Acts 28 (SBIIS2)

1 itthaṁ sarvveṣu rakṣāṁ prāpteṣu tatratyopadvīpasya nāma milīteti te jñātavantaḥ| 2 asabhyalokā yatheṣṭam anukampāṁ kṛtvā varttamānavṛṣṭeḥ śītācca vahniṁ prajjvālyāsmākam ātithyam akurvvan| 3 kintu paula indhanāni saṁgṛhya yadā tasmin agrau nirakṣipat, tadā vahneḥ pratāpāt ekaḥ kṛṣṇasarpo nirgatya tasya haste draṣṭavān| 4 te'sabhyalokāstasya haste sarpam avalambamānaṁ dṛṣṭvā parasparam uktavanta eṣa jano'vaśyaṁ narahā bhaviṣyati, yato yadyapi jaladhe rakṣāṁ prāptavān tathāpi pratiphaladāyaka enaṁ jīvituṁ na dadāti| 5 kintu sa hastaṁ vidhunvan taṁ sarpam agnimadhye nikṣipya kāmapi pīḍāṁ nāptavān| 6 tato viṣajvālayā etasya śarīraṁ sphītaṁ bhaviṣyati yadvā haṭhādayaṁ prāṇān tyakṣyatīti niścitya lokā bahukṣaṇāni yāvat tad draṣṭuṁ sthitavantaḥ kintu tasya kasyāścid vipado'ghaṭanāt te tadviparītaṁ vijñāya bhāṣitavanta eṣa kaścid devo bhavet| 7 publiyanāmā jana ekastasyopadvīpasyādhipatirāsīt tatra tasya bhūmyādi ca sthitaṁ| sa jano'smān nijagṛhaṁ nītvā saujanyaṁ prakāśya dinatrayaṁ yāvad asmākaṁ ātithyam akarot| 8 tadā tasya publiyasya pitā jvarātisāreṇa pīḍyamānaḥ san śayyāyām āsīt; tataḥ paulastasya samīpaṁ gatvā prārthanāṁ kṛtvā tasya gātre hastaṁ samarpya taṁ svasthaṁ kṛtavān| 9 itthaṁ bhūte tadvīpanivāsina itarepi rogilokā āgatya nirāmayā abhavan| 10 tasmātte'smākam atīva satkāraṁ kṛtavantaḥ, viśeṣataḥ prasthānasamaye prayojanīyāni nānadravyāṇi dattavantaḥ| 11 itthaṁ tatra triṣu māseṣu gateṣu yasya cihnaṁ diyaskūrī tādṛśa ekaḥ sikandarīyanagarasya potaḥ śītakālaṁ yāpayan tasmin upadvīpe 'tiṣṭhat tameva potaṁ vayam āruhya yātrām akurmma| 12 tataḥ prathamataḥ surākūsanagaram upasthāya tatra trīṇi dināni sthitavantaḥ| 13 tasmād āvṛtya rīgiyanagaram upasthitāḥ dinaikasmāt paraṁ dakṣiṇavayau sānukūlye sati parasmin divase patiyalīnagaram upātiṣṭhāma| 14 tato'smāsu tatratyaṁ bhrātṛgaṇaṁ prāpteṣu te svaiḥ sārddham asmān sapta dināni sthāpayitum ayatanta, itthaṁ vayaṁ romānagaram pratyagacchāma| 15 tasmāt tatratyāḥ bhrātaro'smākam āgamanavārttāṁ śrutvā āppiyapharaṁ triṣṭāvarṇīñca yāvad agresarāḥ santosmān sākṣāt karttum āgaman; teṣāṁ darśanāt paula īśvaraṁ dhanyaṁ vadan āśvāsam āptavān| 16 asmāsu romānagaraṁ gateṣu śatasenāpatiḥ sarvvān bandīn pradhānasenāpateḥ samīpe samārpayat kintu paulāya svarakṣakapadātinā saha pṛthag vastum anumatiṁ dattavān| 17 dinatrayāt paraṁ paulastaddeśasthān pradhānayihūdina āhūtavān tatasteṣu samupasthiteṣu sa kathitavān, he bhrātṛgaṇa nijalokānāṁ pūrvvapuruṣāṇāṁ vā rīte rviparītaṁ kiñcana karmmāhaṁ nākaravaṁ tathāpi yirūśālamanivāsino lokā māṁ bandiṁ kṛtvā romilokānāṁ hasteṣu samarpitavantaḥ| 18 romilokā vicāryya mama prāṇahananārhaṁ kimapi kāraṇaṁ na prāpya māṁ mocayitum aicchan; 19 kintu yihūdilokānām āpattyā mayā kaisararājasya samīpe vicārasya prārthanā karttavyā jātā nocet nijadeśīyalokān prati mama kopyabhiyogo nāsti| 20 etatkāraṇād ahaṁ yuṣmān draṣṭuṁ saṁlapituñcāhūyam isrāyelvaśīyānāṁ pratyāśāhetoham etena śuṅkhalena baddho'bhavam| 21 tadā te tam avādiṣuḥ, yihūdīyadeśād vayaṁ tvāmadhi kimapi patraṁ na prāptā ye bhrātaraḥ samāyātāsteṣāṁ kopi tava kāmapi vārttāṁ nāvadat abhadramapi nākathayacca| 22 tava mataṁ kimiti vayaṁ tvattaḥ śrotumicchāmaḥ| yad idaṁ navīnaṁ matamutthitaṁ tat sarvvatra sarvveṣāṁ nikaṭe ninditaṁ jātama iti vayaṁ jānīmaḥ| 23 taistadartham ekasmin dine nirūpite tasmin dine bahava ekatra militvā paulasya vāsagṛham āgacchan tasmāt paula ā prātaḥkālāt sandhyākālaṁ yāvan mūsāvyavasthāgranthād bhaviṣyadvādināṁ granthebhyaśca yīśoḥ kathām utthāpya īśvarasya rājye pramāṇaṁ datvā teṣāṁ pravṛttiṁ janayituṁ ceṣṭitavān| 24 kecittu tasya kathāṁ pratyāyan kecittu na pratyāyan; 25 etatkāraṇāt teṣāṁ parasparam anaikyāt sarvve calitavantaḥ; tathāpi paula etāṁ kathāmekāṁ kathitavān pavitra ātmā yiśayiyasya bhaviṣyadvaktu rvadanād asmākaṁ pitṛpuruṣebhya etāṁ kathāṁ bhadraṁ kathayāmāsa, yathā, 26 "upagatya janānetān tvaṁ bhāṣasva vacastvidaṁ| karṇaiḥ śroṣyatha yūyaṁ hi kintu yūyaṁ na bhotsyatha| netrai rdrakṣyatha yūyañca jñātuṁ yūyaṁ na śakṣyatha| 27 te mānuṣā yathā netraiḥ paripaśyanti naiva hi| karṇaiḥ ryathā na śṛṇvanti budhyante na ca mānasaiḥ| vyāvarttayatsu cittāni kāle kutrāpi teṣu vai| mattaste manujāḥ svasthā yathā naiva bhavanti ca| tathā teṣāṁ manuṣyāṇāṁ santi sthūlā hi buddhayaḥ| badhirībhūtakarṇāśca jātāśca mudritā dṛśaḥ|| 28 ata īśvarād yat paritrāṇaṁ tasya vārttā bhinnadeśīyānāṁ samīpaṁ preṣitā taeva tāṁ grahīṣyantīti yūyaṁ jānīta| 29 etādṛśyāṁ kathāyāṁ kathitāyāṁ satyāṁ yihūdinaḥ parasparaṁ bahuvicāraṁ kurvvanto gatavantaḥ| 30 itthaṁ paulaḥ sampūrṇaṁ vatsaradvayaṁ yāvad bhāṭakīye vāsagṛhe vasan ye lokāstasya sannidhim āgacchanti tān sarvvāneva parigṛhlan, 31 nirvighnam atiśayaniḥkṣobham īśvarīyarājatvasya kathāṁ pracārayan prabhau yīśau khrīṣṭe kathāḥ samupādiśat| iti||

In Other Versions

Acts 28 in the ANGEFD

Acts 28 in the ANTPNG2D

Acts 28 in the AS21

Acts 28 in the BAGH

Acts 28 in the BBPNG

Acts 28 in the BBT1E

Acts 28 in the BDS

Acts 28 in the BEV

Acts 28 in the BHAD

Acts 28 in the BIB

Acts 28 in the BLPT

Acts 28 in the BNT

Acts 28 in the BNTABOOT

Acts 28 in the BNTLV

Acts 28 in the BOATCB

Acts 28 in the BOATCB2

Acts 28 in the BOBCV

Acts 28 in the BOCNT

Acts 28 in the BOECS

Acts 28 in the BOGWICC

Acts 28 in the BOHCB

Acts 28 in the BOHCV

Acts 28 in the BOHLNT

Acts 28 in the BOHNTLTAL

Acts 28 in the BOICB

Acts 28 in the BOILNTAP

Acts 28 in the BOITCV

Acts 28 in the BOKCV

Acts 28 in the BOKCV2

Acts 28 in the BOKHWOG

Acts 28 in the BOKSSV

Acts 28 in the BOLCB

Acts 28 in the BOLCB2

Acts 28 in the BOMCV

Acts 28 in the BONAV

Acts 28 in the BONCB

Acts 28 in the BONLT

Acts 28 in the BONUT2

Acts 28 in the BOPLNT

Acts 28 in the BOSCB

Acts 28 in the BOSNC

Acts 28 in the BOTLNT

Acts 28 in the BOVCB

Acts 28 in the BOYCB

Acts 28 in the BPBB

Acts 28 in the BPH

Acts 28 in the BSB

Acts 28 in the CCB

Acts 28 in the CUV

Acts 28 in the CUVS

Acts 28 in the DBT

Acts 28 in the DGDNT

Acts 28 in the DHNT

Acts 28 in the DNT

Acts 28 in the ELBE

Acts 28 in the EMTV

Acts 28 in the ESV

Acts 28 in the FBV

Acts 28 in the FEB

Acts 28 in the GGMNT

Acts 28 in the GNT

Acts 28 in the HARY

Acts 28 in the HNT

Acts 28 in the IRVA

Acts 28 in the IRVB

Acts 28 in the IRVG

Acts 28 in the IRVH

Acts 28 in the IRVK

Acts 28 in the IRVM

Acts 28 in the IRVM2

Acts 28 in the IRVO

Acts 28 in the IRVP

Acts 28 in the IRVT

Acts 28 in the IRVT2

Acts 28 in the IRVU

Acts 28 in the ISVN

Acts 28 in the JSNT

Acts 28 in the KAPI

Acts 28 in the KBT1ETNIK

Acts 28 in the KBV

Acts 28 in the KJV

Acts 28 in the KNFD

Acts 28 in the LBA

Acts 28 in the LBLA

Acts 28 in the LNT

Acts 28 in the LSV

Acts 28 in the MAAL

Acts 28 in the MBV

Acts 28 in the MBV2

Acts 28 in the MHNT

Acts 28 in the MKNFD

Acts 28 in the MNG

Acts 28 in the MNT

Acts 28 in the MNT2

Acts 28 in the MRS1T

Acts 28 in the NAA

Acts 28 in the NASB

Acts 28 in the NBLA

Acts 28 in the NBS

Acts 28 in the NBVTP

Acts 28 in the NET2

Acts 28 in the NIV11

Acts 28 in the NNT

Acts 28 in the NNT2

Acts 28 in the NNT3

Acts 28 in the PDDPT

Acts 28 in the PFNT

Acts 28 in the RMNT

Acts 28 in the SBIAS

Acts 28 in the SBIBS

Acts 28 in the SBIBS2

Acts 28 in the SBICS

Acts 28 in the SBIDS

Acts 28 in the SBIGS

Acts 28 in the SBIHS

Acts 28 in the SBIIS

Acts 28 in the SBIIS3

Acts 28 in the SBIKS

Acts 28 in the SBIKS2

Acts 28 in the SBIMS

Acts 28 in the SBIOS

Acts 28 in the SBIPS

Acts 28 in the SBISS

Acts 28 in the SBITS

Acts 28 in the SBITS2

Acts 28 in the SBITS3

Acts 28 in the SBITS4

Acts 28 in the SBIUS

Acts 28 in the SBIVS

Acts 28 in the SBT

Acts 28 in the SBT1E

Acts 28 in the SCHL

Acts 28 in the SNT

Acts 28 in the SUSU

Acts 28 in the SUSU2

Acts 28 in the SYNO

Acts 28 in the TBIAOTANT

Acts 28 in the TBT1E

Acts 28 in the TBT1E2

Acts 28 in the TFTIP

Acts 28 in the TFTU

Acts 28 in the TGNTATF3T

Acts 28 in the THAI

Acts 28 in the TNFD

Acts 28 in the TNT

Acts 28 in the TNTIK

Acts 28 in the TNTIL

Acts 28 in the TNTIN

Acts 28 in the TNTIP

Acts 28 in the TNTIZ

Acts 28 in the TOMA

Acts 28 in the TTENT

Acts 28 in the UBG

Acts 28 in the UGV

Acts 28 in the UGV2

Acts 28 in the UGV3

Acts 28 in the VBL

Acts 28 in the VDCC

Acts 28 in the YALU

Acts 28 in the YAPE

Acts 28 in the YBVTP

Acts 28 in the ZBP