Acts 22 (SBIIS2)

1 he pitṛgaṇā he bhrātṛgaṇāḥ, idānīṁ mama nivedane samavadhatta| 2 tadā sa ibrīyabhāṣayā kathāṁ kathayatīti śrutvā sarvve lokā atīva niḥśabdā santo'tiṣṭhan| 3 paścāt so'kathayad ahaṁ yihūdīya iti niścayaḥ kilikiyādeśasya tārṣanagaraṁ mama janmabhūmiḥ,etannagarīyasya gamilīyelanāmno'dhyāpakasya śiṣyo bhūtvā pūrvvapuruṣāṇāṁ vidhivyavasthānusāreṇa sampūrṇarūpeṇa śikṣito'bhavam idānīntanā yūyaṁ yādṛśā bhavatha tādṛśo'hamapīśvarasevāyām udyogī jātaḥ| 4 matametad dviṣṭvā tadgrāhinārīpuruṣān kārāyāṁ baddhvā teṣāṁ prāṇanāśaparyyantāṁ vipakṣatām akaravam| 5 mahāyājakaḥ sabhāsadaḥ prācīnalokāśca mamaitasyāḥ kathāyāḥ pramāṇaṁ dātuṁ śaknuvanti, yasmāt teṣāṁ samīpād dammeṣakanagaranivāsibhrātṛgaṇārtham ājñāpatrāṇi gṛhītvā ye tatra sthitāstān daṇḍayituṁ yirūśālamam ānayanārthaṁ dammeṣakanagaraṁ gatosmi| 6 kintu gacchan tannagarasya samīpaṁ prāptavān tadā dvitīyapraharavelāyāṁ satyām akasmād gagaṇānnirgatya mahatī dīpti rmama caturdiśi prakāśitavatī| 7 tato mayi bhūmauै patite sati, he śaula he śaula kuto māṁ tāḍayasi? māmprati bhāṣita etādṛśa eko ravopi mayā śrutaḥ| 8 tadāhaṁ pratyavadaṁ, he prabhe ko bhavān? tataḥ so'vādīt yaṁ tvaṁ tāḍayasi sa nāsaratīyo yīśurahaṁ| 9 mama saṅgino lokāstāṁ dīptiṁ dṛṣṭvā bhiyaṁ prāptāḥ, kintu māmpratyuditaṁ tadvākyaṁ teे nābudhyanta| 10 tataḥ paraṁ pṛṣṭavānahaṁ, he prabho mayā kiṁ karttavyaṁ? tataḥ prabhurakathayat, utthāya dammeṣakanagaraṁ yāhi tvayā yadyat karttavyaṁ nirūpitamāste tat tatra tvaṁ jñāpayiṣyase| 11 anantaraṁ tasyāḥ kharataradīpteḥ kāraṇāt kimapi na dṛṣṭvā saṅgigaṇena dhṛtahastaḥ san dammeṣakanagaraṁ vrajitavān| 12 tannagaranivāsināṁ sarvveṣāṁ yihūdīyānāṁ mānyo vyavasthānusāreṇa bhaktaśca hanānīyanāmā mānava eko 13 mama sannidhim etya tiṣṭhan akathayat, he bhrātaḥ śaula sudṛṣṭi rbhava tasmin daṇḍe'haṁ samyak taṁ dṛṣṭavān| 14 tataḥ sa mahyaṁ kathitavān yathā tvam īśvarasyābhiprāyaṁ vetsi tasya śuddhasattvajanasya darśanaṁ prāpya tasya śrīmukhasya vākyaṁ śṛṇoṣi tannimittam asmākaṁ pūrvvapuruṣāṇām īśvarastvāṁ manonītaṁ kṛtavānaṁ| 15 yato yadyad adrākṣīraśrauṣīśca sarvveṣāṁ mānavānāṁ samīpe tvaṁ teṣāṁ sākṣī bhaviṣyasi| 16 ataeva kuto vilambase? prabho rnāmnā prārthya nijapāpaprakṣālanārthaṁ majjanāya samuttiṣṭha| 17 tataḥ paraṁ yirūśālamnagaraṁ pratyāgatya mandire'ham ekadā prārthaye, tasmin samaye'ham abhibhūtaḥ san prabhūṁ sākṣāt paśyan, 18 tvaṁ tvarayā yirūśālamaḥ pratiṣṭhasva yato lokāmayi tava sākṣyaṁ na grahīṣyanti, māmpratyuditaṁ tasyedaṁ vākyam aśrauṣam| 19 tatohaṁ pratyavādiṣam he prabho pratibhajanabhavanaṁ tvayi viśvāsino lokān baddhvā prahṛtavān, 20 tathā tava sākṣiṇaḥ stiphānasya raktapātanasamaye tasya vināśaṁ sammanya sannidhau tiṣṭhan hantṛlokānāṁ vāsāṁsi rakṣitavān, etat te viduḥ| 21 tataḥ so'kathayat pratiṣṭhasva tvāṁ dūrasthabhinnadeśīyānāṁ samīpaṁ preṣayiṣye| 22 tadā lokā etāvatparyyantāṁ tadīyāṁ kathāṁ śrutvā proccairakathayan, enaṁ bhūmaṇḍalād dūrīkuruta, etādṛśajanasya jīvanaṁ nocitam| 23 ityuccaiḥ kathayitvā vasanāni parityajya gagaṇaṁ prati dhūlīrakṣipan 24 tataḥ sahasrasenāpatiḥ paulaṁ durgābhyantara netuṁ samādiśat| etasya pratikūlāḥ santo lokāḥ kinnimittam etāvaduccaiḥsvaram akurvvan, etad vettuṁ taṁ kaśayā prahṛtya tasya parīkṣāṁ karttumādiśat| 25 padātayaścarmmanirmmitarajjubhistasya bandhanaṁ karttumudyatāstāstadānīṁ paulaḥ sammukhasthitaṁ śatasenāpatim uktavān daṇḍājñāyām aprāptāyāṁ kiṁ romilokaṁ praharttuṁ yuṣmākam adhikārosti? 26 enāṁ kathāṁ śrutvā sa sahasrasenāpateḥ sannidhiṁ gatvā tāṁ vārttāmavadat sa romiloka etasmāt sāvadhānaḥ san karmma kuru| 27 tasmāt sahasrasenāpati rgatvā tamaprākṣīt tvaṁ kiṁ romilokaḥ? iti māṁ brūhi| so'kathayat satyam| 28 tataḥ sahasrasenāpatiḥ kathitavān bahudraviṇaṁ dattvāhaṁ tat paurasakhyaṁ prāptavān; kintu paulaḥ kathitavān ahaṁ janunā tat prāpto'smi| 29 itthaṁ sati ye prahāreṇa taṁ parīkṣituṁ samudyatā āsan te tasya samīpāt prātiṣṭhanta; sahasrasenāpatistaṁ romilokaṁ vijñāya svayaṁ yat tasya bandhanam akārṣīt tatkāraṇād abibhet| 30 yihūdīyalokāḥ paulaṁ kuto'pavadante tasya vṛttāntaṁ jñātuṁ vāñchan sahasrasenāpatiḥ pare'hani paulaṁ bandhanāt mocayitvā pradhānayājakān mahāsabhāyāḥ sarvvalokāśca samupasthātum ādiśya teṣāṁ sannidhau paulam avarohya sthāpitavān|

In Other Versions

Acts 22 in the ANGEFD

Acts 22 in the ANTPNG2D

Acts 22 in the AS21

Acts 22 in the BAGH

Acts 22 in the BBPNG

Acts 22 in the BBT1E

Acts 22 in the BDS

Acts 22 in the BEV

Acts 22 in the BHAD

Acts 22 in the BIB

Acts 22 in the BLPT

Acts 22 in the BNT

Acts 22 in the BNTABOOT

Acts 22 in the BNTLV

Acts 22 in the BOATCB

Acts 22 in the BOATCB2

Acts 22 in the BOBCV

Acts 22 in the BOCNT

Acts 22 in the BOECS

Acts 22 in the BOGWICC

Acts 22 in the BOHCB

Acts 22 in the BOHCV

Acts 22 in the BOHLNT

Acts 22 in the BOHNTLTAL

Acts 22 in the BOICB

Acts 22 in the BOILNTAP

Acts 22 in the BOITCV

Acts 22 in the BOKCV

Acts 22 in the BOKCV2

Acts 22 in the BOKHWOG

Acts 22 in the BOKSSV

Acts 22 in the BOLCB

Acts 22 in the BOLCB2

Acts 22 in the BOMCV

Acts 22 in the BONAV

Acts 22 in the BONCB

Acts 22 in the BONLT

Acts 22 in the BONUT2

Acts 22 in the BOPLNT

Acts 22 in the BOSCB

Acts 22 in the BOSNC

Acts 22 in the BOTLNT

Acts 22 in the BOVCB

Acts 22 in the BOYCB

Acts 22 in the BPBB

Acts 22 in the BPH

Acts 22 in the BSB

Acts 22 in the CCB

Acts 22 in the CUV

Acts 22 in the CUVS

Acts 22 in the DBT

Acts 22 in the DGDNT

Acts 22 in the DHNT

Acts 22 in the DNT

Acts 22 in the ELBE

Acts 22 in the EMTV

Acts 22 in the ESV

Acts 22 in the FBV

Acts 22 in the FEB

Acts 22 in the GGMNT

Acts 22 in the GNT

Acts 22 in the HARY

Acts 22 in the HNT

Acts 22 in the IRVA

Acts 22 in the IRVB

Acts 22 in the IRVG

Acts 22 in the IRVH

Acts 22 in the IRVK

Acts 22 in the IRVM

Acts 22 in the IRVM2

Acts 22 in the IRVO

Acts 22 in the IRVP

Acts 22 in the IRVT

Acts 22 in the IRVT2

Acts 22 in the IRVU

Acts 22 in the ISVN

Acts 22 in the JSNT

Acts 22 in the KAPI

Acts 22 in the KBT1ETNIK

Acts 22 in the KBV

Acts 22 in the KJV

Acts 22 in the KNFD

Acts 22 in the LBA

Acts 22 in the LBLA

Acts 22 in the LNT

Acts 22 in the LSV

Acts 22 in the MAAL

Acts 22 in the MBV

Acts 22 in the MBV2

Acts 22 in the MHNT

Acts 22 in the MKNFD

Acts 22 in the MNG

Acts 22 in the MNT

Acts 22 in the MNT2

Acts 22 in the MRS1T

Acts 22 in the NAA

Acts 22 in the NASB

Acts 22 in the NBLA

Acts 22 in the NBS

Acts 22 in the NBVTP

Acts 22 in the NET2

Acts 22 in the NIV11

Acts 22 in the NNT

Acts 22 in the NNT2

Acts 22 in the NNT3

Acts 22 in the PDDPT

Acts 22 in the PFNT

Acts 22 in the RMNT

Acts 22 in the SBIAS

Acts 22 in the SBIBS

Acts 22 in the SBIBS2

Acts 22 in the SBICS

Acts 22 in the SBIDS

Acts 22 in the SBIGS

Acts 22 in the SBIHS

Acts 22 in the SBIIS

Acts 22 in the SBIIS3

Acts 22 in the SBIKS

Acts 22 in the SBIKS2

Acts 22 in the SBIMS

Acts 22 in the SBIOS

Acts 22 in the SBIPS

Acts 22 in the SBISS

Acts 22 in the SBITS

Acts 22 in the SBITS2

Acts 22 in the SBITS3

Acts 22 in the SBITS4

Acts 22 in the SBIUS

Acts 22 in the SBIVS

Acts 22 in the SBT

Acts 22 in the SBT1E

Acts 22 in the SCHL

Acts 22 in the SNT

Acts 22 in the SUSU

Acts 22 in the SUSU2

Acts 22 in the SYNO

Acts 22 in the TBIAOTANT

Acts 22 in the TBT1E

Acts 22 in the TBT1E2

Acts 22 in the TFTIP

Acts 22 in the TFTU

Acts 22 in the TGNTATF3T

Acts 22 in the THAI

Acts 22 in the TNFD

Acts 22 in the TNT

Acts 22 in the TNTIK

Acts 22 in the TNTIL

Acts 22 in the TNTIN

Acts 22 in the TNTIP

Acts 22 in the TNTIZ

Acts 22 in the TOMA

Acts 22 in the TTENT

Acts 22 in the UBG

Acts 22 in the UGV

Acts 22 in the UGV2

Acts 22 in the UGV3

Acts 22 in the VBL

Acts 22 in the VDCC

Acts 22 in the YALU

Acts 22 in the YAPE

Acts 22 in the YBVTP

Acts 22 in the ZBP