Acts 22 (SBIIS3)

1 hē pitr̥gaṇā hē bhrātr̥gaṇāḥ, idānīṁ mama nivēdanē samavadhatta| 2 tadā sa ibrīyabhāṣayā kathāṁ kathayatīti śrutvā sarvvē lōkā atīva niḥśabdā santō'tiṣṭhan| 3 paścāt sō'kathayad ahaṁ yihūdīya iti niścayaḥ kilikiyādēśasya tārṣanagaraṁ mama janmabhūmiḥ,ētannagarīyasya gamilīyēlanāmnō'dhyāpakasya śiṣyō bhūtvā pūrvvapuruṣāṇāṁ vidhivyavasthānusārēṇa sampūrṇarūpēṇa śikṣitō'bhavam idānīntanā yūyaṁ yādr̥śā bhavatha tādr̥śō'hamapīśvarasēvāyām udyōgī jātaḥ| 4 matamētad dviṣṭvā tadgrāhinārīpuruṣān kārāyāṁ baddhvā tēṣāṁ prāṇanāśaparyyantāṁ vipakṣatām akaravam| 5 mahāyājakaḥ sabhāsadaḥ prācīnalōkāśca mamaitasyāḥ kathāyāḥ pramāṇaṁ dātuṁ śaknuvanti, yasmāt tēṣāṁ samīpād dammēṣakanagaranivāsibhrātr̥gaṇārtham ājñāpatrāṇi gr̥hītvā yē tatra sthitāstān daṇḍayituṁ yirūśālamam ānayanārthaṁ dammēṣakanagaraṁ gatōsmi| 6 kintu gacchan tannagarasya samīpaṁ prāptavān tadā dvitīyapraharavēlāyāṁ satyām akasmād gagaṇānnirgatya mahatī dīpti rmama caturdiśi prakāśitavatī| 7 tatō mayi bhūmauै patitē sati, hē śaula hē śaula kutō māṁ tāḍayasi? māmprati bhāṣita ētādr̥śa ēkō ravōpi mayā śrutaḥ| 8 tadāhaṁ pratyavadaṁ, hē prabhē kō bhavān? tataḥ sō'vādīt yaṁ tvaṁ tāḍayasi sa nāsaratīyō yīśurahaṁ| 9 mama saṅginō lōkāstāṁ dīptiṁ dr̥ṣṭvā bhiyaṁ prāptāḥ, kintu māmpratyuditaṁ tadvākyaṁ tēे nābudhyanta| 10 tataḥ paraṁ pr̥ṣṭavānahaṁ, hē prabhō mayā kiṁ karttavyaṁ? tataḥ prabhurakathayat, utthāya dammēṣakanagaraṁ yāhi tvayā yadyat karttavyaṁ nirūpitamāstē tat tatra tvaṁ jñāpayiṣyasē| 11 anantaraṁ tasyāḥ kharataradīptēḥ kāraṇāt kimapi na dr̥ṣṭvā saṅgigaṇēna dhr̥tahastaḥ san dammēṣakanagaraṁ vrajitavān| 12 tannagaranivāsināṁ sarvvēṣāṁ yihūdīyānāṁ mānyō vyavasthānusārēṇa bhaktaśca hanānīyanāmā mānava ēkō 13 mama sannidhim ētya tiṣṭhan akathayat, hē bhrātaḥ śaula sudr̥ṣṭi rbhava tasmin daṇḍē'haṁ samyak taṁ dr̥ṣṭavān| 14 tataḥ sa mahyaṁ kathitavān yathā tvam īśvarasyābhiprāyaṁ vētsi tasya śuddhasattvajanasya darśanaṁ prāpya tasya śrīmukhasya vākyaṁ śr̥ṇōṣi tannimittam asmākaṁ pūrvvapuruṣāṇām īśvarastvāṁ manōnītaṁ kr̥tavānaṁ| 15 yatō yadyad adrākṣīraśrauṣīśca sarvvēṣāṁ mānavānāṁ samīpē tvaṁ tēṣāṁ sākṣī bhaviṣyasi| 16 ataēva kutō vilambasē? prabhō rnāmnā prārthya nijapāpaprakṣālanārthaṁ majjanāya samuttiṣṭha| 17 tataḥ paraṁ yirūśālamnagaraṁ pratyāgatya mandirē'ham ēkadā prārthayē, tasmin samayē'ham abhibhūtaḥ san prabhūṁ sākṣāt paśyan, 18 tvaṁ tvarayā yirūśālamaḥ pratiṣṭhasva yatō lōkāmayi tava sākṣyaṁ na grahīṣyanti, māmpratyuditaṁ tasyēdaṁ vākyam aśrauṣam| 19 tatōhaṁ pratyavādiṣam hē prabhō pratibhajanabhavanaṁ tvayi viśvāsinō lōkān baddhvā prahr̥tavān, 20 tathā tava sākṣiṇaḥ stiphānasya raktapātanasamayē tasya vināśaṁ sammanya sannidhau tiṣṭhan hantr̥lōkānāṁ vāsāṁsi rakṣitavān, ētat tē viduḥ| 21 tataḥ sō'kathayat pratiṣṭhasva tvāṁ dūrasthabhinnadēśīyānāṁ samīpaṁ prēṣayiṣyē| 22 tadā lōkā ētāvatparyyantāṁ tadīyāṁ kathāṁ śrutvā prōccairakathayan, ēnaṁ bhūmaṇḍalād dūrīkuruta, ētādr̥śajanasya jīvanaṁ nōcitam| 23 ityuccaiḥ kathayitvā vasanāni parityajya gagaṇaṁ prati dhūlīrakṣipan 24 tataḥ sahasrasēnāpatiḥ paulaṁ durgābhyantara nētuṁ samādiśat| ētasya pratikūlāḥ santō lōkāḥ kinnimittam ētāvaduccaiḥsvaram akurvvan, ētad vēttuṁ taṁ kaśayā prahr̥tya tasya parīkṣāṁ karttumādiśat| 25 padātayaścarmmanirmmitarajjubhistasya bandhanaṁ karttumudyatāstāstadānīṁ paulaḥ sammukhasthitaṁ śatasēnāpatim uktavān daṇḍājñāyām aprāptāyāṁ kiṁ rōmilōkaṁ praharttuṁ yuṣmākam adhikārōsti? 26 ēnāṁ kathāṁ śrutvā sa sahasrasēnāpatēḥ sannidhiṁ gatvā tāṁ vārttāmavadat sa rōmilōka ētasmāt sāvadhānaḥ san karmma kuru| 27 tasmāt sahasrasēnāpati rgatvā tamaprākṣīt tvaṁ kiṁ rōmilōkaḥ? iti māṁ brūhi| sō'kathayat satyam| 28 tataḥ sahasrasēnāpatiḥ kathitavān bahudraviṇaṁ dattvāhaṁ tat paurasakhyaṁ prāptavān; kintu paulaḥ kathitavān ahaṁ janunā tat prāptō'smi| 29 itthaṁ sati yē prahārēṇa taṁ parīkṣituṁ samudyatā āsan tē tasya samīpāt prātiṣṭhanta; sahasrasēnāpatistaṁ rōmilōkaṁ vijñāya svayaṁ yat tasya bandhanam akārṣīt tatkāraṇād abibhēt| 30 yihūdīyalōkāḥ paulaṁ kutō'pavadantē tasya vr̥ttāntaṁ jñātuṁ vāñchan sahasrasēnāpatiḥ parē'hani paulaṁ bandhanāt mōcayitvā pradhānayājakān mahāsabhāyāḥ sarvvalōkāśca samupasthātum ādiśya tēṣāṁ sannidhau paulam avarōhya sthāpitavān|

In Other Versions

Acts 22 in the ANGEFD

Acts 22 in the ANTPNG2D

Acts 22 in the AS21

Acts 22 in the BAGH

Acts 22 in the BBPNG

Acts 22 in the BBT1E

Acts 22 in the BDS

Acts 22 in the BEV

Acts 22 in the BHAD

Acts 22 in the BIB

Acts 22 in the BLPT

Acts 22 in the BNT

Acts 22 in the BNTABOOT

Acts 22 in the BNTLV

Acts 22 in the BOATCB

Acts 22 in the BOATCB2

Acts 22 in the BOBCV

Acts 22 in the BOCNT

Acts 22 in the BOECS

Acts 22 in the BOGWICC

Acts 22 in the BOHCB

Acts 22 in the BOHCV

Acts 22 in the BOHLNT

Acts 22 in the BOHNTLTAL

Acts 22 in the BOICB

Acts 22 in the BOILNTAP

Acts 22 in the BOITCV

Acts 22 in the BOKCV

Acts 22 in the BOKCV2

Acts 22 in the BOKHWOG

Acts 22 in the BOKSSV

Acts 22 in the BOLCB

Acts 22 in the BOLCB2

Acts 22 in the BOMCV

Acts 22 in the BONAV

Acts 22 in the BONCB

Acts 22 in the BONLT

Acts 22 in the BONUT2

Acts 22 in the BOPLNT

Acts 22 in the BOSCB

Acts 22 in the BOSNC

Acts 22 in the BOTLNT

Acts 22 in the BOVCB

Acts 22 in the BOYCB

Acts 22 in the BPBB

Acts 22 in the BPH

Acts 22 in the BSB

Acts 22 in the CCB

Acts 22 in the CUV

Acts 22 in the CUVS

Acts 22 in the DBT

Acts 22 in the DGDNT

Acts 22 in the DHNT

Acts 22 in the DNT

Acts 22 in the ELBE

Acts 22 in the EMTV

Acts 22 in the ESV

Acts 22 in the FBV

Acts 22 in the FEB

Acts 22 in the GGMNT

Acts 22 in the GNT

Acts 22 in the HARY

Acts 22 in the HNT

Acts 22 in the IRVA

Acts 22 in the IRVB

Acts 22 in the IRVG

Acts 22 in the IRVH

Acts 22 in the IRVK

Acts 22 in the IRVM

Acts 22 in the IRVM2

Acts 22 in the IRVO

Acts 22 in the IRVP

Acts 22 in the IRVT

Acts 22 in the IRVT2

Acts 22 in the IRVU

Acts 22 in the ISVN

Acts 22 in the JSNT

Acts 22 in the KAPI

Acts 22 in the KBT1ETNIK

Acts 22 in the KBV

Acts 22 in the KJV

Acts 22 in the KNFD

Acts 22 in the LBA

Acts 22 in the LBLA

Acts 22 in the LNT

Acts 22 in the LSV

Acts 22 in the MAAL

Acts 22 in the MBV

Acts 22 in the MBV2

Acts 22 in the MHNT

Acts 22 in the MKNFD

Acts 22 in the MNG

Acts 22 in the MNT

Acts 22 in the MNT2

Acts 22 in the MRS1T

Acts 22 in the NAA

Acts 22 in the NASB

Acts 22 in the NBLA

Acts 22 in the NBS

Acts 22 in the NBVTP

Acts 22 in the NET2

Acts 22 in the NIV11

Acts 22 in the NNT

Acts 22 in the NNT2

Acts 22 in the NNT3

Acts 22 in the PDDPT

Acts 22 in the PFNT

Acts 22 in the RMNT

Acts 22 in the SBIAS

Acts 22 in the SBIBS

Acts 22 in the SBIBS2

Acts 22 in the SBICS

Acts 22 in the SBIDS

Acts 22 in the SBIGS

Acts 22 in the SBIHS

Acts 22 in the SBIIS

Acts 22 in the SBIIS2

Acts 22 in the SBIKS

Acts 22 in the SBIKS2

Acts 22 in the SBIMS

Acts 22 in the SBIOS

Acts 22 in the SBIPS

Acts 22 in the SBISS

Acts 22 in the SBITS

Acts 22 in the SBITS2

Acts 22 in the SBITS3

Acts 22 in the SBITS4

Acts 22 in the SBIUS

Acts 22 in the SBIVS

Acts 22 in the SBT

Acts 22 in the SBT1E

Acts 22 in the SCHL

Acts 22 in the SNT

Acts 22 in the SUSU

Acts 22 in the SUSU2

Acts 22 in the SYNO

Acts 22 in the TBIAOTANT

Acts 22 in the TBT1E

Acts 22 in the TBT1E2

Acts 22 in the TFTIP

Acts 22 in the TFTU

Acts 22 in the TGNTATF3T

Acts 22 in the THAI

Acts 22 in the TNFD

Acts 22 in the TNT

Acts 22 in the TNTIK

Acts 22 in the TNTIL

Acts 22 in the TNTIN

Acts 22 in the TNTIP

Acts 22 in the TNTIZ

Acts 22 in the TOMA

Acts 22 in the TTENT

Acts 22 in the UBG

Acts 22 in the UGV

Acts 22 in the UGV2

Acts 22 in the UGV3

Acts 22 in the VBL

Acts 22 in the VDCC

Acts 22 in the YALU

Acts 22 in the YAPE

Acts 22 in the YBVTP

Acts 22 in the ZBP