1 Corinthians 1 (SBIIS3)
1 yāvantaḥ pavitrā lōkāḥ svēṣām asmākañca vasatisthānēṣvasmākaṁ prabhō ryīśōḥ khrīṣṭasya nāmnā prārthayantē taiḥ sahāhūtānāṁ khrīṣṭēna yīśunā pavitrīkr̥tānāṁ lōkānāṁ ya īśvarīyadharmmasamājaḥ karinthanagarē vidyatē 2 taṁ pratīśvarasyēcchayāhūtō yīśukhrīṣṭasya prēritaḥ paulaḥ sōsthinināmā bhrātā ca patraṁ likhati| 3 asmākaṁ pitrēśvarēṇa prabhunā yīśukhrīṣṭēna ca prasādaḥ śāntiśca yuṣmabhyaṁ dīyatāṁ| 4 īśvarō yīśukhrīṣṭēna yuṣmān prati prasādaṁ prakāśitavān, tasmādahaṁ yuṣmannimittaṁ sarvvadā madīyēśvaraṁ dhanyaṁ vadāmi| 5 khrīṣṭasambandhīyaṁ sākṣyaṁ yuṣmākaṁ madhyē yēna prakārēṇa sapramāṇam abhavat 6 tēna yūyaṁ khrīṣṭāt sarvvavidhavaktr̥tājñānādīni sarvvadhanāni labdhavantaḥ| 7 tatō'smatprabhō ryīśukhrīṣṭasya punarāgamanaṁ pratīkṣamāṇānāṁ yuṣmākaṁ kasyāpi varasyābhāvō na bhavati| 8 aparam asmākaṁ prabhō ryīśukhrīṣṭasya divasē yūyaṁ yannirddōṣā bhavēta tadarthaṁ saēva yāvadantaṁ yuṣmān susthirān kariṣyati| 9 ya īśvaraḥ svaputrasyāsmatprabhō ryīśukhrīṣṭasyāṁśinaḥ karttuṁ yuṣmān āhūtavān sa viśvasanīyaḥ| 10 hē bhrātaraḥ, asmākaṁ prabhuyīśukhrīṣṭasya nāmnā yuṣmān vinayē'haṁ sarvvai ryuṣmābhirēkarūpāṇi vākyāni kathyantāṁ yuṣmanmadhyē bhinnasaṅghātā na bhavantu manōvicārayōraikyēna yuṣmākaṁ siddhatvaṁ bhavatu| 11 hē mama bhrātarō yuṣmanmadhyē vivādā jātā iti vārttāmahaṁ klōyyāḥ parijanai rjñāpitaḥ| 12 mamābhiprētamidaṁ yuṣmākaṁ kaścit kaścid vadati paulasya śiṣyō'ham āpallōḥ śiṣyō'haṁ kaiphāḥ śiṣyō'haṁ khrīṣṭasya śiṣyō'hamiti ca| 13 khrīṣṭasya kiṁ vibhēdaḥ kr̥taḥ? paulaḥ kiṁ yuṣmatkr̥tē kruśē hataḥ? paulasya nāmnā vā yūyaṁ kiṁ majjitāḥ? 14 kriṣpagāyau vinā yuṣmākaṁ madhyē'nyaḥ kō'pi mayā na majjita iti hētōraham īśvaraṁ dhanyaṁ vadāmi| 15 ētēna mama nāmnā mānavā mayā majjitā iti vaktuṁ kēnāpi na śakyatē| 16 aparaṁ stiphānasya parijanā mayā majjitāstadanyaḥ kaścid yanmayā majjitastadahaṁ na vēdmi| 17 khrīṣṭēnāhaṁ majjanārthaṁ na prēritaḥ kintu susaṁvādasya pracārārthamēva; sō'pi vākpaṭutayā mayā na pracāritavyaḥ, yatastathā pracāritē khrīṣṭasya kruśē mr̥tyuḥ phalahīnō bhaviṣyati| 18 yatō hētō ryē vinaśyanti tē tāṁ kruśasya vārttāṁ pralāpamiva manyantē kiñca paritrāṇaṁ labhamānēṣvasmāsu sā īśvarīyaśaktisvarūpā| 19 tasmāditthaṁ likhitamāstē, jñānavatāntu yat jñānaṁ tanmayā nāśayiṣyatē| vilōpayiṣyatē tadvad buddhi rbaddhimatāṁ mayā|| 20 jñānī kutra? śāstrī vā kutra? ihalōkasya vicāratatparō vā kutra? ihalōkasya jñānaṁ kimīśvarēṇa mōhīkr̥taṁ nahi? 21 īśvarasya jñānād ihalōkasya mānavāḥ svajñānēnēśvarasya tattvabōdhaṁ na prāptavantastasmād īśvaraḥ pracārarūpiṇā pralāpēna viśvāsinaḥ paritrātuṁ rōcitavān| 22 yihūdīyalōkā lakṣaṇāni didr̥kṣanti bhinnadēśīyalōkāstu vidyāṁ mr̥gayantē, 23 vayañca kruśē hataṁ khrīṣṭaṁ pracārayāmaḥ| tasya pracārō yihūdīyai rvighna iva bhinnadēśīyaiśca pralāpa iva manyatē, 24 kintu yihūdīyānāṁ bhinnadēśīyānāñca madhyē yē āhūtāstēṣu sa khrīṣṭa īśvarīyaśaktirivēśvarīyajñānamiva ca prakāśatē| 25 yata īśvarē yaḥ pralāpa ārōpyatē sa mānavātiriktaṁ jñānamēva yacca daurbbalyam īśvara ārōpyatē tat mānavātiriktaṁ balamēva| 26 hē bhrātaraḥ, āhūtayuṣmadgaṇō yaṣmābhirālōkyatāṁ tanmadhyē sāṁsārikajñānēna jñānavantaḥ parākramiṇō vā kulīnā vā bahavō na vidyantē| 27 yata īśvarō jñānavatastrapayituṁ mūrkhalōkān rōcitavān balāni ca trapayitum īśvarō durbbalān rōcitavān| 28 tathā varttamānalōkān saṁsthitibhraṣṭān karttum īśvarō jagatō'pakr̥ṣṭān hēyān avarttamānāṁścābhirōcitavān| 29 tata īśvarasya sākṣāt kēnāpyātmaślāghā na karttavyā| 30 yūyañca tasmāt khrīṣṭē yīśau saṁsthitiṁ prāptavantaḥ sa īśvarād yuṣmākaṁ jñānaṁ puṇyaṁ pavitratvaṁ muktiśca jātā| 31 ataēva yadvad likhitamāstē tadvat, yaḥ kaścit ślāghamānaḥ syāt ślāghatāṁ prabhunā sa hi|
In Other Versions
1 Corinthians 1 in the ANTPNG2D
1 Corinthians 1 in the BNTABOOT
1 Corinthians 1 in the BOATCB2
1 Corinthians 1 in the BOGWICC
1 Corinthians 1 in the BOHNTLTAL
1 Corinthians 1 in the BOILNTAP
1 Corinthians 1 in the BOKHWOG
1 Corinthians 1 in the KBT1ETNIK
1 Corinthians 1 in the TBIAOTANT