Luke 2 (SBIIS2)

1 aparañca tasmin kāle rājyasya sarvveṣāṁ lokānāṁ nāmāni lekhayitum agastakaisara ājñāpayāmāsa| 2 tadanusāreṇa kurīṇiyanāmani suriyādeśasya śāsake sati nāmalekhanaṁ prārebhe| 3 ato heto rnāma lekhituṁ sarvve janāḥ svīyaṁ svīyaṁ nagaraṁ jagmuḥ| 4 tadānīṁ yūṣaph nāma lekhituṁ vāgdattayā svabhāryyayā garbbhavatyā mariyamā saha svayaṁ dāyūdaḥ sajātivaṁśa iti kāraṇād gālīlpradeśasya nāsaratnagarād 5 yihūdāpradeśasya baitlehamākhyaṁ dāyūdnagaraṁ jagāma| 6 anyacca tatra sthāne tayostiṣṭhatoḥ sato rmariyamaḥ prasūtikāla upasthite 7 sā taṁ prathamasutaṁ prāsoṣṭa kintu tasmin vāsagṛhe sthānābhāvād bālakaṁ vastreṇa veṣṭayitvā gośālāyāṁ sthāpayāmāsa| 8 anantaraṁ ye kiyanto meṣapālakāḥ svameṣavrajarakṣāyai tatpradeśe sthitvā rajanyāṁ prāntare prahariṇaḥ karmma kurvvanti, 9 teṣāṁ samīpaṁ parameśvarasya dūta āgatyopatasthau; tadā catuṣpārśve parameśvarasya tejasaḥ prakāśitatvāt te'tiśaśaṅkire| 10 tadā sa dūta uvāca mā bhaiṣṭa paśyatādya dāyūdaḥ pure yuṣmannimittaṁ trātā prabhuḥ khrīṣṭo'janiṣṭa, 11 sarvveṣāṁ lokānāṁ mahānandajanakam imaṁ maṅgalavṛttāntaṁ yuṣmān jñāpayāmi| 12 yūyaṁ (tatsthānaṁ gatvā) vastraveṣṭitaṁ taṁ bālakaṁ gośālāyāṁ śayanaṁ drakṣyatha yuṣmān pratīdaṁ cihnaṁ bhaviṣyati| 13 dūta imāṁ kathāṁ kathitavati tatrākasmāt svargīyāḥ pṛtanā āgatya kathām imāṁ kathayitveśvarasya guṇānanvavādiṣuḥ, yathā, 14 sarvvordvvasthairīśvarasya mahimā samprakāśyatāṁ| śāntirbhūyāt pṛthivyāstu santoṣaśca narān prati|| 15 tataḥ paraṁ teṣāṁ sannidhe rdūtagaṇe svargaṁ gate meṣapālakāḥ parasparam avecan āgacchata prabhuḥ parameśvaro yāṁ ghaṭanāṁ jñāpitavān tasyā yātharyaṁ jñātuṁ vayamadhunā baitlehampuraṁ yāmaḥ| 16 paścāt te tūrṇaṁ vrajitvā mariyamaṁ yūṣaphaṁ gośālāyāṁ śayanaṁ bālakañca dadṛśuḥ| 17 itthaṁ dṛṣṭvā bālakasyārthe proktāṁ sarvvakathāṁ te prācārayāñcakruḥ| 18 tato ye lokā meṣarakṣakāṇāṁ vadanebhyastāṁ vārttāṁ śuśruvuste mahāścaryyaṁ menire| 19 kintu mariyam etatsarvvaghaṭanānāṁ tātparyyaṁ vivicya manasi sthāpayāmāsa| 20 tatpaścād dūtavijñaptānurūpaṁ śrutvā dṛṣṭvā ca meṣapālakā īśvarasya guṇānuvādaṁ dhanyavādañca kurvvāṇāḥ parāvṛtya yayuḥ| 21 atha bālakasya tvakchedanakāle'ṣṭamadivase samupasthite tasya garbbhasthiteḥ purvvaṁ svargīyadūto yathājñāpayat tadanurūpaṁ te tannāmadheyaṁ yīśuriti cakrire| 22 tataḥ paraṁ mūsālikhitavyavasthāyā anusāreṇa mariyamaḥ śucitvakāla upasthite, 23 "prathamajaḥ sarvvaḥ puruṣasantānaḥ parameśvare samarpyatāṁ," iti parameśvarasya vyavasthayā 24 yīśuṁ parameśvare samarpayitum śāstrīyavidhyuktaṁ kapotadvayaṁ pārāvataśāvakadvayaṁ vā baliṁ dātuṁ te taṁ gṛhītvā yirūśālamam āyayuḥ| 25 yirūśālampuranivāsī śimiyonnāmā dhārmmika eka āsīt sa isrāyelaḥ sāntvanāmapekṣya tasthau kiñca pavitra ātmā tasminnāvirbhūtaḥ| 26 aparaṁ prabhuṇā parameśvareṇābhiṣikte trātari tvayā na dṛṣṭe tvaṁ na mariṣyasīti vākyaṁ pavitreṇa ātmanā tasma prākathyata| 27 aparañca yadā yīśoḥ pitā mātā ca tadarthaṁ vyavasthānurūpaṁ karmma karttuṁ taṁ mandiram āninyatustadā 28 śimiyon ātmana ākarṣaṇena mandiramāgatya taṁ kroḍe nidhāya īśvarasya dhanyavādaṁ kṛtvā kathayāmāsa, yathā, 29 he prabho tava dāsoyaṁ nijavākyānusārataḥ| idānīntu sakalyāṇo bhavatā saṁvisṛjyatām| 30 yataḥ sakaladeśasya dīptaye dīptirūpakaṁ| 31 isrāyelīyalokasya mahāgauravarūpakaṁ| 32 yaṁ trāyakaṁ janānāntu sammukhe tvamajījanaḥ| saeva vidyate'smākaṁ dhravaṁ nayananagocare|| 33 tadānīṁ tenoktā etāḥ sakalāḥ kathāḥ śrutvā tasya mātā yūṣaph ca vismayaṁ menāte| 34 tataḥ paraṁ śimiyon tebhya āśiṣaṁ dattvā tanmātaraṁ mariyamam uvāca, paśya isrāyelo vaṁśamadhye bahūnāṁ pātanāyotthāpanāya ca tathā virodhapātraṁ bhavituṁ, bahūnāṁ guptamanogatānāṁ prakaṭīkaraṇāya bālakoyaṁ niyuktosti| 35 tasmāt tavāpi prāṇāḥ śūlena vyatsyante| 36 aparañca āśerasya vaṁśīyaphinūyelo duhitā hannākhyā atijaratī bhaviṣyadvādinyekā yā vivāhāt paraṁ sapta vatsarān patyā saha nyavasat tato vidhavā bhūtvā caturaśītivarṣavayaḥparyyanataṁ 37 mandire sthitvā prārthanopavāsairdivāniśam īśvaram asevata sāpi strī tasmin samaye mandiramāgatya 38 parameśvarasya dhanyavādaṁ cakāra, yirūśālampuravāsino yāvanto lokā muktimapekṣya sthitāstān yīśorvṛttāntaṁ jñāpayāmāsa| 39 itthaṁ parameśvarasya vyavasthānusāreṇa sarvveṣu karmmasu kṛteṣu tau punaśca gālīlo nāsaratnāmakaṁ nijanagaraṁ pratasthāte| 40 tatpaścād bālakaḥ śarīreṇa vṛddhimetya jñānena paripūrṇa ātmanā śaktimāṁśca bhavitumārebhe tathā tasmin īśvarānugraho babhūva| 41 tasya pitā mātā ca prativarṣaṁ nistārotsavasamaye yirūśālamam agacchatām| 42 aparañca yīśau dvādaśavarṣavayaske sati tau parvvasamayasya rītyanusāreṇa yirūśālamaṁ gatvā 43 pārvvaṇaṁ sampādya punarapi vyāghuyya yātaḥ kintu yīśurbālako yirūśālami tiṣṭhati| yūṣaph tanmātā ca tad aviditvā 44 sa saṅgibhiḥ saha vidyata etacca budvvā dinaikagamyamārgaṁ jagmatuḥ| kintu śeṣe jñātibandhūnāṁ samīpe mṛgayitvā taduddeेśamaprāpya 45 tau punarapi yirūśālamam parāvṛtyāgatya taṁ mṛgayāñcakratuḥ| 46 atha dinatrayāt paraṁ paṇḍitānāṁ madhye teṣāṁ kathāḥ śṛṇvan tattvaṁ pṛcchaṁśca mandire samupaviṣṭaḥ sa tābhyāṁ dṛṣṭaḥ| 47 tadā tasya buddhyā pratyuttaraiśca sarvve śrotāro vismayamāpadyante| 48 tādṛśaṁ dṛṣṭvā tasya janako jananī ca camaccakratuḥ kiñca tasya mātā tamavadat, he putra, kathamāvāṁ pratītthaṁ samācarastvam? paśya tava pitāhañca śokākulau santau tvāmanvicchāvaḥ sma| 49 tataḥ sovadat kuto mām anvaicchataṁ? piturgṛhe mayā sthātavyam etat kiṁ yuvābhyāṁ na jñāyate? 50 kintu tau tasyaitadvākyasya tātparyyaṁ boddhuṁ nāśaknutāṁ| 51 tataḥ paraṁ sa tābhyāṁ saha nāsarataṁ gatvā tayorvaśībhūtastasthau kintu sarvvā etāḥ kathāstasya mātā manasi sthāpayāmāsa| 52 atha yīśo rbuddhiḥ śarīrañca tathā tasmin īśvarasya mānavānāñcānugraho varddhitum ārebhe|

In Other Versions

Luke 2 in the ANGEFD

Luke 2 in the ANTPNG2D

Luke 2 in the AS21

Luke 2 in the BAGH

Luke 2 in the BBPNG

Luke 2 in the BBT1E

Luke 2 in the BDS

Luke 2 in the BEV

Luke 2 in the BHAD

Luke 2 in the BIB

Luke 2 in the BLPT

Luke 2 in the BNT

Luke 2 in the BNTABOOT

Luke 2 in the BNTLV

Luke 2 in the BOATCB

Luke 2 in the BOATCB2

Luke 2 in the BOBCV

Luke 2 in the BOCNT

Luke 2 in the BOECS

Luke 2 in the BOGWICC

Luke 2 in the BOHCB

Luke 2 in the BOHCV

Luke 2 in the BOHLNT

Luke 2 in the BOHNTLTAL

Luke 2 in the BOICB

Luke 2 in the BOILNTAP

Luke 2 in the BOITCV

Luke 2 in the BOKCV

Luke 2 in the BOKCV2

Luke 2 in the BOKHWOG

Luke 2 in the BOKSSV

Luke 2 in the BOLCB

Luke 2 in the BOLCB2

Luke 2 in the BOMCV

Luke 2 in the BONAV

Luke 2 in the BONCB

Luke 2 in the BONLT

Luke 2 in the BONUT2

Luke 2 in the BOPLNT

Luke 2 in the BOSCB

Luke 2 in the BOSNC

Luke 2 in the BOTLNT

Luke 2 in the BOVCB

Luke 2 in the BOYCB

Luke 2 in the BPBB

Luke 2 in the BPH

Luke 2 in the BSB

Luke 2 in the CCB

Luke 2 in the CUV

Luke 2 in the CUVS

Luke 2 in the DBT

Luke 2 in the DGDNT

Luke 2 in the DHNT

Luke 2 in the DNT

Luke 2 in the ELBE

Luke 2 in the EMTV

Luke 2 in the ESV

Luke 2 in the FBV

Luke 2 in the FEB

Luke 2 in the GGMNT

Luke 2 in the GNT

Luke 2 in the HARY

Luke 2 in the HNT

Luke 2 in the IRVA

Luke 2 in the IRVB

Luke 2 in the IRVG

Luke 2 in the IRVH

Luke 2 in the IRVK

Luke 2 in the IRVM

Luke 2 in the IRVM2

Luke 2 in the IRVO

Luke 2 in the IRVP

Luke 2 in the IRVT

Luke 2 in the IRVT2

Luke 2 in the IRVU

Luke 2 in the ISVN

Luke 2 in the JSNT

Luke 2 in the KAPI

Luke 2 in the KBT1ETNIK

Luke 2 in the KBV

Luke 2 in the KJV

Luke 2 in the KNFD

Luke 2 in the LBA

Luke 2 in the LBLA

Luke 2 in the LNT

Luke 2 in the LSV

Luke 2 in the MAAL

Luke 2 in the MBV

Luke 2 in the MBV2

Luke 2 in the MHNT

Luke 2 in the MKNFD

Luke 2 in the MNG

Luke 2 in the MNT

Luke 2 in the MNT2

Luke 2 in the MRS1T

Luke 2 in the NAA

Luke 2 in the NASB

Luke 2 in the NBLA

Luke 2 in the NBS

Luke 2 in the NBVTP

Luke 2 in the NET2

Luke 2 in the NIV11

Luke 2 in the NNT

Luke 2 in the NNT2

Luke 2 in the NNT3

Luke 2 in the PDDPT

Luke 2 in the PFNT

Luke 2 in the RMNT

Luke 2 in the SBIAS

Luke 2 in the SBIBS

Luke 2 in the SBIBS2

Luke 2 in the SBICS

Luke 2 in the SBIDS

Luke 2 in the SBIGS

Luke 2 in the SBIHS

Luke 2 in the SBIIS

Luke 2 in the SBIIS3

Luke 2 in the SBIKS

Luke 2 in the SBIKS2

Luke 2 in the SBIMS

Luke 2 in the SBIOS

Luke 2 in the SBIPS

Luke 2 in the SBISS

Luke 2 in the SBITS

Luke 2 in the SBITS2

Luke 2 in the SBITS3

Luke 2 in the SBITS4

Luke 2 in the SBIUS

Luke 2 in the SBIVS

Luke 2 in the SBT

Luke 2 in the SBT1E

Luke 2 in the SCHL

Luke 2 in the SNT

Luke 2 in the SUSU

Luke 2 in the SUSU2

Luke 2 in the SYNO

Luke 2 in the TBIAOTANT

Luke 2 in the TBT1E

Luke 2 in the TBT1E2

Luke 2 in the TFTIP

Luke 2 in the TFTU

Luke 2 in the TGNTATF3T

Luke 2 in the THAI

Luke 2 in the TNFD

Luke 2 in the TNT

Luke 2 in the TNTIK

Luke 2 in the TNTIL

Luke 2 in the TNTIN

Luke 2 in the TNTIP

Luke 2 in the TNTIZ

Luke 2 in the TOMA

Luke 2 in the TTENT

Luke 2 in the UBG

Luke 2 in the UGV

Luke 2 in the UGV2

Luke 2 in the UGV3

Luke 2 in the VBL

Luke 2 in the VDCC

Luke 2 in the YALU

Luke 2 in the YAPE

Luke 2 in the YBVTP

Luke 2 in the ZBP