Luke 7 (SBIIS2)

1 tataḥ paraṁ sa lokānāṁ karṇagocare tān sarvvān upadeśān samāpya yadā kapharnāhūmpuraṁ praviśati 2 tadā śatasenāpateḥ priyadāsa eko mṛtakalpaḥ pīḍita āsīt| 3 ataḥ senāpati ryīśo rvārttāṁ niśamya dāsasyārogyakaraṇāya tasyāgamanārthaṁ vinayakaraṇāya yihūdīyān kiyataḥ prācaḥ preṣayāmāsa| 4 te yīśorantikaṁ gatvā vinayātiśayaṁ vaktumārebhire, sa senāpati rbhavatonugrahaṁ prāptum arhati| 5 yataḥ sosmajjātīyeṣu lokeṣu prīyate tathāsmatkṛte bhajanagehaṁ nirmmitavān| 6 tasmād yīśustaiḥ saha gatvā niveśanasya samīpaṁ prāpa, tadā sa śatasenāpati rvakṣyamāṇavākyaṁ taṁ vaktuṁ bandhūn prāhiṇot| he prabho svayaṁ śramo na karttavyo yad bhavatā madgehamadhye pādārpaṇaṁ kriyeta tadapyahaṁ nārhāmi, 7 kiñcāhaṁ bhavatsamīpaṁ yātumapi nātmānaṁ yogyaṁ buddhavān, tato bhavān vākyamātraṁ vadatu tenaiva mama dāsaḥ svastho bhaviṣyati| 8 yasmād ahaṁ parādhīnopi mamādhīnā yāḥ senāḥ santi tāsām ekajanaṁ prati yāhīti mayā prokte sa yāti; tadanyaṁ prati āyāhīti prokte sa āyāti; tathā nijadāsaṁ prati etat kurvviti prokte sa tadeva karoti| 9 yīśuridaṁ vākyaṁ śrutvā vismayaṁ yayau, mukhaṁ parāvartya paścādvarttino lokān babhāṣe ca, yuṣmānahaṁ vadāmi isrāyelo vaṁśamadhyepi viśvāsamīdṛśaṁ na prāpnavaṁ| 10 tataste preṣitā gṛhaṁ gatvā taṁ pīḍitaṁ dāsaṁ svasthaṁ dadṛśuḥ| 11 pare'hani sa nāyīnākhyaṁ nagaraṁ jagāma tasyāneke śiṣyā anye ca lokāstena sārddhaṁ yayuḥ| 12 teṣu tannagarasya dvārasannidhiṁ prāpteṣu kiyanto lokā ekaṁ mṛtamanujaṁ vahanto nagarasya bahiryānti, sa tanmāturekaputrastanmātā ca vidhavā; tayā sārddhaṁ tannagarīyā bahavo lokā āsan| 13 prabhustāṁ vilokya sānukampaḥ kathayāmāsa, mā rodīḥ| sa samīpamitvā khaṭvāṁ pasparśa tasmād vāhakāḥ sthagitāstamyuḥ; 14 tadā sa uvāca he yuvamanuṣya tvamuttiṣṭha, tvāmaham ājñāpayāmi| 15 tasmāt sa mṛto janastatkṣaṇamutthāya kathāṁ prakathitaḥ; tato yīśustasya mātari taṁ samarpayāmāsa| 16 tasmāt sarvve lokāḥ śaśaṅkire; eko mahābhaviṣyadvādī madhye'smākam samudait, īśvaraśca svalokānanvagṛhlāt kathāmimāṁ kathayitvā īśvaraṁ dhanyaṁ jagaduḥ| 17 tataḥ paraṁ samastaṁ yihūdādeśaṁ tasya caturdiksthadeśañca tasyaitatkīrtti rvyānaśe| 18 tataḥ paraṁ yohanaḥ śiṣyeṣu taṁ tadvṛttāntaṁ jñāpitavatsu 19 sa svaśiṣyāṇāṁ dvau janāvāhūya yīśuṁ prati vakṣyamāṇaṁ vākyaṁ vaktuṁ preṣayāmāsa, yasyāgamanam apekṣya tiṣṭhāmo vayaṁ kiṁ sa eva janastvaṁ? kiṁ vayamanyamapekṣya sthāsyāmaḥ? 20 paścāttau mānavau gatvā kathayāmāsatuḥ, yasyāgamanam apekṣya tiṣṭhāmo vayaṁ, kiṁ saeva janastvaṁ? kiṁ vayamanyamapekṣya sthāsyāmaḥ? kathāmimāṁ tubhyaṁ kathayituṁ yohan majjaka āvāṁ preṣitavān| 21 tasmin daṇḍe yīśūrogiṇo mahāvyādhimato duṣṭabhūtagrastāṁśca bahūn svasthān kṛtvā, anekāndhebhyaścakṣuṁṣi dattvā pratyuvāca, 22 yuvāṁ vrajatam andhā netrāṇi khañjāścaraṇāni ca prāpnuvanti, kuṣṭhinaḥ pariṣkriyante, badhirāḥ śravaṇāni mṛtāśca jīvanāni prāpnuvanti, daridrāṇāṁ samīpeṣu susaṁvādaḥ pracāryyate, yaṁ prati vighnasvarūpohaṁ na bhavāmi sa dhanyaḥ, 23 etāni yāni paśyathaḥ śṛṇuthaśca tāni yohanaṁ jñāpayatam| 24 tayo rdūtayo rgatayoḥ sato ryohani sa lokān vaktumupacakrame, yūyaṁ madhyeprāntaraṁ kiṁ draṣṭuṁ niragamata? kiṁ vāyunā kampitaṁ naḍaṁ? 25 yūyaṁ kiṁ draṣṭuṁ niragamata? kiṁ sūkṣmavastraparidhāyinaṁ kamapi naraṁ? kintu ye sūkṣmamṛduvastrāṇi paridadhati sūttamāni dravyāṇi bhuñjate ca te rājadhānīṣu tiṣṭhanti| 26 tarhi yūyaṁ kiṁ draṣṭuṁ niragamata? kimekaṁ bhaviṣyadvādinaṁ? tadeva satyaṁ kintu sa pumān bhaviṣyadvādinopi śreṣṭha ityahaṁ yuṣmān vadāmi; 27 paśya svakīyadūtantu tavāgra preṣayāmyahaṁ| gatvā tvadīyamārgantu sa hi pariṣkariṣyati| yadarthe lipiriyam āste sa eva yohan| 28 ato yuṣmānahaṁ vadāmi striyā garbbhajātānāṁ bhaviṣyadvādināṁ madhye yohano majjakāt śreṣṭhaḥ kopi nāsti, tatrāpi īśvarasya rājye yaḥ sarvvasmāt kṣudraḥ sa yohanopi śreṣṭhaḥ| 29 aparañca sarvve lokāḥ karamañcāyinaśca tasya vākyāni śrutvā yohanā majjanena majjitāḥ parameśvaraṁ nirdoṣaṁ menire| 30 kintu phirūśino vyavasthāpakāśca tena na majjitāḥ svān pratīśvarasyopadeśaṁ niṣphalam akurvvan| 31 atha prabhuḥ kathayāmāsa, idānīntanajanān kenopamāmi? te kasya sadṛśāḥ? 32 ye bālakā vipaṇyām upaviśya parasparam āhūya vākyamidaṁ vadanti, vayaṁ yuṣmākaṁ nikaṭe vaṁśīravādiṣma, kintu yūyaṁ nānarttiṣṭa, vayaṁ yuṣmākaṁ nikaṭa arodiṣma, kintu yuyaṁ na vyalapiṣṭa, bālakairetādṛśaisteṣām upamā bhavati| 33 yato yohan majjaka āgatya pūpaṁ nākhādat drākṣārasañca nāpivat tasmād yūyaṁ vadatha, bhūtagrastoyam| 34 tataḥ paraṁ mānavasuta āgatyākhādadapivañca tasmād yūyaṁ vadatha, khādakaḥ surāpaścāṇḍālapāpināṁ bandhureko jano dṛśyatām| 35 kintu jñānino jñānaṁ nirdoṣaṁ viduḥ| 36 paścādekaḥ phirūśī yīśuṁ bhojanāya nyamantrayat tataḥ sa tasya gṛhaṁ gatvā bhoktumupaviṣṭaḥ| 37 etarhi tatphirūśino gṛhe yīśu rbhektum upāvekṣīt tacchrutvā tannagaravāsinī kāpi duṣṭā nārī pāṇḍaraprastarasya sampuṭake sugandhitailam ānīya 38 tasya paścāt pādayoḥ sannidhau tasyau rudatī ca netrāmbubhistasya caraṇau prakṣālya nijakacairamārkṣīt, tatastasya caraṇau cumbitvā tena sugandhitailena mamarda| 39 tasmāt sa nimantrayitā phirūśī manasā cintayāmāsa, yadyayaṁ bhaviṣyadvādī bhavet tarhi enaṁ spṛśati yā strī sā kā kīdṛśī ceti jñātuṁ śaknuyāt yataḥ sā duṣṭā| 40 tadā yāśustaṁ jagāda, he śimon tvāṁ prati mama kiñcid vaktavyamasti; tasmāt sa babhāṣe, he guro tad vadatu| 41 ekottamarṇasya dvāvadhamarṇāvāstāṁ, tayorekaḥ pañcaśatāni mudrāpādān aparaśca pañcāśat mudrāpādān dhārayāmāsa| 42 tadanantaraṁ tayoḥ śodhyābhāvāt sa uttamarṇastayo rṛṇe cakṣame; tasmāt tayordvayoḥ kastasmin preṣyate bahu? tad brūhi| 43 śimon pratyuvāca, mayā budhyate yasyādhikam ṛṇaṁ cakṣame sa iti; tato yīśustaṁ vyājahāra, tvaṁ yathārthaṁ vyacārayaḥ| 44 atha tāṁ nārīṁ prati vyāghuṭhya śimonamavocat, strīmimāṁ paśyasi? tava gṛhe mayyāgate tvaṁ pādaprakṣālanārthaṁ jalaṁ nādāḥ kintu yoṣideṣā nayanajalai rmama pādau prakṣālya keśairamārkṣīt| 45 tvaṁ māṁ nācumbīḥ kintu yoṣideṣā svīyāgamanādārabhya madīyapādau cumbituṁ na vyaraṁsta| 46 tvañca madīyottamāṅge kiñcidapi tailaṁ nāmardīḥ kintu yoṣideṣā mama caraṇau sugandhitailenāmarddīt| 47 atastvāṁ vyāharāmi, etasyā bahu pāpamakṣamyata tato bahu prīyate kintu yasyālpapāpaṁ kṣamyate solpaṁ prīyate| 48 tataḥ paraṁ sa tāṁ babhāṣe, tvadīyaṁ pāpamakṣamyata| 49 tadā tena sārddhaṁ ye bhoktum upaviviśuste parasparaṁ vaktumārebhire, ayaṁ pāpaṁ kṣamate ka eṣaḥ? 50 kintu sa tāṁ nārīṁ jagāda, tava viśvāsastvāṁ paryyatrāsta tvaṁ kṣemeṇa vraja|

In Other Versions

Luke 7 in the ANGEFD

Luke 7 in the ANTPNG2D

Luke 7 in the AS21

Luke 7 in the BAGH

Luke 7 in the BBPNG

Luke 7 in the BBT1E

Luke 7 in the BDS

Luke 7 in the BEV

Luke 7 in the BHAD

Luke 7 in the BIB

Luke 7 in the BLPT

Luke 7 in the BNT

Luke 7 in the BNTABOOT

Luke 7 in the BNTLV

Luke 7 in the BOATCB

Luke 7 in the BOATCB2

Luke 7 in the BOBCV

Luke 7 in the BOCNT

Luke 7 in the BOECS

Luke 7 in the BOGWICC

Luke 7 in the BOHCB

Luke 7 in the BOHCV

Luke 7 in the BOHLNT

Luke 7 in the BOHNTLTAL

Luke 7 in the BOICB

Luke 7 in the BOILNTAP

Luke 7 in the BOITCV

Luke 7 in the BOKCV

Luke 7 in the BOKCV2

Luke 7 in the BOKHWOG

Luke 7 in the BOKSSV

Luke 7 in the BOLCB

Luke 7 in the BOLCB2

Luke 7 in the BOMCV

Luke 7 in the BONAV

Luke 7 in the BONCB

Luke 7 in the BONLT

Luke 7 in the BONUT2

Luke 7 in the BOPLNT

Luke 7 in the BOSCB

Luke 7 in the BOSNC

Luke 7 in the BOTLNT

Luke 7 in the BOVCB

Luke 7 in the BOYCB

Luke 7 in the BPBB

Luke 7 in the BPH

Luke 7 in the BSB

Luke 7 in the CCB

Luke 7 in the CUV

Luke 7 in the CUVS

Luke 7 in the DBT

Luke 7 in the DGDNT

Luke 7 in the DHNT

Luke 7 in the DNT

Luke 7 in the ELBE

Luke 7 in the EMTV

Luke 7 in the ESV

Luke 7 in the FBV

Luke 7 in the FEB

Luke 7 in the GGMNT

Luke 7 in the GNT

Luke 7 in the HARY

Luke 7 in the HNT

Luke 7 in the IRVA

Luke 7 in the IRVB

Luke 7 in the IRVG

Luke 7 in the IRVH

Luke 7 in the IRVK

Luke 7 in the IRVM

Luke 7 in the IRVM2

Luke 7 in the IRVO

Luke 7 in the IRVP

Luke 7 in the IRVT

Luke 7 in the IRVT2

Luke 7 in the IRVU

Luke 7 in the ISVN

Luke 7 in the JSNT

Luke 7 in the KAPI

Luke 7 in the KBT1ETNIK

Luke 7 in the KBV

Luke 7 in the KJV

Luke 7 in the KNFD

Luke 7 in the LBA

Luke 7 in the LBLA

Luke 7 in the LNT

Luke 7 in the LSV

Luke 7 in the MAAL

Luke 7 in the MBV

Luke 7 in the MBV2

Luke 7 in the MHNT

Luke 7 in the MKNFD

Luke 7 in the MNG

Luke 7 in the MNT

Luke 7 in the MNT2

Luke 7 in the MRS1T

Luke 7 in the NAA

Luke 7 in the NASB

Luke 7 in the NBLA

Luke 7 in the NBS

Luke 7 in the NBVTP

Luke 7 in the NET2

Luke 7 in the NIV11

Luke 7 in the NNT

Luke 7 in the NNT2

Luke 7 in the NNT3

Luke 7 in the PDDPT

Luke 7 in the PFNT

Luke 7 in the RMNT

Luke 7 in the SBIAS

Luke 7 in the SBIBS

Luke 7 in the SBIBS2

Luke 7 in the SBICS

Luke 7 in the SBIDS

Luke 7 in the SBIGS

Luke 7 in the SBIHS

Luke 7 in the SBIIS

Luke 7 in the SBIIS3

Luke 7 in the SBIKS

Luke 7 in the SBIKS2

Luke 7 in the SBIMS

Luke 7 in the SBIOS

Luke 7 in the SBIPS

Luke 7 in the SBISS

Luke 7 in the SBITS

Luke 7 in the SBITS2

Luke 7 in the SBITS3

Luke 7 in the SBITS4

Luke 7 in the SBIUS

Luke 7 in the SBIVS

Luke 7 in the SBT

Luke 7 in the SBT1E

Luke 7 in the SCHL

Luke 7 in the SNT

Luke 7 in the SUSU

Luke 7 in the SUSU2

Luke 7 in the SYNO

Luke 7 in the TBIAOTANT

Luke 7 in the TBT1E

Luke 7 in the TBT1E2

Luke 7 in the TFTIP

Luke 7 in the TFTU

Luke 7 in the TGNTATF3T

Luke 7 in the THAI

Luke 7 in the TNFD

Luke 7 in the TNT

Luke 7 in the TNTIK

Luke 7 in the TNTIL

Luke 7 in the TNTIN

Luke 7 in the TNTIP

Luke 7 in the TNTIZ

Luke 7 in the TOMA

Luke 7 in the TTENT

Luke 7 in the UBG

Luke 7 in the UGV

Luke 7 in the UGV2

Luke 7 in the UGV3

Luke 7 in the VBL

Luke 7 in the VDCC

Luke 7 in the YALU

Luke 7 in the YAPE

Luke 7 in the YBVTP

Luke 7 in the ZBP