John 12 (SBICS)

1 nistArOtsavAt pUrvvaM dinaSaTkE sthitE yIzu ryaM pramItam iliyAsaraM zmazAnAd udasthAparat tasya nivAsasthAnaM baithaniyAgrAmam Agacchat| 2 tatra tadarthaM rajanyAM bhOjyE kRtE marthA paryyavESayad iliyAsar ca tasya saggibhiH sArddhaM bhOjanAsana upAvizat| 3 tadA mariyam arddhasETakaM bahumUlyaM jaTAmAMsIyaM tailam AnIya yIzOzcaraNayO rmarddayitvA nijakEza rmArSTum Arabhata; tadA tailasya parimalEna gRham AmOditam abhavat| 4 yaH zimOnaH putra riSkariyOtIyO yihUdAnAmA yIzuM parakarESu samarpayiSyati sa ziSyastadA kathitavAn, 5 EtattailaM tribhiH zatai rmudrApadai rvikrItaM sad daridrEbhyaH kutO nAdIyata? 6 sa daridralOkArtham acintayad iti na, kintu sa caura EvaM tannikaTE mudrAsampuTakasthityA tanmadhyE yadatiSThat tadapAharat tasmAt kAraNAd imAM kathAmakathayat| 7 tadA yIzurakathayad EnAM mA vAraya sA mama zmazAnasthApanadinArthaM tadarakSayat| 8 daridrA yuSmAkaM sannidhau sarvvadA tiSThanti kintvahaM sarvvadA yuSmAkaM sannidhau na tiSThAmi| 9 tataH paraM yIzustatrAstIti vArttAM zrutvA bahavO yihUdIyAstaM zmazAnAdutthApitam iliyAsaranjca draSTuM tat sthAnam Agacchana| 10 tadA pradhAnayAjakAstam iliyAsaramapi saMharttum amantrayan ; 11 yatastEna bahavO yihUdIyA gatvA yIzau vyazvasan| 12 anantaraM yIzu ryirUzAlam nagaram AgacchatIti vArttAM zrutvA parE'hani utsavAgatA bahavO lOkAH 13 kharjjUrapatrAdyAnIya taM sAkSAt karttuM bahirAgatya jaya jayEti vAcaM prOccai rvaktum Arabhanta, isrAyElO yO rAjA paramEzvarasya nAmnAgacchati sa dhanyaH| 14 tadA "hE siyOnaH kanyE mA bhaiSIH pazyAyaM tava rAjA garddabhazAvakam AruhyAgacchati" 15 iti zAstrIyavacanAnusArENa yIzurEkaM yuvagarddabhaM prApya taduparyyArOhat| 16 asyAH ghaTanAyAstAtparyyaM ziSyAH prathamaM nAbudhyanta, kintu yIzau mahimAnaM prAptE sati vAkyamidaM tasmina akathyata lOkAzca tampratIttham akurvvan iti tE smRtavantaH| 17 sa iliyAsaraM zmazAnAd Agantum AhvatavAn zmazAnAnjca udasthApayad yE yE lOkAstatkarmya sAkSAd apazyan tE pramANaM dAtum Arabhanta| 18 sa EtAdRzam adbhutaM karmmakarOt tasya janazrutE rlOkAstaM sAkSAt karttum Agacchan| 19 tataH phirUzinaH parasparaM vaktum Arabhanta yuSmAkaM sarvvAzcESTA vRthA jAtAH, iti kiM yUyaM na budhyadhvE? pazyata sarvvE lOkAstasya pazcAdvarttinObhavan| 20 bhajanaM karttum utsavAgatAnAM lOkAnAM katipayA janA anyadEzIyA Asan , 21 tE gAlIlIyabaitsaidAnivAsinaH philipasya samIpam Agatya vyAharan hE mahEccha vayaM yIzuM draSTum icchAmaH| 22 tataH philipO gatvA Andriyam avadat pazcAd Andriyaphilipau yIzavE vArttAm akathayatAM| 23 tadA yIzuH pratyuditavAn mAnavasutasya mahimaprAptisamaya upasthitaH| 24 ahaM yuSmAnatiyathArthaM vadAmi, dhAnyabIjaM mRttikAyAM patitvA yadi na mRyatE tarhyEkAkI tiSThati kintu yadi mRyatE tarhi bahuguNaM phalaM phalati| 25 yO janEा nijaprANAn priyAn jAnAti sa tAn hArayiSyati kintu yEा jana ihalOkE nijaprANAn apriyAn jAnAti sEाnantAyuH prAptuM tAn rakSiSyati| 26 kazcid yadi mama sEvakO bhavituM vAnjchati tarhi sa mama pazcAdgAmI bhavatu, tasmAd ahaM yatra tiSThAmi mama sEvakEाpi tatra sthAsyati; yO janO mAM sEvatE mama pitApi taM sammaMsyatE| 27 sAmprataM mama prANA vyAkulA bhavanti, tasmAd hE pitara EtasmAt samayAn mAM rakSa, ityahaM kiM prArthayiSyE? kintvaham EtatsamayArtham avatIrNavAn| 28 hE pita: svanAmnO mahimAnaM prakAzaya; tanaiva svanAmnO mahimAnam ahaM prAkAzayaM punarapi prakAzayiSyAmi, ESA gagaNIyA vANI tasmin samayE'jAyata| 29 taczrutvA samIpasthalOkAnAM kEcid avadan mEghO'garjIt, kEcid avadan svargIyadUtO'nEna saha kathAmacakathat| 30 tadA yIzuH pratyavAdIt, madarthaM zabdOyaM nAbhUt yuSmadarthamEvAbhUt| 31 adhunA jagatOsya vicAra: sampatsyatE, adhunAsya jagata: patI rAjyAt cyOSyati| 32 yadyaI pRthivyA UrdvvE prOtthApitOsmi tarhi sarvvAn mAnavAn svasamIpam AkarSiSyAmi| 33 kathaM tasya mRti rbhaviSyati, Etad bOdhayituM sa imAM kathAm akathayat| 34 tadA lOkA akathayan sObhiSiktaH sarvvadA tiSThatIti vyavasthAgranthE zrutam asmAbhiH, tarhi manuSyaputraH prOtthApitO bhaviSyatIti vAkyaM kathaM vadasi? manuSyaputrOyaM kaH? 35 tadA yIzurakathAyad yuSmAbhiH sArddham alpadinAni jyOtirAstE, yathA yuSmAn andhakArO nAcchAdayati tadarthaM yAvatkAlaM yuSmAbhiH sArddhaM jyOtistiSThati tAvatkAlaM gacchata; yO janO'ndhakArE gacchati sa kutra yAtIti na jAnAti| 36 ataEva yAvatkAlaM yuSmAkaM nikaTE jyOtirAstE tAvatkAlaM jyOtIrUpasantAnA bhavituM jyOtiSi vizvasita; imAM kathAM kathayitvA yIzuH prasthAya tEbhyaH svaM guptavAn| 37 yadyapi yIzustESAM samakSam EtAvadAzcaryyakarmmANi kRtavAn tathApi tE tasmin na vyazvasan| 38 ataEva kaH pratyEti susaMvAdaM parEzAsmat pracAritaM? prakAzatE parEzasya hastaH kasya ca sannidhau? yizayiyabhaviSyadvAdinA yadEtad vAkyamuktaM tat saphalam abhavat| 39 tE pratyEtuM nAzankuvan tasmin yizayiyabhaviSyadvAdi punaravAdId, 40 yadA, "tE nayanai rna pazyanti buddhibhizca na budhyantE tai rmanaHsu parivarttitESu ca tAnahaM yathA svasthAn na karOmi tathA sa tESAM lOcanAnyandhAni kRtvA tESAmantaHkaraNAni gAPhAni kariSyati|" 41 yizayiyO yadA yIzO rmahimAnaM vilOkya tasmin kathAmakathayat tadA bhaviSyadvAkyam IdRzaM prakAzayat| 42 tathApyadhipatinAM bahavastasmin pratyAyan| kintu phirUzinastAn bhajanagRhAd dUrIkurvvantIti bhayAt tE taM na svIkRtavantaH| 43 yata Izvarasya prazaMsAtO mAnavAnAM prazaMsAyAM tE'priyanta| 44 tadA yIzuruccaiHkAram akathayad yO janO mayi vizvasiti sa kEvalE mayi vizvasitIti na, sa matprErakE'pi vizvasiti| 45 yO janO mAM pazyati sa matprErakamapi pazyati| 46 yO janO mAM pratyEti sa yathAndhakArE na tiSThati tadartham ahaM jyOtiHsvarUpO bhUtvA jagatyasmin avatIrNavAn| 47 mama kathAM zrutvA yadi kazcin na vizvasiti tarhi tamahaM dOSiNaM na karOmi, yatO hEtO rjagatO janAnAM dOSAn nizcitAn karttuM nAgatya tAn paricAtum AgatOsmi| 48 yaH kazcin mAM na zraddhAya mama kathaM na gRhlAti, anyastaM dOSiNaM kariSyati vastutastu yAM kathAmaham acakathaM sA kathA caramE'nhi taM dOSiNaM kariSyati| 49 yatO hEtOrahaM svataH kimapi na kathayAmi, kiM kiM mayA kathayitavyaM kiM samupadESTavyanjca iti matprErayitA pitA mAmAjnjApayat| 50 tasya sAjnjA anantAyurityahaM jAnAmi, ataEvAhaM yat kathayAmi tat pitA yathAjnjApayat tathaiva kathayAmyaham|

In Other Versions

John 12 in the ANGEFD

John 12 in the ANTPNG2D

John 12 in the AS21

John 12 in the BAGH

John 12 in the BBPNG

John 12 in the BBT1E

John 12 in the BDS

John 12 in the BEV

John 12 in the BHAD

John 12 in the BIB

John 12 in the BLPT

John 12 in the BNT

John 12 in the BNTABOOT

John 12 in the BNTLV

John 12 in the BOATCB

John 12 in the BOATCB2

John 12 in the BOBCV

John 12 in the BOCNT

John 12 in the BOECS

John 12 in the BOGWICC

John 12 in the BOHCB

John 12 in the BOHCV

John 12 in the BOHLNT

John 12 in the BOHNTLTAL

John 12 in the BOICB

John 12 in the BOILNTAP

John 12 in the BOITCV

John 12 in the BOKCV

John 12 in the BOKCV2

John 12 in the BOKHWOG

John 12 in the BOKSSV

John 12 in the BOLCB

John 12 in the BOLCB2

John 12 in the BOMCV

John 12 in the BONAV

John 12 in the BONCB

John 12 in the BONLT

John 12 in the BONUT2

John 12 in the BOPLNT

John 12 in the BOSCB

John 12 in the BOSNC

John 12 in the BOTLNT

John 12 in the BOVCB

John 12 in the BOYCB

John 12 in the BPBB

John 12 in the BPH

John 12 in the BSB

John 12 in the CCB

John 12 in the CUV

John 12 in the CUVS

John 12 in the DBT

John 12 in the DGDNT

John 12 in the DHNT

John 12 in the DNT

John 12 in the ELBE

John 12 in the EMTV

John 12 in the ESV

John 12 in the FBV

John 12 in the FEB

John 12 in the GGMNT

John 12 in the GNT

John 12 in the HARY

John 12 in the HNT

John 12 in the IRVA

John 12 in the IRVB

John 12 in the IRVG

John 12 in the IRVH

John 12 in the IRVK

John 12 in the IRVM

John 12 in the IRVM2

John 12 in the IRVO

John 12 in the IRVP

John 12 in the IRVT

John 12 in the IRVT2

John 12 in the IRVU

John 12 in the ISVN

John 12 in the JSNT

John 12 in the KAPI

John 12 in the KBT1ETNIK

John 12 in the KBV

John 12 in the KJV

John 12 in the KNFD

John 12 in the LBA

John 12 in the LBLA

John 12 in the LNT

John 12 in the LSV

John 12 in the MAAL

John 12 in the MBV

John 12 in the MBV2

John 12 in the MHNT

John 12 in the MKNFD

John 12 in the MNG

John 12 in the MNT

John 12 in the MNT2

John 12 in the MRS1T

John 12 in the NAA

John 12 in the NASB

John 12 in the NBLA

John 12 in the NBS

John 12 in the NBVTP

John 12 in the NET2

John 12 in the NIV11

John 12 in the NNT

John 12 in the NNT2

John 12 in the NNT3

John 12 in the PDDPT

John 12 in the PFNT

John 12 in the RMNT

John 12 in the SBIAS

John 12 in the SBIBS

John 12 in the SBIBS2

John 12 in the SBIDS

John 12 in the SBIGS

John 12 in the SBIHS

John 12 in the SBIIS

John 12 in the SBIIS2

John 12 in the SBIIS3

John 12 in the SBIKS

John 12 in the SBIKS2

John 12 in the SBIMS

John 12 in the SBIOS

John 12 in the SBIPS

John 12 in the SBISS

John 12 in the SBITS

John 12 in the SBITS2

John 12 in the SBITS3

John 12 in the SBITS4

John 12 in the SBIUS

John 12 in the SBIVS

John 12 in the SBT

John 12 in the SBT1E

John 12 in the SCHL

John 12 in the SNT

John 12 in the SUSU

John 12 in the SUSU2

John 12 in the SYNO

John 12 in the TBIAOTANT

John 12 in the TBT1E

John 12 in the TBT1E2

John 12 in the TFTIP

John 12 in the TFTU

John 12 in the TGNTATF3T

John 12 in the THAI

John 12 in the TNFD

John 12 in the TNT

John 12 in the TNTIK

John 12 in the TNTIL

John 12 in the TNTIN

John 12 in the TNTIP

John 12 in the TNTIZ

John 12 in the TOMA

John 12 in the TTENT

John 12 in the UBG

John 12 in the UGV

John 12 in the UGV2

John 12 in the UGV3

John 12 in the VBL

John 12 in the VDCC

John 12 in the YALU

John 12 in the YAPE

John 12 in the YBVTP

John 12 in the ZBP