Acts 8 (SBICS)

1 tasya hatyAkaraNaM zaulOpi samamanyata| tasmin samayE yirUzAlamnagarasthAM maNPalIM prati mahAtAPanAyAM jAtAyAM prEritalOkAn hitvA sarvvE'parE yihUdAzOmirONadEzayO rnAnAsthAnE vikIrNAH santO gatAH| 2 anyacca bhaktalOkAstaM stiphAnaM zmazAnE sthApayitvA bahu vyalapan| 3 kintu zaulO gRhE gRhE bhramitvA striyaH puruSAMzca dhRtvA kArAyAM baddhvA maNPalyA mahOtpAtaM kRtavAn| 4 anyacca yE vikIrNA abhavan tE sarvvatra bhramitvA susaMvAdaM prAcArayan| 5 tadA philipaH zOmirONnagaraM gatvA khrISTAkhyAnaM prAcArayat; 6 tatO'zuci-bhRtagrastalOkEbhyO bhUtAzcItkRtyAgacchan tathA bahavaH pakSAghAtinaH khanjjA lOkAzca svasthA abhavan| 7 tasmAt lAkA IdRzaM tasyAzcaryyaM karmma vilOkya nizamya ca sarvva EkacittIbhUya tEnOktAkhyAnE manAMsi nyadadhuH| 8 tasminnagarE mahAnandazcAbhavat| 9 tataH pUrvvaM tasminnagarE zimOnnAmA kazcijjanO bahvI rmAyAkriyAH kRtvA svaM kanjcana mahApuruSaM prOcya zOmirONIyAnAM mOhaM janayAmAsa| 10 tasmAt sa mAnuSa Izvarasya mahAzaktisvarUpa ityuktvA bAlavRddhavanitAH sarvvE lAkAstasmin manAMsi nyadadhuH| 11 sa bahukAlAn mAyAvikriyayA sarvvAn atIva mOhayAnjcakAra, tasmAt tE taM mEnirE| 12 kintvIzvarasya rAjyasya yIzukhrISTasya nAmnazcAkhyAnapracAriNaH philipasya kathAyAM vizvasya tESAM strIpuruSObhayalOkA majjitA abhavan| 13 zESE sa zimOnapi svayaM pratyait tatO majjitaH san philipEna kRtAm AzcaryyakriyAM lakSaNanjca vilOkyAsambhavaM manyamAnastEna saha sthitavAn| 14 itthaM zOmirONdEzIyalOkA Izvarasya kathAm agRhlan iti vArttAM yirUzAlamnagarasthaprEritAH prApya pitaraM yOhananjca tESAM nikaTE prESitavantaH| 15 tatastau tat sthAnam upasthAya lOkA yathA pavitram AtmAnaM prApnuvanti tadarthaM prArthayEtAM| 16 yatastE purA kEvalaprabhuyIzO rnAmnA majjitamAtrA abhavan, na tu tESAM madhyE kamapi prati pavitrasyAtmana AvirbhAvO jAtaH| 17 kintu prEritAbhyAM tESAM gAtrESu karESvarpitESu satsu tE pavitram AtmAnam prApnuvan| 18 itthaM lOkAnAM gAtrESu prEritayOH karArpaNEna tAn pavitram AtmAnaM prAptAn dRSTvA sa zimOn tayOH samIpE mudrA AnIya kathitavAn; 19 ahaM yasya gAtrE hastam arpayiSyAmi tasyApi yathEtthaM pavitrAtmaprApti rbhavati tAdRzIM zaktiM mahyaM dattaM| 20 kintu pitarastaM pratyavadat tava mudrAstvayA vinazyantu yata Izvarasya dAnaM mudrAbhiH krIyatE tvamitthaM buddhavAn; 21 IzvarAya tAvantaHkaraNaM saralaM nahi, tasmAd atra tavAMzO'dhikArazca kOpi nAsti| 22 ata EtatpApahEtOH khEdAnvitaH san kEnApi prakArENa tava manasa EtasyAH kukalpanAyAH kSamA bhavati, Etadartham IzvarE prArthanAM kuru; 23 yatastvaM tiktapittE pApasya bandhanE ca yadasi tanmayA buddham| 24 tadA zimOn akathayat tarhi yuvAbhyAmuditA kathA mayi yathA na phalati tadarthaM yuvAM mannimittaM prabhau prArthanAM kurutaM| 25 anEna prakArENa tau sAkSyaM dattvA prabhOH kathAM pracArayantau zOmirONIyAnAm anEkagrAmESu susaMvAdanjca pracArayantau yirUzAlamnagaraM parAvRtya gatau| 26 tataH param Izvarasya dUtaH philipam ityAdizat, tvamutthAya dakSiNasyAM dizi yO mArgO prAntarasya madhyEna yirUzAlamO 'sAnagaraM yAti taM mArgaM gaccha| 27 tataH sa utthAya gatavAn; tadA kandAkInAmnaH kUzlOkAnAM rAjnjyAH sarvvasampattEradhIzaH kUzadEzIya EkaH SaNPO bhajanArthaM yirUzAlamnagaram Agatya 28 punarapi rathamAruhya yizayiyanAmnO bhaviSyadvAdinO granthaM paThan pratyAgacchati| 29 Etasmin samayE AtmA philipam avadat, tvam rathasya samIpaM gatvA tEna sArddhaM mila| 30 tasmAt sa dhAvan tasya sannidhAvupasthAya tEna paThyamAnaM yizayiyathaviSyadvAdinO vAkyaM zrutvA pRSTavAn yat paThasi tat kiM budhyasE? 31 tataH sa kathitavAn kEnacinna bOdhitOhaM kathaM budhyEya? tataH sa philipaM rathamArOPhuM svEna sArddham upavESTunjca nyavEdayat| 32 sa zAstrasyEtadvAkyaM paThitavAn yathA, samAnIyata ghAtAya sa yathA mESazAvakaH| lOmacchEdakasAkSAcca mESazca nIravO yathA| Abadhya vadanaM svIyaM tathA sa samatiSThata| 33 anyAyEna vicArENa sa ucchinnO 'bhavat tadA| tatkAlInamanuSyAn kO janO varNayituM kSamaH| yatO jIvannRNAM dEzAt sa ucchinnO 'bhavat dhruvaM| 34 anantaraM sa philipam avadat nivEdayAmi, bhaviSyadvAdI yAmimAM kathAM kathayAmAsa sa kiM svasmin vA kasmiMzcid anyasmin? 35 tataH philipastatprakaraNam Arabhya yIzOrupAkhyAnaM tasyAgrE prAstaut| 36 itthaM mArgENa gacchantau jalAzayasya samIpa upasthitau; tadA klIbO'vAdIt pazyAtra sthAnE jalamAstE mama majjanE kA bAdhA? 37 tataH philipa uttaraM vyAharat svAntaHkaraNEna sAkaM yadi pratyESi tarhi bAdhA nAsti| tataH sa kathitavAn yIzukhrISTa Izvarasya putra ityahaM pratyEmi| 38 tadA rathaM sthagitaM karttum AdiSTE philipaklIbau dvau jalam avAruhatAM; tadA philipastam majjayAmAsa| 39 tatpazcAt jalamadhyAd utthitayOH satOH paramEzvarasyAtmA philipaM hRtvA nItavAn, tasmAt klIbaH punastaM na dRSTavAn tathApi hRSTacittaH san svamArgENa gatavAn| 40 philipazcAsdOdnagaram upasthAya tasmAt kaisariyAnagara upasthitikAlaparyyanataM sarvvasminnagarE susaMvAdaM pracArayan gatavAn|

In Other Versions

Acts 8 in the ANGEFD

Acts 8 in the ANTPNG2D

Acts 8 in the AS21

Acts 8 in the BAGH

Acts 8 in the BBPNG

Acts 8 in the BBT1E

Acts 8 in the BDS

Acts 8 in the BEV

Acts 8 in the BHAD

Acts 8 in the BIB

Acts 8 in the BLPT

Acts 8 in the BNT

Acts 8 in the BNTABOOT

Acts 8 in the BNTLV

Acts 8 in the BOATCB

Acts 8 in the BOATCB2

Acts 8 in the BOBCV

Acts 8 in the BOCNT

Acts 8 in the BOECS

Acts 8 in the BOGWICC

Acts 8 in the BOHCB

Acts 8 in the BOHCV

Acts 8 in the BOHLNT

Acts 8 in the BOHNTLTAL

Acts 8 in the BOICB

Acts 8 in the BOILNTAP

Acts 8 in the BOITCV

Acts 8 in the BOKCV

Acts 8 in the BOKCV2

Acts 8 in the BOKHWOG

Acts 8 in the BOKSSV

Acts 8 in the BOLCB

Acts 8 in the BOLCB2

Acts 8 in the BOMCV

Acts 8 in the BONAV

Acts 8 in the BONCB

Acts 8 in the BONLT

Acts 8 in the BONUT2

Acts 8 in the BOPLNT

Acts 8 in the BOSCB

Acts 8 in the BOSNC

Acts 8 in the BOTLNT

Acts 8 in the BOVCB

Acts 8 in the BOYCB

Acts 8 in the BPBB

Acts 8 in the BPH

Acts 8 in the BSB

Acts 8 in the CCB

Acts 8 in the CUV

Acts 8 in the CUVS

Acts 8 in the DBT

Acts 8 in the DGDNT

Acts 8 in the DHNT

Acts 8 in the DNT

Acts 8 in the ELBE

Acts 8 in the EMTV

Acts 8 in the ESV

Acts 8 in the FBV

Acts 8 in the FEB

Acts 8 in the GGMNT

Acts 8 in the GNT

Acts 8 in the HARY

Acts 8 in the HNT

Acts 8 in the IRVA

Acts 8 in the IRVB

Acts 8 in the IRVG

Acts 8 in the IRVH

Acts 8 in the IRVK

Acts 8 in the IRVM

Acts 8 in the IRVM2

Acts 8 in the IRVO

Acts 8 in the IRVP

Acts 8 in the IRVT

Acts 8 in the IRVT2

Acts 8 in the IRVU

Acts 8 in the ISVN

Acts 8 in the JSNT

Acts 8 in the KAPI

Acts 8 in the KBT1ETNIK

Acts 8 in the KBV

Acts 8 in the KJV

Acts 8 in the KNFD

Acts 8 in the LBA

Acts 8 in the LBLA

Acts 8 in the LNT

Acts 8 in the LSV

Acts 8 in the MAAL

Acts 8 in the MBV

Acts 8 in the MBV2

Acts 8 in the MHNT

Acts 8 in the MKNFD

Acts 8 in the MNG

Acts 8 in the MNT

Acts 8 in the MNT2

Acts 8 in the MRS1T

Acts 8 in the NAA

Acts 8 in the NASB

Acts 8 in the NBLA

Acts 8 in the NBS

Acts 8 in the NBVTP

Acts 8 in the NET2

Acts 8 in the NIV11

Acts 8 in the NNT

Acts 8 in the NNT2

Acts 8 in the NNT3

Acts 8 in the PDDPT

Acts 8 in the PFNT

Acts 8 in the RMNT

Acts 8 in the SBIAS

Acts 8 in the SBIBS

Acts 8 in the SBIBS2

Acts 8 in the SBIDS

Acts 8 in the SBIGS

Acts 8 in the SBIHS

Acts 8 in the SBIIS

Acts 8 in the SBIIS2

Acts 8 in the SBIIS3

Acts 8 in the SBIKS

Acts 8 in the SBIKS2

Acts 8 in the SBIMS

Acts 8 in the SBIOS

Acts 8 in the SBIPS

Acts 8 in the SBISS

Acts 8 in the SBITS

Acts 8 in the SBITS2

Acts 8 in the SBITS3

Acts 8 in the SBITS4

Acts 8 in the SBIUS

Acts 8 in the SBIVS

Acts 8 in the SBT

Acts 8 in the SBT1E

Acts 8 in the SCHL

Acts 8 in the SNT

Acts 8 in the SUSU

Acts 8 in the SUSU2

Acts 8 in the SYNO

Acts 8 in the TBIAOTANT

Acts 8 in the TBT1E

Acts 8 in the TBT1E2

Acts 8 in the TFTIP

Acts 8 in the TFTU

Acts 8 in the TGNTATF3T

Acts 8 in the THAI

Acts 8 in the TNFD

Acts 8 in the TNT

Acts 8 in the TNTIK

Acts 8 in the TNTIL

Acts 8 in the TNTIN

Acts 8 in the TNTIP

Acts 8 in the TNTIZ

Acts 8 in the TOMA

Acts 8 in the TTENT

Acts 8 in the UBG

Acts 8 in the UGV

Acts 8 in the UGV2

Acts 8 in the UGV3

Acts 8 in the VBL

Acts 8 in the VDCC

Acts 8 in the YALU

Acts 8 in the YAPE

Acts 8 in the YBVTP

Acts 8 in the ZBP