Mark 11 (SBIIS3)

1 anantaraṁ tēṣu yirūśālamaḥ samīpasthayō rbaitphagībaithanīyapurayōrantikasthaṁ jaitunanāmādrimāgatēṣu yīśuḥ prēṣaṇakālē dvau śiṣyāvidaṁ vākyaṁ jagāda, 2 yuvāmamuṁ sammukhasthaṁ grāmaṁ yātaṁ, tatra praviśya yō naraṁ nāvahat taṁ garddabhaśāvakaṁ drakṣyathastaṁ mōcayitvānayataṁ| 3 kintu yuvāṁ karmmēdaṁ kutaḥ kuruthaḥ? kathāmimāṁ yadi kōpi pr̥cchati tarhi prabhōratra prayōjanamastīti kathitē sa śīghraṁ tamatra prēṣayiṣyati| 4 tatastau gatvā dvimārgamēlanē kasyacid dvārasya pārśvē taṁ garddabhaśāvakaṁ prāpya mōcayataḥ, 5 ētarhi tatrōpasthitalōkānāṁ kaścid apr̥cchat, garddabhaśiśuṁ kutō mōcayathaḥ? 6 tadā yīśōrājñānusārēṇa tēbhyaḥ pratyuditē tatkṣaṇaṁ tamādātuṁ tē'nujajñuḥ| 7 atha tau yīśōḥ sannidhiṁ garddabhaśiśum ānīya tadupari svavastrāṇi pātayāmāsatuḥ; tataḥ sa tadupari samupaviṣṭaḥ| 8 tadānēkē pathi svavāsāṁsi pātayāmāsuḥ, paraiśca taruśākhāśchitavā mārgē vikīrṇāḥ| 9 aparañca paścādgāminō'gragāminaśca sarvvē janā ucaiḥsvarēṇa vaktumārēbhirē, jaya jaya yaḥ paramēśvarasya nāmnāgacchati sa dhanya iti| 10 tathāsmākamaṁ pūrvvapuruṣasya dāyūdō yadrājyaṁ paramēśvaranāmnāyāti tadapi dhanyaṁ, sarvvasmāducchrāyē svargē īśvarasya jayō bhavēt| 11 itthaṁ yīśu ryirūśālami mandiraṁ praviśya caturdiksthāni sarvvāṇi vastūni dr̥ṣṭavān; atha sāyaṁkāla upasthitē dvādaśaśiṣyasahitō baithaniyaṁ jagāma| 12 aparēhani baithaniyād āgamanasamayē kṣudhārttō babhūva| 13 tatō dūrē sapatramuḍumbarapādapaṁ vilōkya tatra kiñcit phalaṁ prāptuṁ tasya sannikr̥ṣṭaṁ yayau, tadānīṁ phalapātanasya samayō nāgacchati| tatastatrōpasthitaḥ patrāṇi vinā kimapyaparaṁ na prāpya sa kathitavān, 14 adyārabhya kōpi mānavastvattaḥ phalaṁ na bhuñjīta; imāṁ kathāṁ tasya śiṣyāḥ śuśruvuḥ| 15 tadanantaraṁ tēṣu yirūśālamamāyātēṣu yīśu rmandiraṁ gatvā tatrasthānāṁ baṇijāṁ mudrāsanāni pārāvatavikrētr̥ṇām āsanāni ca nyubjayāñcakāra sarvvān krētr̥n vikrētr̥ṁśca bahiścakāra| 16 aparaṁ mandiramadhyēna kimapi pātraṁ vōḍhuṁ sarvvajanaṁ nivārayāmāsa| 17 lōkānupadiśan jagāda, mama gr̥haṁ sarvvajātīyānāṁ prārthanāgr̥ham iti nāmnā prathitaṁ bhaviṣyati ētat kiṁ śāstrē likhitaṁ nāsti? kintu yūyaṁ tadēva cōrāṇāṁ gahvaraṁ kurutha| 18 imāṁ vāṇīṁ śrutvādhyāpakāḥ pradhānayājakāśca taṁ yathā nāśayituṁ śaknuvanti tathōेpāyaṁ mr̥gayāmāsuḥ, kintu tasyōpadēśāt sarvvē lōkā vismayaṁ gatā atastē tasmād bibhyuḥ| 19 atha sāyaṁsamaya upasthitē yīśurnagarād bahirvavrāja| 20 anantaraṁ prātaḥkālē tē tēna mārgēṇa gacchantastamuḍumbaramahīruhaṁ samūlaṁ śuṣkaṁ dadr̥śuḥ| 21 tataḥ pitaraḥ pūrvvavākyaṁ smaran yīśuṁ babhāṣaṁ, hē gurō paśyatu ya uḍumbaraviṭapī bhavatā śaptaḥ sa śuṣkō babhūva| 22 tatō yīśuḥ pratyavādīt, yūyamīśvarē viśvasita| 23 yuṣmānahaṁ yathārthaṁ vadāmi kōpi yadyētadgiriṁ vadati, tvamutthāya gatvā jaladhau pata, prōktamidaṁ vākyamavaśyaṁ ghaṭiṣyatē, manasā kimapi na sandihya cēdidaṁ viśvasēt tarhi tasya vākyānusārēṇa tad ghaṭiṣyatē| 24 atō hētōrahaṁ yuṣmān vacmi, prārthanākālē yadyadākāṁkṣiṣyadhvē tattadavaśyaṁ prāpsyatha, itthaṁ viśvasita, tataḥ prāpsyatha| 25 aparañca yuṣmāsu prārthayituṁ samutthitēṣu yadi kōpi yuṣmākam aparādhī tiṣṭhati, tarhi taṁ kṣamadhvaṁ, tathā kr̥tē yuṣmākaṁ svargasthaḥ pitāpi yuṣmākamāgāṁmi kṣamiṣyatē| 26 kintu yadi na kṣamadhvē tarhi vaḥ svargasthaḥ pitāpi yuṣmākamāgāṁsi na kṣamiṣyatē| 27 anantaraṁ tē puna ryirūśālamaṁ praviviśuḥ, yīśu ryadā madhyēmandiram itastatō gacchati, tadānīṁ pradhānayājakā upādhyāyāḥ prāñcaśca tadantikamētya kathāmimāṁ papracchuḥ, 28 tvaṁ kēnādēśēna karmmāṇyētāni karōṣi? tathaitāni karmmāṇi karttāṁ kēnādiṣṭōsi? 29 tatō yīśuḥ pratigaditavān ahamapi yuṣmān ēkakathāṁ pr̥cchāmi, yadi yūyaṁ tasyā uttaraṁ kurutha, tarhi kayājñayāhaṁ karmmāṇyētāni karōmi tad yuṣmabhyaṁ kathayiṣyāmi| 30 yōhanō majjanam īśvarāt jātaṁ kiṁ mānavāt? tanmahyaṁ kathayata| 31 tē parasparaṁ vivēktuṁ prārēbhirē, tad īśvarād babhūvēti cēd vadāmastarhi kutastaṁ na pratyaita? kathamētāṁ kathayiṣyati| 32 mānavād abhavaditi cēd vadāmastarhi lōkēbhyō bhayamasti yatō hētōḥ sarvvē yōhanaṁ satyaṁ bhaviṣyadvādinaṁ manyantē| 33 ataēva tē yīśuṁ pratyavādiṣu rvayaṁ tad vaktuṁ na śaknumaḥ| yīśuruvāca, tarhi yēnādēśēna karmmāṇyētāni karōmi, ahamapi yuṣmabhyaṁ tanna kathayiṣyāmi|

In Other Versions

Mark 11 in the ANGEFD

Mark 11 in the ANTPNG2D

Mark 11 in the AS21

Mark 11 in the BAGH

Mark 11 in the BBPNG

Mark 11 in the BBT1E

Mark 11 in the BDS

Mark 11 in the BEV

Mark 11 in the BHAD

Mark 11 in the BIB

Mark 11 in the BLPT

Mark 11 in the BNT

Mark 11 in the BNTABOOT

Mark 11 in the BNTLV

Mark 11 in the BOATCB

Mark 11 in the BOATCB2

Mark 11 in the BOBCV

Mark 11 in the BOCNT

Mark 11 in the BOECS

Mark 11 in the BOGWICC

Mark 11 in the BOHCB

Mark 11 in the BOHCV

Mark 11 in the BOHLNT

Mark 11 in the BOHNTLTAL

Mark 11 in the BOICB

Mark 11 in the BOILNTAP

Mark 11 in the BOITCV

Mark 11 in the BOKCV

Mark 11 in the BOKCV2

Mark 11 in the BOKHWOG

Mark 11 in the BOKSSV

Mark 11 in the BOLCB

Mark 11 in the BOLCB2

Mark 11 in the BOMCV

Mark 11 in the BONAV

Mark 11 in the BONCB

Mark 11 in the BONLT

Mark 11 in the BONUT2

Mark 11 in the BOPLNT

Mark 11 in the BOSCB

Mark 11 in the BOSNC

Mark 11 in the BOTLNT

Mark 11 in the BOVCB

Mark 11 in the BOYCB

Mark 11 in the BPBB

Mark 11 in the BPH

Mark 11 in the BSB

Mark 11 in the CCB

Mark 11 in the CUV

Mark 11 in the CUVS

Mark 11 in the DBT

Mark 11 in the DGDNT

Mark 11 in the DHNT

Mark 11 in the DNT

Mark 11 in the ELBE

Mark 11 in the EMTV

Mark 11 in the ESV

Mark 11 in the FBV

Mark 11 in the FEB

Mark 11 in the GGMNT

Mark 11 in the GNT

Mark 11 in the HARY

Mark 11 in the HNT

Mark 11 in the IRVA

Mark 11 in the IRVB

Mark 11 in the IRVG

Mark 11 in the IRVH

Mark 11 in the IRVK

Mark 11 in the IRVM

Mark 11 in the IRVM2

Mark 11 in the IRVO

Mark 11 in the IRVP

Mark 11 in the IRVT

Mark 11 in the IRVT2

Mark 11 in the IRVU

Mark 11 in the ISVN

Mark 11 in the JSNT

Mark 11 in the KAPI

Mark 11 in the KBT1ETNIK

Mark 11 in the KBV

Mark 11 in the KJV

Mark 11 in the KNFD

Mark 11 in the LBA

Mark 11 in the LBLA

Mark 11 in the LNT

Mark 11 in the LSV

Mark 11 in the MAAL

Mark 11 in the MBV

Mark 11 in the MBV2

Mark 11 in the MHNT

Mark 11 in the MKNFD

Mark 11 in the MNG

Mark 11 in the MNT

Mark 11 in the MNT2

Mark 11 in the MRS1T

Mark 11 in the NAA

Mark 11 in the NASB

Mark 11 in the NBLA

Mark 11 in the NBS

Mark 11 in the NBVTP

Mark 11 in the NET2

Mark 11 in the NIV11

Mark 11 in the NNT

Mark 11 in the NNT2

Mark 11 in the NNT3

Mark 11 in the PDDPT

Mark 11 in the PFNT

Mark 11 in the RMNT

Mark 11 in the SBIAS

Mark 11 in the SBIBS

Mark 11 in the SBIBS2

Mark 11 in the SBICS

Mark 11 in the SBIDS

Mark 11 in the SBIGS

Mark 11 in the SBIHS

Mark 11 in the SBIIS

Mark 11 in the SBIIS2

Mark 11 in the SBIKS

Mark 11 in the SBIKS2

Mark 11 in the SBIMS

Mark 11 in the SBIOS

Mark 11 in the SBIPS

Mark 11 in the SBISS

Mark 11 in the SBITS

Mark 11 in the SBITS2

Mark 11 in the SBITS3

Mark 11 in the SBITS4

Mark 11 in the SBIUS

Mark 11 in the SBIVS

Mark 11 in the SBT

Mark 11 in the SBT1E

Mark 11 in the SCHL

Mark 11 in the SNT

Mark 11 in the SUSU

Mark 11 in the SUSU2

Mark 11 in the SYNO

Mark 11 in the TBIAOTANT

Mark 11 in the TBT1E

Mark 11 in the TBT1E2

Mark 11 in the TFTIP

Mark 11 in the TFTU

Mark 11 in the TGNTATF3T

Mark 11 in the THAI

Mark 11 in the TNFD

Mark 11 in the TNT

Mark 11 in the TNTIK

Mark 11 in the TNTIL

Mark 11 in the TNTIN

Mark 11 in the TNTIP

Mark 11 in the TNTIZ

Mark 11 in the TOMA

Mark 11 in the TTENT

Mark 11 in the UBG

Mark 11 in the UGV

Mark 11 in the UGV2

Mark 11 in the UGV3

Mark 11 in the VBL

Mark 11 in the VDCC

Mark 11 in the YALU

Mark 11 in the YAPE

Mark 11 in the YBVTP

Mark 11 in the ZBP