Acts 8 (SBIIS3)

1 tasya hatyākaraṇaṁ śaulōpi samamanyata| tasmin samayē yirūśālamnagarasthāṁ maṇḍalīṁ prati mahātāḍanāyāṁ jātāyāṁ prēritalōkān hitvā sarvvē'parē yihūdāśōmirōṇadēśayō rnānāsthānē vikīrṇāḥ santō gatāḥ| 2 anyacca bhaktalōkāstaṁ stiphānaṁ śmaśānē sthāpayitvā bahu vyalapan| 3 kintu śaulō gr̥hē gr̥hē bhramitvā striyaḥ puruṣāṁśca dhr̥tvā kārāyāṁ baddhvā maṇḍalyā mahōtpātaṁ kr̥tavān| 4 anyacca yē vikīrṇā abhavan tē sarvvatra bhramitvā susaṁvādaṁ prācārayan| 5 tadā philipaḥ śōmirōṇnagaraṁ gatvā khrīṣṭākhyānaṁ prācārayat; 6 tatō'śuci-bhr̥tagrastalōkēbhyō bhūtāścītkr̥tyāgacchan tathā bahavaḥ pakṣāghātinaḥ khañjā lōkāśca svasthā abhavan| 7 tasmāt lākā īdr̥śaṁ tasyāścaryyaṁ karmma vilōkya niśamya ca sarvva ēkacittībhūya tēnōktākhyānē manāṁsi nyadadhuḥ| 8 tasminnagarē mahānandaścābhavat| 9 tataḥ pūrvvaṁ tasminnagarē śimōnnāmā kaścijjanō bahvī rmāyākriyāḥ kr̥tvā svaṁ kañcana mahāpuruṣaṁ prōcya śōmirōṇīyānāṁ mōhaṁ janayāmāsa| 10 tasmāt sa mānuṣa īśvarasya mahāśaktisvarūpa ityuktvā bālavr̥ddhavanitāḥ sarvvē lākāstasmin manāṁsi nyadadhuḥ| 11 sa bahukālān māyāvikriyayā sarvvān atīva mōhayāñcakāra, tasmāt tē taṁ mēnirē| 12 kintvīśvarasya rājyasya yīśukhrīṣṭasya nāmnaścākhyānapracāriṇaḥ philipasya kathāyāṁ viśvasya tēṣāṁ strīpuruṣōbhayalōkā majjitā abhavan| 13 śēṣē sa śimōnapi svayaṁ pratyait tatō majjitaḥ san philipēna kr̥tām āścaryyakriyāṁ lakṣaṇañca vilōkyāsambhavaṁ manyamānastēna saha sthitavān| 14 itthaṁ śōmirōṇdēśīyalōkā īśvarasya kathām agr̥hlan iti vārttāṁ yirūśālamnagarasthaprēritāḥ prāpya pitaraṁ yōhanañca tēṣāṁ nikaṭē prēṣitavantaḥ| 15 tatastau tat sthānam upasthāya lōkā yathā pavitram ātmānaṁ prāpnuvanti tadarthaṁ prārthayētāṁ| 16 yatastē purā kēvalaprabhuyīśō rnāmnā majjitamātrā abhavan, na tu tēṣāṁ madhyē kamapi prati pavitrasyātmana āvirbhāvō jātaḥ| 17 kintu prēritābhyāṁ tēṣāṁ gātrēṣu karēṣvarpitēṣu satsu tē pavitram ātmānam prāpnuvan| 18 itthaṁ lōkānāṁ gātrēṣu prēritayōḥ karārpaṇēna tān pavitram ātmānaṁ prāptān dr̥ṣṭvā sa śimōn tayōḥ samīpē mudrā ānīya kathitavān; 19 ahaṁ yasya gātrē hastam arpayiṣyāmi tasyāpi yathētthaṁ pavitrātmaprāpti rbhavati tādr̥śīṁ śaktiṁ mahyaṁ dattaṁ| 20 kintu pitarastaṁ pratyavadat tava mudrāstvayā vinaśyantu yata īśvarasya dānaṁ mudrābhiḥ krīyatē tvamitthaṁ buddhavān; 21 īśvarāya tāvantaḥkaraṇaṁ saralaṁ nahi, tasmād atra tavāṁśō'dhikāraśca kōpi nāsti| 22 ata ētatpāpahētōḥ khēdānvitaḥ san kēnāpi prakārēṇa tava manasa ētasyāḥ kukalpanāyāḥ kṣamā bhavati, ētadartham īśvarē prārthanāṁ kuru; 23 yatastvaṁ tiktapittē pāpasya bandhanē ca yadasi tanmayā buddham| 24 tadā śimōn akathayat tarhi yuvābhyāmuditā kathā mayi yathā na phalati tadarthaṁ yuvāṁ mannimittaṁ prabhau prārthanāṁ kurutaṁ| 25 anēna prakārēṇa tau sākṣyaṁ dattvā prabhōḥ kathāṁ pracārayantau śōmirōṇīyānām anēkagrāmēṣu susaṁvādañca pracārayantau yirūśālamnagaraṁ parāvr̥tya gatau| 26 tataḥ param īśvarasya dūtaḥ philipam ityādiśat, tvamutthāya dakṣiṇasyāṁ diśi yō mārgō prāntarasya madhyēna yirūśālamō 'sānagaraṁ yāti taṁ mārgaṁ gaccha| 27 tataḥ sa utthāya gatavān; tadā kandākīnāmnaḥ kūślōkānāṁ rājñyāḥ sarvvasampattēradhīśaḥ kūśadēśīya ēkaḥ ṣaṇḍō bhajanārthaṁ yirūśālamnagaram āgatya 28 punarapi rathamāruhya yiśayiyanāmnō bhaviṣyadvādinō granthaṁ paṭhan pratyāgacchati| 29 ētasmin samayē ātmā philipam avadat, tvam rathasya samīpaṁ gatvā tēna sārddhaṁ mila| 30 tasmāt sa dhāvan tasya sannidhāvupasthāya tēna paṭhyamānaṁ yiśayiyathaviṣyadvādinō vākyaṁ śrutvā pr̥ṣṭavān yat paṭhasi tat kiṁ budhyasē? 31 tataḥ sa kathitavān kēnacinna bōdhitōhaṁ kathaṁ budhyēya? tataḥ sa philipaṁ rathamārōḍhuṁ svēna sārddham upavēṣṭuñca nyavēdayat| 32 sa śāstrasyētadvākyaṁ paṭhitavān yathā, samānīyata ghātāya sa yathā mēṣaśāvakaḥ| lōmacchēdakasākṣācca mēṣaśca nīravō yathā| ābadhya vadanaṁ svīyaṁ tathā sa samatiṣṭhata| 33 anyāyēna vicārēṇa sa ucchinnō 'bhavat tadā| tatkālīnamanuṣyān kō janō varṇayituṁ kṣamaḥ| yatō jīvannr̥ṇāṁ dēśāt sa ucchinnō 'bhavat dhruvaṁ| 34 anantaraṁ sa philipam avadat nivēdayāmi, bhaviṣyadvādī yāmimāṁ kathāṁ kathayāmāsa sa kiṁ svasmin vā kasmiṁścid anyasmin? 35 tataḥ philipastatprakaraṇam ārabhya yīśōrupākhyānaṁ tasyāgrē prāstaut| 36 itthaṁ mārgēṇa gacchantau jalāśayasya samīpa upasthitau; tadā klībō'vādīt paśyātra sthānē jalamāstē mama majjanē kā bādhā? 37 tataḥ philipa uttaraṁ vyāharat svāntaḥkaraṇēna sākaṁ yadi pratyēṣi tarhi bādhā nāsti| tataḥ sa kathitavān yīśukhrīṣṭa īśvarasya putra ityahaṁ pratyēmi| 38 tadā rathaṁ sthagitaṁ karttum ādiṣṭē philipaklībau dvau jalam avāruhatāṁ; tadā philipastam majjayāmāsa| 39 tatpaścāt jalamadhyād utthitayōḥ satōḥ paramēśvarasyātmā philipaṁ hr̥tvā nītavān, tasmāt klībaḥ punastaṁ na dr̥ṣṭavān tathāpi hr̥ṣṭacittaḥ san svamārgēṇa gatavān| 40 philipaścāsdōdnagaram upasthāya tasmāt kaisariyānagara upasthitikālaparyyanataṁ sarvvasminnagarē susaṁvādaṁ pracārayan gatavān|

In Other Versions

Acts 8 in the ANGEFD

Acts 8 in the ANTPNG2D

Acts 8 in the AS21

Acts 8 in the BAGH

Acts 8 in the BBPNG

Acts 8 in the BBT1E

Acts 8 in the BDS

Acts 8 in the BEV

Acts 8 in the BHAD

Acts 8 in the BIB

Acts 8 in the BLPT

Acts 8 in the BNT

Acts 8 in the BNTABOOT

Acts 8 in the BNTLV

Acts 8 in the BOATCB

Acts 8 in the BOATCB2

Acts 8 in the BOBCV

Acts 8 in the BOCNT

Acts 8 in the BOECS

Acts 8 in the BOGWICC

Acts 8 in the BOHCB

Acts 8 in the BOHCV

Acts 8 in the BOHLNT

Acts 8 in the BOHNTLTAL

Acts 8 in the BOICB

Acts 8 in the BOILNTAP

Acts 8 in the BOITCV

Acts 8 in the BOKCV

Acts 8 in the BOKCV2

Acts 8 in the BOKHWOG

Acts 8 in the BOKSSV

Acts 8 in the BOLCB

Acts 8 in the BOLCB2

Acts 8 in the BOMCV

Acts 8 in the BONAV

Acts 8 in the BONCB

Acts 8 in the BONLT

Acts 8 in the BONUT2

Acts 8 in the BOPLNT

Acts 8 in the BOSCB

Acts 8 in the BOSNC

Acts 8 in the BOTLNT

Acts 8 in the BOVCB

Acts 8 in the BOYCB

Acts 8 in the BPBB

Acts 8 in the BPH

Acts 8 in the BSB

Acts 8 in the CCB

Acts 8 in the CUV

Acts 8 in the CUVS

Acts 8 in the DBT

Acts 8 in the DGDNT

Acts 8 in the DHNT

Acts 8 in the DNT

Acts 8 in the ELBE

Acts 8 in the EMTV

Acts 8 in the ESV

Acts 8 in the FBV

Acts 8 in the FEB

Acts 8 in the GGMNT

Acts 8 in the GNT

Acts 8 in the HARY

Acts 8 in the HNT

Acts 8 in the IRVA

Acts 8 in the IRVB

Acts 8 in the IRVG

Acts 8 in the IRVH

Acts 8 in the IRVK

Acts 8 in the IRVM

Acts 8 in the IRVM2

Acts 8 in the IRVO

Acts 8 in the IRVP

Acts 8 in the IRVT

Acts 8 in the IRVT2

Acts 8 in the IRVU

Acts 8 in the ISVN

Acts 8 in the JSNT

Acts 8 in the KAPI

Acts 8 in the KBT1ETNIK

Acts 8 in the KBV

Acts 8 in the KJV

Acts 8 in the KNFD

Acts 8 in the LBA

Acts 8 in the LBLA

Acts 8 in the LNT

Acts 8 in the LSV

Acts 8 in the MAAL

Acts 8 in the MBV

Acts 8 in the MBV2

Acts 8 in the MHNT

Acts 8 in the MKNFD

Acts 8 in the MNG

Acts 8 in the MNT

Acts 8 in the MNT2

Acts 8 in the MRS1T

Acts 8 in the NAA

Acts 8 in the NASB

Acts 8 in the NBLA

Acts 8 in the NBS

Acts 8 in the NBVTP

Acts 8 in the NET2

Acts 8 in the NIV11

Acts 8 in the NNT

Acts 8 in the NNT2

Acts 8 in the NNT3

Acts 8 in the PDDPT

Acts 8 in the PFNT

Acts 8 in the RMNT

Acts 8 in the SBIAS

Acts 8 in the SBIBS

Acts 8 in the SBIBS2

Acts 8 in the SBICS

Acts 8 in the SBIDS

Acts 8 in the SBIGS

Acts 8 in the SBIHS

Acts 8 in the SBIIS

Acts 8 in the SBIIS2

Acts 8 in the SBIKS

Acts 8 in the SBIKS2

Acts 8 in the SBIMS

Acts 8 in the SBIOS

Acts 8 in the SBIPS

Acts 8 in the SBISS

Acts 8 in the SBITS

Acts 8 in the SBITS2

Acts 8 in the SBITS3

Acts 8 in the SBITS4

Acts 8 in the SBIUS

Acts 8 in the SBIVS

Acts 8 in the SBT

Acts 8 in the SBT1E

Acts 8 in the SCHL

Acts 8 in the SNT

Acts 8 in the SUSU

Acts 8 in the SUSU2

Acts 8 in the SYNO

Acts 8 in the TBIAOTANT

Acts 8 in the TBT1E

Acts 8 in the TBT1E2

Acts 8 in the TFTIP

Acts 8 in the TFTU

Acts 8 in the TGNTATF3T

Acts 8 in the THAI

Acts 8 in the TNFD

Acts 8 in the TNT

Acts 8 in the TNTIK

Acts 8 in the TNTIL

Acts 8 in the TNTIN

Acts 8 in the TNTIP

Acts 8 in the TNTIZ

Acts 8 in the TOMA

Acts 8 in the TTENT

Acts 8 in the UBG

Acts 8 in the UGV

Acts 8 in the UGV2

Acts 8 in the UGV3

Acts 8 in the VBL

Acts 8 in the VDCC

Acts 8 in the YALU

Acts 8 in the YAPE

Acts 8 in the YBVTP

Acts 8 in the ZBP