Acts 4 (SBIIS3)

1 yasmin samayē pitarayōhanau lōkān upadiśatastasmin samayē yājakā mandirasya sēnāpatayaḥ sidūkīgaṇaśca 2 tayōr upadēśakaraṇē khrīṣṭasyōtthānam upalakṣya sarvvēṣāṁ mr̥tānām utthānaprastāvē ca vyagrāḥ santastāvupāgaman| 3 tau dhr̥tvā dināvasānakāraṇāt paradinaparyyanantaṁ ruddhvā sthāpitavantaḥ| 4 tathāpi yē lōkāstayōrupadēśam aśr̥ṇvan tēṣāṁ prāyēṇa pañcasahasrāṇi janā vyaśvasan| 5 parē'hani adhipatayaḥ prācīnā adhyāpakāśca hānananāmā mahāyājakaḥ 6 kiyaphā yōhan sikandara ityādayō mahāyājakasya jñātayaḥ sarvvē yirūśālamnagarē militāḥ| 7 anantaraṁ prēritau madhyē sthāpayitvāpr̥cchan yuvāṁ kayā śaktayā vā kēna nāmnā karmmāṇyētāni kuruthaḥ? 8 tadā pitaraḥ pavitrēṇātmanā paripūrṇaḥ san pratyavādīt, hē lōkānām adhipatigaṇa hē isrāyēlīyaprācīnāḥ, 9 ētasya durbbalamānuṣasya hitaṁ yat karmmākriyata, arthāt, sa yēna prakārēṇa svasthōbhavat taccēd adyāvāṁ pr̥cchatha, 10 tarhi sarvva isrāyēेlīyalōkā yūyaṁ jānīta nāsaratīyō yō yīśukhrīṣṭaḥ kruśē yuṣmābhiravidhyata yaścēśvarēṇa śmaśānād utthāpitaḥ, tasya nāmnā janōyaṁ svasthaḥ san yuṣmākaṁ sammukhē prōttiṣṭhati| 11 nicētr̥bhi ryuṣmābhirayaṁ yaḥ prastarō'vajñātō'bhavat sa pradhānakōṇasya prastarō'bhavat| 12 tadbhinnādaparāt kasmādapi paritrāṇaṁ bhavituṁ na śaknōti, yēna trāṇaṁ prāpyēta bhūmaṇḍalasyalōkānāṁ madhyē tādr̥śaṁ kimapi nāma nāsti| 13 tadā pitarayōhanōrētādr̥śīm akṣēbhatāṁ dr̥ṣṭvā tāvavidvāṁsau nīcalōkāviti buddhvā āścaryyam amanyanta tau ca yīśōḥ saṅginau jātāviti jñātum aśaknuvan| 14 kintu tābhyāṁ sārddhaṁ taṁ svasthamānuṣaṁ tiṣṭhantaṁ dr̥ṣṭvā tē kāmapyaparām āpattiṁ karttaṁ nāśaknun| 15 tadā tē sabhātaḥ sthānāntaraṁ gantuṁ tān ājñāpya svayaṁ parasparam iti mantraṇāmakurvvan 16 tau mānavau prati kiṁ karttavyaṁ? tāvēkaṁ prasiddham āścaryyaṁ karmma kr̥tavantau tad yirūśālamnivāsināṁ sarvvēṣāṁ lōkānāṁ samīpē prākāśata tacca vayamapahnōtuṁ na śaknumaḥ| 17 kintu lōkānāṁ madhyam ētad yathā na vyāpnōti tadarthaṁ tau bhayaṁ pradarśya tēna nāmnā kamapi manuṣyaṁ nōpadiśatam iti dr̥ḍhaṁ niṣēdhāmaḥ| 18 tatastē prēritāvāhūya ētadājñāpayan itaḥ paraṁ yīśō rnāmnā kadāpi kāmapi kathāṁ mā kathayataṁ kimapi nōpadiśañca| 19 tataḥ pitarayōhanau pratyavadatām īśvarasyājñāgrahaṇaṁ vā yuṣmākam ājñāgrahaṇam ētayō rmadhyē īśvarasya gōcarē kiṁ vihitaṁ? yūyaṁ tasya vivēcanāṁ kuruta| 20 vayaṁ yad apaśyāma yadaśr̥ṇuma ca tanna pracārayiṣyāma ētat kadāpi bhavituṁ na śaknōti| 21 yadaghaṭata tad dr̥ṣṭā sarvvē lōkā īśvarasya guṇān anvavadan tasmāt lōkabhayāt tau daṇḍayituṁ kamapyupāyaṁ na prāpya tē punarapi tarjayitvā tāvatyajan| 22 yasya mānuṣasyaitat svāsthyakaraṇam āścaryyaṁ karmmākriyata tasya vayaścatvāriṁśadvatsarā vyatītāḥ| 23 tataḥ paraṁ tau visr̥ṣṭau santau svasaṅgināṁ sannidhiṁ gatvā pradhānayājakaiḥ prācīnalōkaiśca prōktāḥ sarvvāḥ kathā jñāpitavantau| 24 tacchrutvā sarvva ēkacittībhūya īśvaramuddiśya prōccairētat prārthayanta, hē prabhō gagaṇapr̥thivīpayōdhīnāṁ tēṣu ca yadyad āstē tēṣāṁ sraṣṭēśvarastvaṁ| 25 tvaṁ nijasēvakēna dāyūdā vākyamidam uvacitha, manuṣyā anyadēśīyāḥ kurvvanti kalahaṁ kutaḥ| lōkāḥ sarvvē kimarthaṁ vā cintāṁ kurvvanti niṣphalāṁ| 26 paramēśasya tēnaivābhiṣiktasya janasya ca| viruddhamabhitiṣṭhanti pr̥thivyāḥ patayaḥ kutaḥ|| 27 phalatastava hastēna mantraṇayā ca pūrvva yadyat sthirīkr̥taṁ tad yathā siddhaṁ bhavati tadarthaṁ tvaṁ yam athiṣiktavān sa ēva pavitrō yīśustasya prātikūlyēna hērōd pantīyapīlātō 28 'nyadēśīyalōkā isrāyēllōkāśca sarvva ētē sabhāyām atiṣṭhan| 29 hē paramēśvara adhunā tēṣāṁ tarjanaṁ garjanañca śr̥ṇu; 30 tathā svāsthyakaraṇakarmmaṇā tava bāhubalaprakāśapūrvvakaṁ tava sēvakān nirbhayēna tava vākyaṁ pracārayituṁ tava pavitraputrasya yīśō rnāmnā āścaryyāṇyasambhavāni ca karmmāṇi karttuñcājñāpaya| 31 itthaṁ prārthanayā yatra sthānē tē sabhāyām āsan tat sthānaṁ prākampata; tataḥ sarvvē pavitrēṇātmanā paripūrṇāḥ santa īśvarasya kathām akṣōbhēṇa prācārayan| 32 aparañca pratyayakārilōkasamūhā ēkamanasa ēkacittībhūya sthitāḥ| tēṣāṁ kēpi nijasampattiṁ svīyāṁ nājānan kintu tēṣāṁ sarvvāḥ sampattyaḥ sādhāraṇyēna sthitāḥ| 33 anyacca prēritā mahāśaktiprakāśapūrvvakaṁ prabhō ryīśōrutthānē sākṣyam adaduḥ, tēṣu sarvvēṣu mahānugrahō'bhavacca| 34 tēṣāṁ madhyē kasyāpi dravyanyūnatā nābhavad yatastēṣāṁ gr̥habhūmyādyā yāḥ sampattaya āsan tā vikrīya 35 tanmūlyamānīya prēritānāṁ caraṇēṣu taiḥ sthāpitaṁ; tataḥ pratyēkaśaḥ prayōjanānusārēṇa dattamabhavat| 36 viśēṣataḥ kuprōpadvīpīyō yōsināmakō lēvivaṁśajāta ēkō janō bhūmyadhikārī, yaṁ prēritā barṇabbā arthāt sāntvanādāyaka ityuktvā samāhūyan, 37 sa janō nijabhūmiṁ vikrīya tanmūlyamānīya prēritānāṁ caraṇēṣu sthāpitavān|

In Other Versions

Acts 4 in the ANGEFD

Acts 4 in the ANTPNG2D

Acts 4 in the AS21

Acts 4 in the BAGH

Acts 4 in the BBPNG

Acts 4 in the BBT1E

Acts 4 in the BDS

Acts 4 in the BEV

Acts 4 in the BHAD

Acts 4 in the BIB

Acts 4 in the BLPT

Acts 4 in the BNT

Acts 4 in the BNTABOOT

Acts 4 in the BNTLV

Acts 4 in the BOATCB

Acts 4 in the BOATCB2

Acts 4 in the BOBCV

Acts 4 in the BOCNT

Acts 4 in the BOECS

Acts 4 in the BOGWICC

Acts 4 in the BOHCB

Acts 4 in the BOHCV

Acts 4 in the BOHLNT

Acts 4 in the BOHNTLTAL

Acts 4 in the BOICB

Acts 4 in the BOILNTAP

Acts 4 in the BOITCV

Acts 4 in the BOKCV

Acts 4 in the BOKCV2

Acts 4 in the BOKHWOG

Acts 4 in the BOKSSV

Acts 4 in the BOLCB

Acts 4 in the BOLCB2

Acts 4 in the BOMCV

Acts 4 in the BONAV

Acts 4 in the BONCB

Acts 4 in the BONLT

Acts 4 in the BONUT2

Acts 4 in the BOPLNT

Acts 4 in the BOSCB

Acts 4 in the BOSNC

Acts 4 in the BOTLNT

Acts 4 in the BOVCB

Acts 4 in the BOYCB

Acts 4 in the BPBB

Acts 4 in the BPH

Acts 4 in the BSB

Acts 4 in the CCB

Acts 4 in the CUV

Acts 4 in the CUVS

Acts 4 in the DBT

Acts 4 in the DGDNT

Acts 4 in the DHNT

Acts 4 in the DNT

Acts 4 in the ELBE

Acts 4 in the EMTV

Acts 4 in the ESV

Acts 4 in the FBV

Acts 4 in the FEB

Acts 4 in the GGMNT

Acts 4 in the GNT

Acts 4 in the HARY

Acts 4 in the HNT

Acts 4 in the IRVA

Acts 4 in the IRVB

Acts 4 in the IRVG

Acts 4 in the IRVH

Acts 4 in the IRVK

Acts 4 in the IRVM

Acts 4 in the IRVM2

Acts 4 in the IRVO

Acts 4 in the IRVP

Acts 4 in the IRVT

Acts 4 in the IRVT2

Acts 4 in the IRVU

Acts 4 in the ISVN

Acts 4 in the JSNT

Acts 4 in the KAPI

Acts 4 in the KBT1ETNIK

Acts 4 in the KBV

Acts 4 in the KJV

Acts 4 in the KNFD

Acts 4 in the LBA

Acts 4 in the LBLA

Acts 4 in the LNT

Acts 4 in the LSV

Acts 4 in the MAAL

Acts 4 in the MBV

Acts 4 in the MBV2

Acts 4 in the MHNT

Acts 4 in the MKNFD

Acts 4 in the MNG

Acts 4 in the MNT

Acts 4 in the MNT2

Acts 4 in the MRS1T

Acts 4 in the NAA

Acts 4 in the NASB

Acts 4 in the NBLA

Acts 4 in the NBS

Acts 4 in the NBVTP

Acts 4 in the NET2

Acts 4 in the NIV11

Acts 4 in the NNT

Acts 4 in the NNT2

Acts 4 in the NNT3

Acts 4 in the PDDPT

Acts 4 in the PFNT

Acts 4 in the RMNT

Acts 4 in the SBIAS

Acts 4 in the SBIBS

Acts 4 in the SBIBS2

Acts 4 in the SBICS

Acts 4 in the SBIDS

Acts 4 in the SBIGS

Acts 4 in the SBIHS

Acts 4 in the SBIIS

Acts 4 in the SBIIS2

Acts 4 in the SBIKS

Acts 4 in the SBIKS2

Acts 4 in the SBIMS

Acts 4 in the SBIOS

Acts 4 in the SBIPS

Acts 4 in the SBISS

Acts 4 in the SBITS

Acts 4 in the SBITS2

Acts 4 in the SBITS3

Acts 4 in the SBITS4

Acts 4 in the SBIUS

Acts 4 in the SBIVS

Acts 4 in the SBT

Acts 4 in the SBT1E

Acts 4 in the SCHL

Acts 4 in the SNT

Acts 4 in the SUSU

Acts 4 in the SUSU2

Acts 4 in the SYNO

Acts 4 in the TBIAOTANT

Acts 4 in the TBT1E

Acts 4 in the TBT1E2

Acts 4 in the TFTIP

Acts 4 in the TFTU

Acts 4 in the TGNTATF3T

Acts 4 in the THAI

Acts 4 in the TNFD

Acts 4 in the TNT

Acts 4 in the TNTIK

Acts 4 in the TNTIL

Acts 4 in the TNTIN

Acts 4 in the TNTIP

Acts 4 in the TNTIZ

Acts 4 in the TOMA

Acts 4 in the TTENT

Acts 4 in the UBG

Acts 4 in the UGV

Acts 4 in the UGV2

Acts 4 in the UGV3

Acts 4 in the VBL

Acts 4 in the VDCC

Acts 4 in the YALU

Acts 4 in the YAPE

Acts 4 in the YBVTP

Acts 4 in the ZBP