Mark 7 (SBIIS3)

1 anantaraṁ yirūśālama āgatāḥ phirūśinō'dhyāpakāśca yīśōḥ samīpam āgatāḥ| 2 tē tasya kiyataḥ śiṣyān aśucikarairarthāda aprakṣālitahastai rbhuñjatō dr̥ṣṭvā tānadūṣayan| 3 yataḥ phirūśinaḥ sarvvayihūdīyāśca prācāṁ paramparāgatavākyaṁ sammanya pratalēna hastān aprakṣālya na bhuñjatē| 4 āpanādāgatya majjanaṁ vinā na khādanti; tathā pānapātrāṇāṁ jalapātrāṇāṁ pittalapātrāṇām āsanānāñca jalē majjanam ityādayōnyēpi bahavastēṣāmācārāḥ santi| 5 tē phirūśinō'dhyāpakāśca yīśuṁ papracchuḥ, tava śiṣyāḥ prācāṁ paramparāgatavākyānusārēṇa nācarantō'prakṣālitakaraiḥ kutō bhujaṁtē? 6 tataḥ sa pratyuvāca kapaṭinō yuṣmān uddiśya yiśayiyabhaviṣyadvādī yuktamavādīt| yathā svakīyairadharairētē sammanyanatē sadaiva māṁ| kintu mattō viprakarṣē santi tēṣāṁ manāṁsi ca| 7 śikṣayantō bidhīn nnājñā bhajantē māṁ mudhaiva tē| 8 yūyaṁ jalapātrapānapātrādīni majjayantō manujaparamparāgatavākyaṁ rakṣatha kintu īśvarājñāṁ laṁghadhvē; aparā īdr̥śyōnēkāḥ kriyā api kurudhvē| 9 anyañcākathayat yūyaṁ svaparamparāgatavākyasya rakṣārthaṁ spaṣṭarūpēṇa īśvarājñāṁ lōpayatha| 10 yatō mūsādvārā prōktamasti svapitarau sammanyadhvaṁ yastu mātaraṁ pitaraṁ vā durvvākyaṁ vakti sa nitāntaṁ hanyatāṁ| 11 kintu madīyēna yēna dravyēṇa tavōpakārōbhavat tat karbbāṇamarthād īśvarāya nivēditam idaṁ vākyaṁ yadi kōpi pitaraṁ mātaraṁ vā vakti 12 tarhi yūyaṁ mātuḥ pitu rvōpakāraṁ karttāṁ taṁ vārayatha| 13 itthaṁ svapracāritaparamparāgatavākyēna yūyam īśvarājñāṁ mudhā vidhadvvē, īdr̥śānyanyānyanēkāni karmmāṇi kurudhvē| 14 atha sa lōkānāhūya babhāṣē yūyaṁ sarvvē madvākyaṁ śr̥ṇuta budhyadhvañca| 15 bāhyādantaraṁ praviśya naramamēdhyaṁ karttāṁ śaknōti īdr̥śaṁ kimapi vastu nāsti, varam antarād bahirgataṁ yadvastu tanmanujam amēdhyaṁ karōti| 16 yasya śrōtuṁ śrōtrē staḥ sa śr̥ṇōtu| 17 tataḥ sa lōkān hitvā gr̥hamadhyaṁ praviṣṭastadā śiṣyāstadr̥ṣṭāntavākyārthaṁ papracchuḥ| 18 tasmāt sa tān jagāda yūyamapi kimētādr̥gabōdhāḥ? kimapi dravyaṁ bāhyādantaraṁ praviśya naramamēdhyaṁ karttāṁ na śaknōti kathāmimāṁ kiṁ na budhyadhvē? 19 tat tadantarna praviśati kintu kukṣimadhyaṁ praviśati śēṣē sarvvabhuktavastugrāhiṇi bahirdēśē niryāti| 20 aparamapyavādīd yannarānnirēti tadēva naramamēdhyaṁ karōti| 21 yatō'ntarād arthān mānavānāṁ manōbhyaḥ kucintā parastrīvēśyāgamanaṁ 22 naravadhaścauryyaṁ lōbhō duṣṭatā pravañcanā kāmukatā kudr̥ṣṭirīśvaranindā garvvastama ityādīni nirgacchanti| 23 ētāni sarvvāṇi duritānyantarādētya naramamēdhyaṁ kurvvanti| 24 atha sa utthāya tatsthānāt sōrasīdōnpurapradēśaṁ jagāma tatra kimapi nivēśanaṁ praviśya sarvvairajñātaḥ sthātuṁ matiñcakrē kintu guptaḥ sthātuṁ na śaśāka| 25 yataḥ suraphainikīdēśīyayūnānīvaṁśōdbhavastriyāḥ kanyā bhūtagrastāsīt| sā strī tadvārttāṁ prāpya tatsamīpamāgatya taccaraṇayōḥ patitvā 26 svakanyātō bhūtaṁ nirākarttāṁ tasmin vinayaṁ kr̥tavatī| 27 kintu yīśustāmavadat prathamaṁ bālakāstr̥pyantu yatō bālakānāṁ khādyaṁ gr̥hītvā kukkurēbhyō nikṣēpō'nucitaḥ| 28 tadā sā strī tamavādīt bhōḥ prabhō tat satyaṁ tathāpi mañcādhaḥsthāḥ kukkurā bālānāṁ karapatitāni khādyakhaṇḍāni khādanti| 29 tataḥ sō'kathayad ētatkathāhētōḥ sakuśalā yāhi tava kanyāṁ tyaktvā bhūtō gataḥ| 30 atha sā strī gr̥haṁ gatvā kanyāṁ bhūtatyaktāṁ śayyāsthitāṁ dadarśa| 31 punaśca sa sōrasīdōnpurapradēśāt prasthāya dikāpalidēśasya prāntarabhāgēna gālīljaladhēḥ samīpaṁ gatavān| 32 tadā lōkairēkaṁ badhiraṁ kadvadañca naraṁ tannikaṭamānīya tasya gātrē hastamarpayituṁ vinayaḥ kr̥taḥ| 33 tatō yīśu rlōkāraṇyāt taṁ nirjanamānīya tasya karṇayōṅgulī rdadau niṣṭhīvaṁ dattvā ca tajjihvāṁ pasparśa| 34 anantaraṁ svargaṁ nirīkṣya dīrghaṁ niśvasya tamavadat itaphataḥ arthān muktō bhūyāt| 35 tatastatkṣaṇaṁ tasya karṇau muktau jihvāyāśca jāḍyāpagamāt sa suspaṣṭavākyamakathayat| 36 atha sa tān vāḍhamityādidēśa yūyamimāṁ kathāṁ kasmaicidapi mā kathayata, kintu sa yati nyaṣēdhat tē tati bāhulyēna prācārayan; 37 tē'ticamatkr̥tya parasparaṁ kathayāmāsuḥ sa badhirāya śravaṇaśaktiṁ mūkāya ca kathanaśaktiṁ dattvā sarvvaṁ karmmōttamarūpēṇa cakāra|

In Other Versions

Mark 7 in the ANGEFD

Mark 7 in the ANTPNG2D

Mark 7 in the AS21

Mark 7 in the BAGH

Mark 7 in the BBPNG

Mark 7 in the BBT1E

Mark 7 in the BDS

Mark 7 in the BEV

Mark 7 in the BHAD

Mark 7 in the BIB

Mark 7 in the BLPT

Mark 7 in the BNT

Mark 7 in the BNTABOOT

Mark 7 in the BNTLV

Mark 7 in the BOATCB

Mark 7 in the BOATCB2

Mark 7 in the BOBCV

Mark 7 in the BOCNT

Mark 7 in the BOECS

Mark 7 in the BOGWICC

Mark 7 in the BOHCB

Mark 7 in the BOHCV

Mark 7 in the BOHLNT

Mark 7 in the BOHNTLTAL

Mark 7 in the BOICB

Mark 7 in the BOILNTAP

Mark 7 in the BOITCV

Mark 7 in the BOKCV

Mark 7 in the BOKCV2

Mark 7 in the BOKHWOG

Mark 7 in the BOKSSV

Mark 7 in the BOLCB

Mark 7 in the BOLCB2

Mark 7 in the BOMCV

Mark 7 in the BONAV

Mark 7 in the BONCB

Mark 7 in the BONLT

Mark 7 in the BONUT2

Mark 7 in the BOPLNT

Mark 7 in the BOSCB

Mark 7 in the BOSNC

Mark 7 in the BOTLNT

Mark 7 in the BOVCB

Mark 7 in the BOYCB

Mark 7 in the BPBB

Mark 7 in the BPH

Mark 7 in the BSB

Mark 7 in the CCB

Mark 7 in the CUV

Mark 7 in the CUVS

Mark 7 in the DBT

Mark 7 in the DGDNT

Mark 7 in the DHNT

Mark 7 in the DNT

Mark 7 in the ELBE

Mark 7 in the EMTV

Mark 7 in the ESV

Mark 7 in the FBV

Mark 7 in the FEB

Mark 7 in the GGMNT

Mark 7 in the GNT

Mark 7 in the HARY

Mark 7 in the HNT

Mark 7 in the IRVA

Mark 7 in the IRVB

Mark 7 in the IRVG

Mark 7 in the IRVH

Mark 7 in the IRVK

Mark 7 in the IRVM

Mark 7 in the IRVM2

Mark 7 in the IRVO

Mark 7 in the IRVP

Mark 7 in the IRVT

Mark 7 in the IRVT2

Mark 7 in the IRVU

Mark 7 in the ISVN

Mark 7 in the JSNT

Mark 7 in the KAPI

Mark 7 in the KBT1ETNIK

Mark 7 in the KBV

Mark 7 in the KJV

Mark 7 in the KNFD

Mark 7 in the LBA

Mark 7 in the LBLA

Mark 7 in the LNT

Mark 7 in the LSV

Mark 7 in the MAAL

Mark 7 in the MBV

Mark 7 in the MBV2

Mark 7 in the MHNT

Mark 7 in the MKNFD

Mark 7 in the MNG

Mark 7 in the MNT

Mark 7 in the MNT2

Mark 7 in the MRS1T

Mark 7 in the NAA

Mark 7 in the NASB

Mark 7 in the NBLA

Mark 7 in the NBS

Mark 7 in the NBVTP

Mark 7 in the NET2

Mark 7 in the NIV11

Mark 7 in the NNT

Mark 7 in the NNT2

Mark 7 in the NNT3

Mark 7 in the PDDPT

Mark 7 in the PFNT

Mark 7 in the RMNT

Mark 7 in the SBIAS

Mark 7 in the SBIBS

Mark 7 in the SBIBS2

Mark 7 in the SBICS

Mark 7 in the SBIDS

Mark 7 in the SBIGS

Mark 7 in the SBIHS

Mark 7 in the SBIIS

Mark 7 in the SBIIS2

Mark 7 in the SBIKS

Mark 7 in the SBIKS2

Mark 7 in the SBIMS

Mark 7 in the SBIOS

Mark 7 in the SBIPS

Mark 7 in the SBISS

Mark 7 in the SBITS

Mark 7 in the SBITS2

Mark 7 in the SBITS3

Mark 7 in the SBITS4

Mark 7 in the SBIUS

Mark 7 in the SBIVS

Mark 7 in the SBT

Mark 7 in the SBT1E

Mark 7 in the SCHL

Mark 7 in the SNT

Mark 7 in the SUSU

Mark 7 in the SUSU2

Mark 7 in the SYNO

Mark 7 in the TBIAOTANT

Mark 7 in the TBT1E

Mark 7 in the TBT1E2

Mark 7 in the TFTIP

Mark 7 in the TFTU

Mark 7 in the TGNTATF3T

Mark 7 in the THAI

Mark 7 in the TNFD

Mark 7 in the TNT

Mark 7 in the TNTIK

Mark 7 in the TNTIL

Mark 7 in the TNTIN

Mark 7 in the TNTIP

Mark 7 in the TNTIZ

Mark 7 in the TOMA

Mark 7 in the TTENT

Mark 7 in the UBG

Mark 7 in the UGV

Mark 7 in the UGV2

Mark 7 in the UGV3

Mark 7 in the VBL

Mark 7 in the VDCC

Mark 7 in the YALU

Mark 7 in the YAPE

Mark 7 in the YBVTP

Mark 7 in the ZBP