Matthew 6 (SBIIS3)

1 sāvadhānā bhavata, manujān darśayituṁ tēṣāṁ gōcarē dharmmakarmma mā kuruta, tathā kr̥tē yuṣmākaṁ svargasthapituḥ sakāśāt kiñcana phalaṁ na prāpsyatha| 2 tvaṁ yadā dadāsi tadā kapaṭinō janā yathā manujēbhyaḥ praśaṁsāṁ prāptuṁ bhajanabhavanē rājamārgē ca tūrīṁ vādayanti, tathā mā kuriु, ahaṁ tubhyaṁ yathārthaṁ kathayāmi, tē svakāyaṁ phalam alabhanta| 3 kintu tvaṁ yadā dadāsi, tadā nijadakṣiṇakarō yat karōti, tad vāmakaraṁ mā jñāpaya| 4 tēna tava dānaṁ guptaṁ bhaviṣyati yastu tava pitā guptadarśī, sa prakāśya tubhyaṁ phalaṁ dāsyati| 5 aparaṁ yadā prārthayasē, tadā kapaṭina̮iva mā kuru, yasmāt tē bhajanabhavanē rājamārgasya kōṇē tiṣṭhantō lōkān darśayantaḥ prārthayituṁ prīyantē; ahaṁ yuṣmān tathyaṁ vadāmi, tē svakīyaphalaṁ prāpnuvan| 6 tasmāt prārthanākālē antarāgāraṁ praviśya dvāraṁ rudvvā guptaṁ paśyatastava pituḥ samīpē prārthayasva; tēna tava yaḥ pitā guptadarśī, sa prakāśya tubhyaṁ phalaṁ dāsyatil 7 aparaṁ prārthanākālē dēvapūjakāiva mudhā punaruktiṁ mā kuru, yasmāt tē bōdhantē, bahuvāraṁ kathāyāṁ kathitāyāṁ tēṣāṁ prārthanā grāhiṣyatē| 8 yūyaṁ tēṣāmiva mā kuruta, yasmāt yuṣmākaṁ yad yat prayōjanaṁ yācanātaḥ prāgēva yuṣmākaṁ pitā tat jānāti| 9 ataēva yūyama īdr̥k prārthayadhvaṁ, hē asmākaṁ svargasthapitaḥ, tava nāma pūjyaṁ bhavatu| 10 tava rājatvaṁ bhavatu; tavēcchā svargē yathā tathaiva mēdinyāmapi saphalā bhavatu| 11 asmākaṁ prayōjanīyam āhāram adya dēhi| 12 vayaṁ yathā nijāparādhinaḥ kṣamāmahē, tathaivāsmākam aparādhān kṣamasva| 13 asmān parīkṣāṁ mānaya, kintu pāpātmanō rakṣa; rājatvaṁ gauravaṁ parākramaḥ ētē sarvvē sarvvadā tava; tathāstu| 14 yadi yūyam anyēṣām aparādhān kṣamadhvē tarhi yuṣmākaṁ svargasthapitāpi yuṣmān kṣamiṣyatē; 15 kintu yadi yūyam anyēṣām aparādhān na kṣamadhvē, tarhi yuṣmākaṁ janakōpi yuṣmākam aparādhān na kṣamiṣyatē| 16 aparam upavāsakālē kapaṭinō janā mānuṣān upavāsaṁ jñāpayituṁ svēṣāṁ vadanāni mlānāni kurvvanti, yūyaṁ ta̮iva viṣaṇavadanā mā bhavata; ahaṁ yuṣmān tathyaṁ vadāmi tē svakīyaphalam alabhanta| 17 yadā tvam upavasasi, tadā yathā lōkaistvaṁ upavāsīva na dr̥śyasē, kintu tava yō'gōcaraḥ pitā tēnaiva dr̥śyasē, tatkr̥tē nijaśirasi tailaṁ marddaya vadanañca prakṣālaya; 18 tēna tava yaḥ pitā guptadarśī sa prakāśya tubhyaṁ phalaṁ dāsyati| 19 aparaṁ yatra sthānē kīṭāḥ kalaṅkāśca kṣayaṁ nayanti, caurāśca sandhiṁ karttayitvā cōrayituṁ śaknuvanti, tādr̥śyāṁ mēdinyāṁ svārthaṁ dhanaṁ mā saṁcinuta| 20 kintu yatra sthānē kīṭāḥ kalaṅkāśca kṣayaṁ na nayanti, caurāśca sandhiṁ karttayitvā cōrayituṁ na śaknuvanti, tādr̥śē svargē dhanaṁ sañcinuta| 21 yasmāt yatra sthānē yuṣmāṁka dhanaṁ tatraiva khānē yuṣmākaṁ manāṁsi| 22 lōcanaṁ dēhasya pradīpakaṁ, tasmāt yadi tava lōcanaṁ prasannaṁ bhavati, tarhi tava kr̥tsnaṁ vapu rdīptiyuktaṁ bhaviṣyati| 23 kintu lōcanē'prasannē tava kr̥tsnaṁ vapuḥ tamisrayuktaṁ bhaviṣyati| ataēva yā dīptistvayi vidyatē, sā yadi tamisrayuktā bhavati, tarhi tat tamisraṁ kiyan mahat| 24 kōpi manujō dvau prabhū sēvituṁ na śaknōti, yasmād ēkaṁ saṁmanya tadanyaṁ na sammanyatē, yadvā ēkatra manō nidhāya tadanyam avamanyatē; tathā yūyamapīśvaraṁ lakṣmīñcētyubhē sēvituṁ na śaknutha| 25 aparam ahaṁ yuṣmabhyaṁ tathyaṁ kathayāmi, kiṁ bhakṣiṣyāmaḥ? kiṁ pāsyāmaḥ? iti prāṇadhāraṇāya mā cintayata; kiṁ paridhāsyāmaḥ? iti kāyarakṣaṇāya na cintayata; bhakṣyāt prāṇā vasanāñca vapūṁṣi kiṁ śrēṣṭhāṇi na hi? 26 vihāyasō vihaṅgamān vilōkayata; tai rnōpyatē na kr̥tyatē bhāṇḍāgārē na sañcīyatē'pi; tathāpi yuṣmākaṁ svargasthaḥ pitā tēbhya āhāraṁ vitarati| 27 yūyaṁ tēbhyaḥ kiṁ śrēṣṭhā na bhavatha? yuṣmākaṁ kaścit manujaḥ cintayan nijāyuṣaḥ kṣaṇamapi varddhayituṁ śaknōti? 28 aparaṁ vasanāya kutaścintayata? kṣētrōtpannāni puṣpāṇi kathaṁ varddhantē tadālōcayata| tāni tantūn nōtpādayanti kimapi kāryyaṁ na kurvvanti; 29 tathāpyahaṁ yuṣmān vadāmi, sulēmān tādr̥g aiśvaryyavānapi tatpuṣpamiva vibhūṣitō nāsīt| 30 tasmāt kṣadya vidyamānaṁ ścaḥ cullyāṁ nikṣēpsyatē tādr̥śaṁ yat kṣētrasthitaṁ kusumaṁ tat yadīścara itthaṁ bibhūṣayati, tarhi hē stōkapratyayinō yuṣmān kiṁ na paridhāpayiṣyati? 31 tasmāt asmābhiḥ kimatsyatē? kiñca pāyiṣyatē? kiṁ vā paridhāyiṣyatē, iti na cintayata| 32 yasmāt dēvārccakā apīti cēṣṭantē; ētēṣu dravyēṣu prayōjanamastīti yuṣmākaṁ svargasthaḥ pitā jānāti| 33 ataēva prathamata īśvarīyarājyaṁ dharmmañca cēṣṭadhvaṁ, tata ētāni vastūni yuṣmabhyaṁ pradāyiṣyantē| 34 śvaḥ kr̥tē mā cintayata, śvaēva svayaṁ svamuddiśya cintayiṣyati; adyatanī yā cintā sādyakr̥tē pracuratarā|

In Other Versions

Matthew 6 in the ANGEFD

Matthew 6 in the ANTPNG2D

Matthew 6 in the AS21

Matthew 6 in the BAGH

Matthew 6 in the BBPNG

Matthew 6 in the BBT1E

Matthew 6 in the BDS

Matthew 6 in the BEV

Matthew 6 in the BHAD

Matthew 6 in the BIB

Matthew 6 in the BLPT

Matthew 6 in the BNT

Matthew 6 in the BNTABOOT

Matthew 6 in the BNTLV

Matthew 6 in the BOATCB

Matthew 6 in the BOATCB2

Matthew 6 in the BOBCV

Matthew 6 in the BOCNT

Matthew 6 in the BOECS

Matthew 6 in the BOGWICC

Matthew 6 in the BOHCB

Matthew 6 in the BOHCV

Matthew 6 in the BOHLNT

Matthew 6 in the BOHNTLTAL

Matthew 6 in the BOICB

Matthew 6 in the BOILNTAP

Matthew 6 in the BOITCV

Matthew 6 in the BOKCV

Matthew 6 in the BOKCV2

Matthew 6 in the BOKHWOG

Matthew 6 in the BOKSSV

Matthew 6 in the BOLCB

Matthew 6 in the BOLCB2

Matthew 6 in the BOMCV

Matthew 6 in the BONAV

Matthew 6 in the BONCB

Matthew 6 in the BONLT

Matthew 6 in the BONUT2

Matthew 6 in the BOPLNT

Matthew 6 in the BOSCB

Matthew 6 in the BOSNC

Matthew 6 in the BOTLNT

Matthew 6 in the BOVCB

Matthew 6 in the BOYCB

Matthew 6 in the BPBB

Matthew 6 in the BPH

Matthew 6 in the BSB

Matthew 6 in the CCB

Matthew 6 in the CUV

Matthew 6 in the CUVS

Matthew 6 in the DBT

Matthew 6 in the DGDNT

Matthew 6 in the DHNT

Matthew 6 in the DNT

Matthew 6 in the ELBE

Matthew 6 in the EMTV

Matthew 6 in the ESV

Matthew 6 in the FBV

Matthew 6 in the FEB

Matthew 6 in the GGMNT

Matthew 6 in the GNT

Matthew 6 in the HARY

Matthew 6 in the HNT

Matthew 6 in the IRVA

Matthew 6 in the IRVB

Matthew 6 in the IRVG

Matthew 6 in the IRVH

Matthew 6 in the IRVK

Matthew 6 in the IRVM

Matthew 6 in the IRVM2

Matthew 6 in the IRVO

Matthew 6 in the IRVP

Matthew 6 in the IRVT

Matthew 6 in the IRVT2

Matthew 6 in the IRVU

Matthew 6 in the ISVN

Matthew 6 in the JSNT

Matthew 6 in the KAPI

Matthew 6 in the KBT1ETNIK

Matthew 6 in the KBV

Matthew 6 in the KJV

Matthew 6 in the KNFD

Matthew 6 in the LBA

Matthew 6 in the LBLA

Matthew 6 in the LNT

Matthew 6 in the LSV

Matthew 6 in the MAAL

Matthew 6 in the MBV

Matthew 6 in the MBV2

Matthew 6 in the MHNT

Matthew 6 in the MKNFD

Matthew 6 in the MNG

Matthew 6 in the MNT

Matthew 6 in the MNT2

Matthew 6 in the MRS1T

Matthew 6 in the NAA

Matthew 6 in the NASB

Matthew 6 in the NBLA

Matthew 6 in the NBS

Matthew 6 in the NBVTP

Matthew 6 in the NET2

Matthew 6 in the NIV11

Matthew 6 in the NNT

Matthew 6 in the NNT2

Matthew 6 in the NNT3

Matthew 6 in the PDDPT

Matthew 6 in the PFNT

Matthew 6 in the RMNT

Matthew 6 in the SBIAS

Matthew 6 in the SBIBS

Matthew 6 in the SBIBS2

Matthew 6 in the SBICS

Matthew 6 in the SBIDS

Matthew 6 in the SBIGS

Matthew 6 in the SBIHS

Matthew 6 in the SBIIS

Matthew 6 in the SBIIS2

Matthew 6 in the SBIKS

Matthew 6 in the SBIKS2

Matthew 6 in the SBIMS

Matthew 6 in the SBIOS

Matthew 6 in the SBIPS

Matthew 6 in the SBISS

Matthew 6 in the SBITS

Matthew 6 in the SBITS2

Matthew 6 in the SBITS3

Matthew 6 in the SBITS4

Matthew 6 in the SBIUS

Matthew 6 in the SBIVS

Matthew 6 in the SBT

Matthew 6 in the SBT1E

Matthew 6 in the SCHL

Matthew 6 in the SNT

Matthew 6 in the SUSU

Matthew 6 in the SUSU2

Matthew 6 in the SYNO

Matthew 6 in the TBIAOTANT

Matthew 6 in the TBT1E

Matthew 6 in the TBT1E2

Matthew 6 in the TFTIP

Matthew 6 in the TFTU

Matthew 6 in the TGNTATF3T

Matthew 6 in the THAI

Matthew 6 in the TNFD

Matthew 6 in the TNT

Matthew 6 in the TNTIK

Matthew 6 in the TNTIL

Matthew 6 in the TNTIN

Matthew 6 in the TNTIP

Matthew 6 in the TNTIZ

Matthew 6 in the TOMA

Matthew 6 in the TTENT

Matthew 6 in the UBG

Matthew 6 in the UGV

Matthew 6 in the UGV2

Matthew 6 in the UGV3

Matthew 6 in the VBL

Matthew 6 in the VDCC

Matthew 6 in the YALU

Matthew 6 in the YAPE

Matthew 6 in the YBVTP

Matthew 6 in the ZBP