṣē, tavaikasyābhāva āstē; tvaṁ gatvā sarvvasvaṁ vikrīya daridrēbhyō viśrāṇaya, tataḥ svargē dhanaṁ prāpsyasi; tataḥ param ētya kruśaṁ vahan madanuvarttī bhava| 22 kintu tasya bahusampadvidyamānatvāt sa imāṁ kathāmākarṇya viṣaṇō duḥkhitaśca san jagāma| 23 atha yīśuścaturdiśō nirīkṣya śiṣyān avādīt, dhanilōkānām īśvararājyapravēśaḥ kīdr̥g duṣkaraḥ| 24 tasya kathātaḥ śiṣyāścamaccakruḥ, kintu sa punaravadat, hē bālakā yē dhanē viśvasanti tēṣām īśvararājyapravēśaḥ kīdr̥g duṣkaraḥ| 25 īśvararājyē dhanināṁ pravēśāt sūcirandhrēṇa mahāṅgasya gamanāgamanaṁ sukaraṁ| 26 tadā śiṣyā atīva vismitāḥ parasparaṁ prōcuḥ, tarhi kaḥ paritrāṇaṁ prāptuṁ śaknōti? 27 tatō yīśustān vilōkya babhāṣē, tan narasyāsādhyaṁ kintu nēśvarasya, yatō hētōrīśvarasya sarvvaṁ sādhyam| 28 tadā pitara uvāca, paśya vayaṁ sarvvaṁ parityajya bhavatōnugāminō jātāḥ| 29 tatō yīśuḥ pratyavadat, yuṣmānahaṁ yathārthaṁ vadāmi, madarthaṁ susaṁvādārthaṁ vā yō janaḥ sadanaṁ bhrātaraṁ bhaginīṁ pitaraṁ mātaraṁ jāyāṁ santānān bhūmi vā tyaktvā 30 gr̥habhrātr̥bhaginīpitr̥mātr̥patnīsantānabhūmīnāmiha śataguṇān prētyānantāyuśca na prāpnōti tādr̥śaḥ kōpi nāsti| 31 kintvagrīyā anēkē lōkāḥ śēṣāḥ, śēṣīyā anēkē lōkāścāgrā bhaviṣyanti| 32 atha yirūśālamyānakālē yīśustēṣām agragāmī babhūva, tasmāttē citraṁ jñātvā paścādgāminō bhūtvā bibhyuḥ| tadā sa puna rdvādaśaśiṣyān gr̥hītvā svīyaṁ yadyad ghaṭiṣyatē tattat tēbhyaḥ kathayituṁ prārēbhē; 33 paśyata vayaṁ yirūśālampuraṁ yāmaḥ, tatra manuṣyaputraḥ pradhānayājakānām upādhyāyānāñca karēṣu samarpayiṣyatē; tē ca vadhadaṇḍājñāṁ dāpayitvā paradēśīyānāṁ karēṣu taṁ samarpayiṣyanti| 34 tē tamupahasya kaśayā prahr̥tya tadvapuṣi niṣṭhīvaṁ nikṣipya taṁ haniṣyanti, tataḥ sa tr̥tīyadinē prōtthāsyati| 35 tataḥ sivadēḥ putrau yākūbyōhanau tadantikam ētya prōcatuḥ, hē gurō yad āvābhyāṁ yāciṣyatē tadasmadarthaṁ bhavān karōtu nivēdanamidamāvayōḥ| 36 tataḥ sa kathitavān, yuvāṁ kimicchathaḥ? kiṁ mayā yuṣmadarthaṁ karaṇīyaṁ? 37 tadā tau prōcatuḥ, āvayōrēkaṁ dakṣiṇapārśvē vāmapārśvē caikaṁ tavaiśvaryyapadē samupavēṣṭum ājñāpaya| 38 kintu yīśuḥ pratyuvāca yuvāmajñātvēdaṁ prārthayēthē, yēna kaṁsēnāhaṁ pāsyāmi tēna yuvābhyāṁ kiṁ pātuṁ śakṣyatē? yasmin majjanēnāhaṁ majjiṣyē tanmajjanē majjayituṁ kiṁ yuvābhyāṁ śakṣyatē? tau pratyūcatuḥ śakṣyatē| 39 tadā yīśuravadat yēna kaṁsēnāhaṁ pāsyāmi tēnāvaśyaṁ yuvāmapi pāsyathaḥ, yēna majjanēna cāhaṁ majjiyyē tatra yuvāmapi majjiṣyēthē| 40 kintu yēṣāmartham idaṁ nirūpitaṁ, tān vihāyānyaṁ kamapi mama dakṣiṇapārśvē vāmapārśvē vā samupavēśayituṁ mamādhikārō nāsti| 41 athānyadaśaśiṣyā imāṁ kathāṁ śrutvā yākūbyōhanbhyāṁ cukupuḥ| 42 kintu yīśustān samāhūya babhāṣē, anyadēśīyānāṁ rājatvaṁ yē kurvvanti tē tēṣāmēva prabhutvaṁ kurvvanti, tathā yē mahālōkāstē tēṣām adhipatitvaṁ kurvvantīti yūyaṁ jānītha| 43 kintu yuṣmākaṁ madhyē na tathā bhaviṣyati, yuṣmākaṁ madhyē yaḥ prādhānyaṁ vāñchati sa yuṣmākaṁ sēvakō bhaviṣyati, 44 yuṣmākaṁ yō mahān bhavitumicchati sa sarvvēṣāṁ kiṅkarō bhaviṣyati| 45 yatō manuṣyaputraḥ sēvyō bhavituṁ nāgataḥ sēvāṁ karttāṁ tathānēkēṣāṁ paritrāṇasya mūlyarūpasvaprāṇaṁ dātuñcāgataḥ| 46 atha tē yirīhōnagaraṁ prāptāstasmāt śiṣyai rlōkaiśca saha yīśō rgamanakālē ṭīmayasya putrō barṭīmayanāmā andhastanmārgapārśvē bhikṣārtham upaviṣṭaḥ| 47 sa nāsaratīyasya yīśōrāgamanavārttāṁ prāpya prōcai rvaktumārēbhē, hē yīśō dāyūdaḥ santāna māṁ dayasva| 48 tatōnēkē lōkā maunībhavēti taṁ tarjayāmāsuḥ, kintu sa punaradhikamuccai rjagāda, hē yīśō dāyūdaḥ santāna māṁ dayasva| 49 tadā yīśuḥ sthitvā tamāhvātuṁ samādidēśa, tatō lōkāstamandhamāhūya babhāṣirē, hē nara, sthirō bhava, uttiṣṭha, sa tvāmāhvayati| 50 tadā sa uttarīyavastraṁ nikṣipya prōtthāya yīśōḥ samīpaṁ gataḥ| 51 tatō yīśustamavadat tvayā kiṁ prārthyatē? tubhyamahaṁ kiṁ kariṣyāmī? tadā sōndhastamuvāca, hē gurō madīyā dr̥ṣṭirbhavēt| 52 tatō yīśustamuvāca yāhi tava viśvāsastvāṁ svasthamakārṣīt, tasmāt tatkṣaṇaṁ sa dr̥ṣṭiṁ prāpya pathā yīśōḥ paścād yayau|

In Other Versions

Mark 10 in the ANGEFD

Mark 10 in the ANTPNG2D

Mark 10 in the AS21

Mark 10 in the BAGH

Mark 10 in the BBPNG

Mark 10 in the BBT1E

Mark 10 in the BDS

Mark 10 in the BEV

Mark 10 in the BHAD

Mark 10 in the BIB

Mark 10 in the BLPT

Mark 10 in the BNT

Mark 10 in the BNTABOOT

Mark 10 in the BNTLV

Mark 10 in the BOATCB

Mark 10 in the BOATCB2

Mark 10 in the BOBCV

Mark 10 in the BOCNT

Mark 10 in the BOECS

Mark 10 in the BOGWICC

Mark 10 in the BOHCB

Mark 10 in the BOHCV

Mark 10 in the BOHLNT

Mark 10 in the BOHNTLTAL

Mark 10 in the BOICB

Mark 10 in the BOILNTAP

Mark 10 in the BOITCV

Mark 10 in the BOKCV

Mark 10 in the BOKCV2

Mark 10 in the BOKHWOG

Mark 10 in the BOKSSV

Mark 10 in the BOLCB

Mark 10 in the BOLCB2

Mark 10 in the BOMCV

Mark 10 in the BONAV

Mark 10 in the BONCB

Mark 10 in the BONLT

Mark 10 in the BONUT2

Mark 10 in the BOPLNT

Mark 10 in the BOSCB

Mark 10 in the BOSNC

Mark 10 in the BOTLNT

Mark 10 in the BOVCB

Mark 10 in the BOYCB

Mark 10 in the BPBB

Mark 10 in the BPH

Mark 10 in the BSB

Mark 10 in the CCB

Mark 10 in the CUV

Mark 10 in the CUVS

Mark 10 in the DBT

Mark 10 in the DGDNT

Mark 10 in the DHNT

Mark 10 in the DNT

Mark 10 in the ELBE

Mark 10 in the EMTV

Mark 10 in the ESV

Mark 10 in the FBV

Mark 10 in the FEB

Mark 10 in the GGMNT

Mark 10 in the GNT

Mark 10 in the HARY

Mark 10 in the HNT

Mark 10 in the IRVA

Mark 10 in the IRVB

Mark 10 in the IRVG

Mark 10 in the IRVH

Mark 10 in the IRVK

Mark 10 in the IRVM

Mark 10 in the IRVM2

Mark 10 in the IRVO

Mark 10 in the IRVP

Mark 10 in the IRVT

Mark 10 in the IRVT2

Mark 10 in the IRVU

Mark 10 in the ISVN

Mark 10 in the JSNT

Mark 10 in the KAPI

Mark 10 in the KBT1ETNIK

Mark 10 in the KBV

Mark 10 in the KJV

Mark 10 in the KNFD

Mark 10 in the LBA

Mark 10 in the LBLA

Mark 10 in the LNT

Mark 10 in the LSV

Mark 10 in the MAAL

Mark 10 in the MBV

Mark 10 in the MBV2

Mark 10 in the MHNT

Mark 10 in the MKNFD

Mark 10 in the MNG

Mark 10 in the MNT

Mark 10 in the MNT2

Mark 10 in the MRS1T

Mark 10 in the NAA

Mark 10 in the NASB

Mark 10 in the NBLA

Mark 10 in the NBS

Mark 10 in the NBVTP

Mark 10 in the NET2

Mark 10 in the NIV11

Mark 10 in the NNT

Mark 10 in the NNT2

Mark 10 in the NNT3

Mark 10 in the PDDPT

Mark 10 in the PFNT

Mark 10 in the RMNT

Mark 10 in the SBIAS

Mark 10 in the SBIBS

Mark 10 in the SBIBS2

Mark 10 in the SBICS

Mark 10 in the SBIDS

Mark 10 in the SBIGS

Mark 10 in the SBIHS

Mark 10 in the SBIIS

Mark 10 in the SBIIS2

Mark 10 in the SBIKS

Mark 10 in the SBIKS2

Mark 10 in the SBIMS

Mark 10 in the SBIOS

Mark 10 in the SBIPS

Mark 10 in the SBISS

Mark 10 in the SBITS

Mark 10 in the SBITS2

Mark 10 in the SBITS3

Mark 10 in the SBITS4

Mark 10 in the SBIUS

Mark 10 in the SBIVS

Mark 10 in the SBT

Mark 10 in the SBT1E

Mark 10 in the SCHL

Mark 10 in the SNT

Mark 10 in the SUSU

Mark 10 in the SUSU2

Mark 10 in the SYNO

Mark 10 in the TBIAOTANT

Mark 10 in the TBT1E

Mark 10 in the TBT1E2

Mark 10 in the TFTIP

Mark 10 in the TFTU

Mark 10 in the TGNTATF3T

Mark 10 in the THAI

Mark 10 in the TNFD

Mark 10 in the TNT

Mark 10 in the TNTIK

Mark 10 in the TNTIL

Mark 10 in the TNTIN

Mark 10 in the TNTIP

Mark 10 in the TNTIZ

Mark 10 in the TOMA

Mark 10 in the TTENT

Mark 10 in the UBG

Mark 10 in the UGV

Mark 10 in the UGV2

Mark 10 in the UGV3

Mark 10 in the VBL

Mark 10 in the VDCC

Mark 10 in the YALU

Mark 10 in the YAPE

Mark 10 in the YBVTP

Mark 10 in the ZBP