Mark 13 (SBIIS3)

1 anantaraṁ mandirād bahirgamanakālē tasya śiṣyāṇāmēkastaṁ vyāhr̥tavān hē gurō paśyatu kīdr̥śāḥ pāṣāṇāḥ kīdr̥k ca nicayanaṁ| 2 tadā yīśustam avadat tvaṁ kimētad br̥hannicayanaṁ paśyasi? asyaikapāṣāṇōpi dvitīyapāṣāṇōpari na sthāsyati sarvvē 'dhaḥkṣēpsyantē| 3 atha yasmin kālē jaitungirau mandirasya sammukhē sa samupaviṣṭastasmin kālē pitarō yākūb yōhan āndriyaścaitē taṁ rahasi papracchuḥ, 4 ētā ghaṭanāḥ kadā bhaviṣyanti? tathaitatsarvvāsāṁ siddhyupakramasya vā kiṁ cihnaṁ? tadasmabhyaṁ kathayatu bhavān| 5 tatō yāśustān vaktumārēbhē, kōpi yathā yuṣmān na bhrāmayati tathātra yūyaṁ sāvadhānā bhavata| 6 yataḥ khrīṣṭōhamiti kathayitvā mama nāmnānēkē samāgatya lōkānāṁ bhramaṁ janayiṣyanti; 7 kintu yūyaṁ raṇasya vārttāṁ raṇāḍambarañca śrutvā mā vyākulā bhavata, ghaṭanā ētā avaśyammāvinyaḥ; kintvāpātatō na yugāntō bhaviṣyati| 8 dēśasya vipakṣatayā dēśō rājyasya vipakṣatayā ca rājyamutthāsyati, tathā sthānē sthānē bhūmikampō durbhikṣaṁ mahāklēśāśca samupasthāsyanti, sarvva ētē duḥkhasyārambhāḥ| 9 kintu yūyam ātmārthē sāvadhānāstiṣṭhata, yatō lōkā rājasabhāyāṁ yuṣmān samarpayiṣyanti, tathā bhajanagr̥hē prahariṣyanti; yūyaṁ madarthē dēśādhipān bhūpāṁśca prati sākṣyadānāya tēṣāṁ sammukhē upasthāpayiṣyadhvē| 10 śēṣībhavanāt pūrvvaṁ sarvvān dēśīyān prati susaṁvādaḥ pracārayiṣyatē| 11 kintu yadā tē yuṣmān dhr̥tvā samarpayiṣyanti tadā yūyaṁ yadyad uttaraṁ dāsyatha, tadagra tasya vivēcanaṁ mā kuruta tadarthaṁ kiñcidapi mā cintayata ca, tadānīṁ yuṣmākaṁ manaḥsu yadyad vākyam upasthāpayiṣyatē tadēva vadiṣyatha, yatō yūyaṁ na tadvaktāraḥ kintu pavitra ātmā tasya vaktā| 12 tadā bhrātā bhrātaraṁ pitā putraṁ ghātanārthaṁ parahastēṣu samarpayiṣyatē, tathā patyāni mātāpitrō rvipakṣatayā tau ghātayiṣyanti| 13 mama nāmahētōḥ sarvvēṣāṁ savidhē yūyaṁ jugupsitā bhaviṣyatha, kintu yaḥ kaścit śēṣaparyyantaṁ dhairyyam ālambiṣyatē saēva paritrāsyatē| 14 dāniyēlbhaviṣyadvādinā prōktaṁ sarvvanāśi jugupsitañca vastu yadā tvayōgyasthānē vidyamānaṁ drakṣatha (yō janaḥ paṭhati sa budhyatāṁ) tadā yē yihūdīyadēśē tiṣṭhanti tē mahīdhraṁ prati palāyantāṁ; 15 tathā yō narō gr̥hōpari tiṣṭhati sa gr̥hamadhyaṁ nāvarōhatu, tathā kimapi vastu grahītuṁ madhyēgr̥haṁ na praviśatu; 16 tathā ca yō naraḥ kṣētrē tiṣṭhati sōpi svavastraṁ grahītuṁ parāvr̥tya na vrajatu| 17 tadānīṁ garbbhavatīnāṁ stanyadātrīṇāñca yōṣitāṁ durgati rbhaviṣyati| 18 yuṣmākaṁ palāyanaṁ śītakālē yathā na bhavati tadarthaṁ prārthayadhvaṁ| 19 yatastadā yādr̥śī durghaṭanā ghaṭiṣyatē tādr̥śī durghaṭanā īśvarasr̥ṣṭēḥ prathamamārabhyādya yāvat kadāpi na jātā na janiṣyatē ca| 20 aparañca paramēśvarō yadi tasya samayasya saṁkṣēpaṁ na karōti tarhi kasyāpi prāṇabhr̥tō rakṣā bhavituṁ na śakṣyati, kintu yān janān manōnītān akarōt tēṣāṁ svamanōnītānāṁ hētōḥ sa tadanēhasaṁ saṁkṣēpsyati| 21 anyacca paśyata khrīṣṭōtra sthānē vā tatra sthānē vidyatē, tasminkālē yadi kaścid yuṣmān ētādr̥śaṁ vākyaṁ vyāharati, tarhi tasmin vākyē bhaiva viśvasita| 22 yatōnēkē mithyākhrīṣṭā mithyābhaviṣyadvādinaśca samupasthāya bahūni cihnānyadbhutāni karmmāṇi ca darśayiṣyanti; tathā yadi sambhavati tarhi manōnītalōkānāmapi mithyāmatiṁ janayiṣyanti| 23 paśyata ghaṭanātaḥ pūrvvaṁ sarvvakāryyasya vārttāṁ yuṣmabhyamadām, yūyaṁ sāvadhānāstiṣṭhata| 24 aparañca tasya klēśakālasyāvyavahitē parakālē bhāskaraḥ sāndhakārō bhaviṣyati tathaiva candraścandrikāṁ na dāsyati| 25 nabhaḥsthāni nakṣatrāṇi patiṣyanti, vyōmamaṇḍalasthā grahāśca vicaliṣyanti| 26 tadānīṁ mahāparākramēṇa mahaiśvaryyēṇa ca mēghamāruhya samāyāntaṁ mānavasutaṁ mānavāḥ samīkṣiṣyantē| 27 anyacca sa nijadūtān prahitya nabhōbhūmyōḥ sīmāṁ yāvad jagataścaturdigbhyaḥ svamanōnītalōkān saṁgrahīṣyati| 28 uḍumbaratarō rdr̥ṣṭāntaṁ śikṣadhvaṁ yadōḍumbarasya tarō rnavīnāḥ śākhā jāyantē pallavādīni ca rnigacchanti, tadā nidāghakālaḥ savidhō bhavatīti yūyaṁ jñātuṁ śaknutha| 29 tadvad ētā ghaṭanā dr̥ṣṭvā sa kālō dvāryyupasthita iti jānīta| 30 yuṣmānahaṁ yathārthaṁ vadāmi, ādhunikalōkānāṁ gamanāt pūrvvaṁ tāni sarvvāṇi ghaṭiṣyantē| 31 dyāvāpr̥thivyō rvicalitayōḥ satyō rmadīyā vāṇī na vicaliṣyati| 32 aparañca svargasthadūtagaṇō vā putrō vā tātādanyaḥ kōpi taṁ divasaṁ taṁ daṇḍaṁ vā na jñāpayati| 33 ataḥ sa samayaḥ kadā bhaviṣyati, ētajjñānābhāvād yūyaṁ sāvadhānāstiṣṭhata, satarkāśca bhūtvā prārthayadhvaṁ; 34 yadvat kaścit pumān svanivēśanād dūradēśaṁ prati yātrākaraṇakālē dāsēṣu svakāryyasya bhāramarpayitvā sarvvān svē svē karmmaṇi niyōjayati; aparaṁ dauvārikaṁ jāgarituṁ samādiśya yāti, tadvan naraputraḥ| 35 gr̥hapatiḥ sāyaṁkālē niśīthē vā tr̥tīyayāmē vā prātaḥkālē vā kadāgamiṣyati tad yūyaṁ na jānītha; 36 sa haṭhādāgatya yathā yuṣmān nidritān na paśyati, tadarthaṁ jāgaritāstiṣṭhata| 37 yuṣmānahaṁ yad vadāmi tadēva sarvvān vadāmi, jāgaritāstiṣṭhatēti|

In Other Versions

Mark 13 in the ANGEFD

Mark 13 in the ANTPNG2D

Mark 13 in the AS21

Mark 13 in the BAGH

Mark 13 in the BBPNG

Mark 13 in the BBT1E

Mark 13 in the BDS

Mark 13 in the BEV

Mark 13 in the BHAD

Mark 13 in the BIB

Mark 13 in the BLPT

Mark 13 in the BNT

Mark 13 in the BNTABOOT

Mark 13 in the BNTLV

Mark 13 in the BOATCB

Mark 13 in the BOATCB2

Mark 13 in the BOBCV

Mark 13 in the BOCNT

Mark 13 in the BOECS

Mark 13 in the BOGWICC

Mark 13 in the BOHCB

Mark 13 in the BOHCV

Mark 13 in the BOHLNT

Mark 13 in the BOHNTLTAL

Mark 13 in the BOICB

Mark 13 in the BOILNTAP

Mark 13 in the BOITCV

Mark 13 in the BOKCV

Mark 13 in the BOKCV2

Mark 13 in the BOKHWOG

Mark 13 in the BOKSSV

Mark 13 in the BOLCB

Mark 13 in the BOLCB2

Mark 13 in the BOMCV

Mark 13 in the BONAV

Mark 13 in the BONCB

Mark 13 in the BONLT

Mark 13 in the BONUT2

Mark 13 in the BOPLNT

Mark 13 in the BOSCB

Mark 13 in the BOSNC

Mark 13 in the BOTLNT

Mark 13 in the BOVCB

Mark 13 in the BOYCB

Mark 13 in the BPBB

Mark 13 in the BPH

Mark 13 in the BSB

Mark 13 in the CCB

Mark 13 in the CUV

Mark 13 in the CUVS

Mark 13 in the DBT

Mark 13 in the DGDNT

Mark 13 in the DHNT

Mark 13 in the DNT

Mark 13 in the ELBE

Mark 13 in the EMTV

Mark 13 in the ESV

Mark 13 in the FBV

Mark 13 in the FEB

Mark 13 in the GGMNT

Mark 13 in the GNT

Mark 13 in the HARY

Mark 13 in the HNT

Mark 13 in the IRVA

Mark 13 in the IRVB

Mark 13 in the IRVG

Mark 13 in the IRVH

Mark 13 in the IRVK

Mark 13 in the IRVM

Mark 13 in the IRVM2

Mark 13 in the IRVO

Mark 13 in the IRVP

Mark 13 in the IRVT

Mark 13 in the IRVT2

Mark 13 in the IRVU

Mark 13 in the ISVN

Mark 13 in the JSNT

Mark 13 in the KAPI

Mark 13 in the KBT1ETNIK

Mark 13 in the KBV

Mark 13 in the KJV

Mark 13 in the KNFD

Mark 13 in the LBA

Mark 13 in the LBLA

Mark 13 in the LNT

Mark 13 in the LSV

Mark 13 in the MAAL

Mark 13 in the MBV

Mark 13 in the MBV2

Mark 13 in the MHNT

Mark 13 in the MKNFD

Mark 13 in the MNG

Mark 13 in the MNT

Mark 13 in the MNT2

Mark 13 in the MRS1T

Mark 13 in the NAA

Mark 13 in the NASB

Mark 13 in the NBLA

Mark 13 in the NBS

Mark 13 in the NBVTP

Mark 13 in the NET2

Mark 13 in the NIV11

Mark 13 in the NNT

Mark 13 in the NNT2

Mark 13 in the NNT3

Mark 13 in the PDDPT

Mark 13 in the PFNT

Mark 13 in the RMNT

Mark 13 in the SBIAS

Mark 13 in the SBIBS

Mark 13 in the SBIBS2

Mark 13 in the SBICS

Mark 13 in the SBIDS

Mark 13 in the SBIGS

Mark 13 in the SBIHS

Mark 13 in the SBIIS

Mark 13 in the SBIIS2

Mark 13 in the SBIKS

Mark 13 in the SBIKS2

Mark 13 in the SBIMS

Mark 13 in the SBIOS

Mark 13 in the SBIPS

Mark 13 in the SBISS

Mark 13 in the SBITS

Mark 13 in the SBITS2

Mark 13 in the SBITS3

Mark 13 in the SBITS4

Mark 13 in the SBIUS

Mark 13 in the SBIVS

Mark 13 in the SBT

Mark 13 in the SBT1E

Mark 13 in the SCHL

Mark 13 in the SNT

Mark 13 in the SUSU

Mark 13 in the SUSU2

Mark 13 in the SYNO

Mark 13 in the TBIAOTANT

Mark 13 in the TBT1E

Mark 13 in the TBT1E2

Mark 13 in the TFTIP

Mark 13 in the TFTU

Mark 13 in the TGNTATF3T

Mark 13 in the THAI

Mark 13 in the TNFD

Mark 13 in the TNT

Mark 13 in the TNTIK

Mark 13 in the TNTIL

Mark 13 in the TNTIN

Mark 13 in the TNTIP

Mark 13 in the TNTIZ

Mark 13 in the TOMA

Mark 13 in the TTENT

Mark 13 in the UBG

Mark 13 in the UGV

Mark 13 in the UGV2

Mark 13 in the UGV3

Mark 13 in the VBL

Mark 13 in the VDCC

Mark 13 in the YALU

Mark 13 in the YAPE

Mark 13 in the YBVTP

Mark 13 in the ZBP