Matthew 26 (SBICS)

1 yIzurEtAn prastAvAn samApya ziSyAnUcE, 2 yuSmAbhi rjnjAtaM dinadvayAt paraM nistAramaha upasthAsyati, tatra manujasutaH kruzEna hantuM parakarESu samarpiSyatE| 3 tataH paraM pradhAnayAjakAdhyApakaprAnjcaH kiyaphAnAmnO mahAyAjakasyATTAlikAyAM militvA 4 kEnOpAyEna yIzuM dhRtvA hantuM zaknuyuriti mantrayAnjcakruH| 5 kintu tairuktaM mahakAlE na dharttavyaH, dhRtE prajAnAM kalahEna bhavituM zakyatE| 6 tatO baithaniyApurE zimOnAkhyasya kuSThinO vEzmani yIzau tiSThati 7 kAcana yOSA zvEtOpalabhAjanEna mahArghyaM sugandhi tailamAnIya bhOjanAyOpavizatastasya zirObhyaSEcat| 8 kintu tadAlOkya tacchiSyaiH kupitairuktaM, kuta itthamapavyayatE? 9 cEdidaM vyakrESyata, tarhi bhUrimUlyaM prApya daridrEbhyO vyatAriSyata| 10 yIzunA tadavagatya tE samuditAH, yOSAmEnAM kutO duHkhinIM kurutha, sA mAM prati sAdhu karmmAkArSIt| 11 yuSmAkamaM samIpE daridrAH satatamEvAsatE, kintu yuSmAkamantikEhaM nAsE satataM| 12 sA mama kAyOpari sugandhitailaM siktvA mama zmazAnadAnakarmmAkArSIt| 13 atOhaM yuSmAn tathyaM vadAmi sarvvasmin jagati yatra yatraiSa susamAcAraH pracAriSyatE, tatra tatraitasyA nAryyAH smaraNArtham karmmEdaM pracAriSyatE| 14 tatO dvAdazaziSyANAm ISkariyOtIyayihUdAnAmaka EkaH ziSyaH pradhAnayAjakAnAmantikaM gatvA kathitavAn, 15 yadi yuSmAkaM karESu yIzuM samarpayAmi, tarhi kiM dAsyatha? tadAnIM tE tasmai triMzanmudrA dAtuM sthirIkRtavantaH| 16 sa tadArabhya taM parakarESu samarpayituM suyOgaM cESTitavAn| 17 anantaraM kiNvazUnyapUpaparvvaNaH prathamEhni ziSyA yIzum upagatya papracchuH bhavatkRtE kutra vayaM nistAramahabhOjyam AyOjayiSyAmaH? bhavataH kEcchA? 18 tadA sa gaditavAn, madhyEnagaramamukapuMsaH samIpaM vrajitvA vadata, guru rgaditavAn, matkAlaH savidhaH, saha ziSyaistvadAlayE nistAramahabhOjyaM bhOkSyE| 19 tadA ziSyA yIzOstAdRzanidEzAnurUpakarmma vidhAya tatra nistAramahabhOjyamAsAdayAmAsuH| 20 tataH sandhyAyAM satyAM dvAdazabhiH ziSyaiH sAkaM sa nyavizat| 21 aparaM bhunjjAna uktavAn yuSmAn tathyaM vadAmi, yuSmAkamEkO mAM parakarESu samarpayiSyati| 22 tadA tE'tIva duHkhitA EkaikazO vaktumArEbhirE, hE prabhO, sa kimahaM? 23 tataH sa jagAda, mayA sAkaM yO janO bhOjanapAtrE karaM saMkSipati, sa Eva mAM parakarESu samarpayiSyati| 24 manujasutamadhi yAdRzaM likhitamAstE, tadanurUpA tadgati rbhaviSyati; kintu yEna puMsA sa parakarESu samarpayiSyatE, hA hA cEt sa nAjaniSyata, tadA tasya kSEmamabhaviSyat| 25 tadA yihUdAnAmA yO janastaM parakarESu samarpayiSyati, sa uktavAn, hE gurO, sa kimahaM? tataH sa pratyuktavAn, tvayA satyaM gaditam| 26 anantaraM tESAmazanakAlE yIzuH pUpamAdAyEzvarIyaguNAnanUdya bhaMktvA ziSyEbhyaH pradAya jagAda, madvapuHsvarUpamimaM gRhItvA khAdata| 27 pazcAt sa kaMsaM gRhlan IzvarIyaguNAnanUdya tEbhyaH pradAya kathitavAn, sarvvai ryuSmAbhiranEna pAtavyaM, 28 yasmAdanEkESAM pApamarSaNAya pAtitaM yanmannUtnaniyamarUpazONitaM tadEtat| 29 aparamahaM nUtnagOstanIrasaM na pAsyAmi, tAvat gOstanIphalarasaM punaH kadApi na pAsyAmi| 30 pazcAt tE gItamEkaM saMgIya jaitunAkhyagiriM gatavantaH| 31 tadAnIM yIzustAnavOcat, asyAM rajanyAmahaM yuSmAkaM sarvvESAM vighnarUpO bhaviSyAmi, yatO likhitamAstE, "mESANAM rakSakO yastaM prahariSyAmyahaM tataH| mESANAM nivahO nUnaM pravikIrNO bhaviSyati"|| 32 kintu zmazAnAt samutthAya yuSmAkamagrE'haM gAlIlaM gamiSyAmi| 33 pitarastaM prOvAca, bhavAMzcEt sarvvESAM vighnarUpO bhavati, tathApi mama na bhaviSyati| 34 tatO yIzunA sa uktaH, tubhyamahaM tathyaM kathayAmi, yAminyAmasyAM caraNAyudhasya ravAt pUrvvaM tvaM mAM tri rnAggIkariSyasi| 35 tataH pitara uditavAn, yadyapi tvayA samaM marttavyaM, tathApi kadApi tvAM na nAggIkariSyAmi; tathaiva sarvvE ziSyAzcOcuH| 36 anantaraM yIzuH ziSyaiH sAkaM gEtzimAnInAmakaM sthAnaM prasthAya tEbhyaH kathitavAn, adaH sthAnaM gatvA yAvadahaM prArthayiSyE tAvad yUyamatrOpavizata| 37 pazcAt sa pitaraM sivadiyasutau ca sagginaH kRtvA gatavAn, zOkAkulO'tIva vyathitazca babhUva| 38 tAnavAdIcca mRtiyAtanEva matprANAnAM yAtanA jAyatE, yUyamatra mayA sArddhaM jAgRta| 39 tataH sa kinjciddUraM gatvAdhOmukhaH patan prArthayAnjcakrE, hE matpitaryadi bhavituM zaknOti, tarhi kaMsO'yaM mattO dUraM yAtu; kintu madicchAvat na bhavatu, tvadicchAvad bhavatu| 40 tataH sa ziSyAnupEtya tAn nidratO nirIkSya pitarAya kathayAmAsa, yUyaM mayA sAkaM daNPamEkamapi jAgarituM nAzankuta? 41 parIkSAyAM na patituM jAgRta prArthayadhvanjca; AtmA samudyatOsti, kintu vapu rdurbbalaM| 42 sa dvitIyavAraM prArthayAnjcakrE, hE mattAta, na pItE yadi kaMsamidaM mattO dUraM yAtuM na zaknOti, tarhi tvadicchAvad bhavatu| 43 sa punarEtya tAn nidratO dadarza, yatastESAM nEtrANi nidrayA pUrNAnyAsan| 44 pazcAt sa tAn vihAya vrajitvA tRtIyavAraM pUrvvavat kathayan prArthitavAn| 45 tataH ziSyAnupAgatya gaditavAn, sAmprataM zayAnAH kiM vizrAmyatha? pazyata, samaya upAsthAt, manujasutaH pApinAM karESu samarpyatE| 46 uttiSThata, vayaM yAmaH, yO mAM parakarESu masarpayiSyati, pazyata, sa samIpamAyAti| 47 EtatkathAkathanakAlE dvAdazaziSyANAmEkO yihUdAnAmakO mukhyayAjakalOkaprAcInaiH prahitAn asidhAriyaSTidhAriNO manujAn gRhItvA tatsamIpamupatasthau| 48 asau parakarESvarpayitA pUrvvaM tAn itthaM sagkEtayAmAsa, yamahaM cumbiSyE, sO'sau manujaH,saEva yuSmAbhi rdhAryyatAM| 49 tadA sa sapadi yIzumupAgatya hE gurO, praNamAmItyuktvA taM cucumbE| 50 tadA yIzustamuvAca, hE mitraM kimarthamAgatOsi? tadA tairAgatya yIzurAkramya daghrE| 51 tatO yIzOH sagginAmEkaH karaM prasAryya kOSAdasiM bahiSkRtya mahAyAjakasya dAsamEkamAhatya tasya karNaM cicchEda| 52 tatO yIzustaM jagAda, khaPgaM svasthAnEे nidhEhi yatO yE yE janA asiM dhArayanti, taEvAsinA vinazyanti| 53 aparaM pitA yathA madantikaM svargIyadUtAnAM dvAdazavAhinItO'dhikaM prahiNuyAt mayA tamuddizyEdAnImEva tathA prArthayituM na zakyatE, tvayA kimitthaM jnjAyatE? 54 tathA satItthaM ghaTiSyatE dharmmapustakasya yadidaM vAkyaM tat kathaM sidhyEt? 55 tadAnIM yIzu rjananivahaM jagAda, yUyaM khaPgayaSTIn AdAya mAM kiM cauraM dharttumAyAtAH? ahaM pratyahaM yuSmAbhiH sAkamupavizya samupAdizaM, tadA mAM nAdharata; 56 kintu bhaviSyadvAdinAM vAkyAnAM saMsiddhayE sarvvamEtadabhUt|tadA sarvvE ziSyAstaM vihAya palAyanta| 57 anantaraM tE manujA yIzuM dhRtvA yatrAdhyApakaprAnjcaH pariSadaM kurvvanta upAvizan tatra kiyaphAnAाmakamahAyAjakasyAntikaM ninyuH| 58 kintu zESE kiM bhaviSyatIti vEttuM pitarO dUrE tatpazcAd vrajitvA mahAyAjakasyATTAlikAM pravizya dAsaiH sahita upAvizat| 59 tadAnIM pradhAnayAjakaprAcInamantriNaH sarvvE yIzuM hantuM mRSAsAkSyam alipsanta, 60 kintu na lEbhirE| anEkESu mRSAsAkSiSvAgatESvapi tanna prApuH| 61 zESE dvau mRSAsAkSiNAvAgatya jagadatuH, pumAnayamakathayat, ahamIzvaramandiraM bhaMktvA dinatrayamadhyE tannirmmAtuM zaknOmi| 62 tadA mahAyAjaka utthAya yIzum avAdIt| tvaM kimapi na prativadasi? tvAmadhi kimEtE sAkSyaM vadanti? 63 kintu yIzu rmaunIbhUya tasyau| tatO mahAyAjaka uktavAn, tvAm amarEzvaranAmnA zapayAmi, tvamIzvarasya putrO'bhiSiktO bhavasi navEti vada| 64 yIzuH pratyavadat, tvaM satyamuktavAn; ahaM yuSmAn tathyaM vadAmi, itaHparaM manujasutaM sarvvazaktimatO dakSiNapArzvE sthAtuM gagaNasthaM jaladharAnAruhyAyAntaM vIkSadhvE| 65 tadA mahAyAjakO nijavasanaM chittvA jagAda, ESa IzvaraM ninditavAn, asmAkamaparasAkSyENa kiM prayOjanaM? pazyata, yUyamEvAsyAsyAd IzvaranindAM zrutavantaH, 66 yuSmAbhiH kiM vivicyatE? tE pratyUcuH, vadhArhO'yaM| 67 tatO lOkaistadAsyE niSThIvitaM kEcit pratalamAhatya kEcicca capETamAhatya babhASirE, 68 hE khrISTa tvAM kazcapETamAhatavAn? iti gaNayitvA vadAsmAn| 69 pitarO bahiraggana upavizati, tadAnImEkA dAsI tamupAgatya babhASE, tvaM gAlIlIyayIzOH sahacaraEkaH| 70 kintu sa sarvvESAM samakSam anaggIkRtyAvAdIt, tvayA yaducyatE, tadarthamahaM na vEdmi| 71 tadA tasmin bahirdvAraM gatE 'nyA dAsI taM nirIkSya tatratyajanAnavadat, ayamapi nAsaratIyayIzunA sArddham AsIt| 72 tataH sa zapathEna punaranaggIkRtya kathitavAn, taM naraM na paricinOmi| 73 kSaNAt paraM tiSThantO janA Etya pitaram avadan, tvamavazyaM tESAmEka iti tvaduccAraNamEva dyOtayati| 74 kintu sO'bhizapya kathitavAn, taM janaM nAhaM paricinOmi, tadA sapadi kukkuTO rurAva| 75 kukkuTaravAt prAk tvaM mAM trirapAhnOSyasE, yaiSA vAg yIzunAvAdi tAM pitaraH saMsmRtya bahiritvA khEdAd bhRzaM cakranda|

In Other Versions

Matthew 26 in the ANGEFD

Matthew 26 in the ANTPNG2D

Matthew 26 in the AS21

Matthew 26 in the BAGH

Matthew 26 in the BBPNG

Matthew 26 in the BBT1E

Matthew 26 in the BDS

Matthew 26 in the BEV

Matthew 26 in the BHAD

Matthew 26 in the BIB

Matthew 26 in the BLPT

Matthew 26 in the BNT

Matthew 26 in the BNTABOOT

Matthew 26 in the BNTLV

Matthew 26 in the BOATCB

Matthew 26 in the BOATCB2

Matthew 26 in the BOBCV

Matthew 26 in the BOCNT

Matthew 26 in the BOECS

Matthew 26 in the BOGWICC

Matthew 26 in the BOHCB

Matthew 26 in the BOHCV

Matthew 26 in the BOHLNT

Matthew 26 in the BOHNTLTAL

Matthew 26 in the BOICB

Matthew 26 in the BOILNTAP

Matthew 26 in the BOITCV

Matthew 26 in the BOKCV

Matthew 26 in the BOKCV2

Matthew 26 in the BOKHWOG

Matthew 26 in the BOKSSV

Matthew 26 in the BOLCB

Matthew 26 in the BOLCB2

Matthew 26 in the BOMCV

Matthew 26 in the BONAV

Matthew 26 in the BONCB

Matthew 26 in the BONLT

Matthew 26 in the BONUT2

Matthew 26 in the BOPLNT

Matthew 26 in the BOSCB

Matthew 26 in the BOSNC

Matthew 26 in the BOTLNT

Matthew 26 in the BOVCB

Matthew 26 in the BOYCB

Matthew 26 in the BPBB

Matthew 26 in the BPH

Matthew 26 in the BSB

Matthew 26 in the CCB

Matthew 26 in the CUV

Matthew 26 in the CUVS

Matthew 26 in the DBT

Matthew 26 in the DGDNT

Matthew 26 in the DHNT

Matthew 26 in the DNT

Matthew 26 in the ELBE

Matthew 26 in the EMTV

Matthew 26 in the ESV

Matthew 26 in the FBV

Matthew 26 in the FEB

Matthew 26 in the GGMNT

Matthew 26 in the GNT

Matthew 26 in the HARY

Matthew 26 in the HNT

Matthew 26 in the IRVA

Matthew 26 in the IRVB

Matthew 26 in the IRVG

Matthew 26 in the IRVH

Matthew 26 in the IRVK

Matthew 26 in the IRVM

Matthew 26 in the IRVM2

Matthew 26 in the IRVO

Matthew 26 in the IRVP

Matthew 26 in the IRVT

Matthew 26 in the IRVT2

Matthew 26 in the IRVU

Matthew 26 in the ISVN

Matthew 26 in the JSNT

Matthew 26 in the KAPI

Matthew 26 in the KBT1ETNIK

Matthew 26 in the KBV

Matthew 26 in the KJV

Matthew 26 in the KNFD

Matthew 26 in the LBA

Matthew 26 in the LBLA

Matthew 26 in the LNT

Matthew 26 in the LSV

Matthew 26 in the MAAL

Matthew 26 in the MBV

Matthew 26 in the MBV2

Matthew 26 in the MHNT

Matthew 26 in the MKNFD

Matthew 26 in the MNG

Matthew 26 in the MNT

Matthew 26 in the MNT2

Matthew 26 in the MRS1T

Matthew 26 in the NAA

Matthew 26 in the NASB

Matthew 26 in the NBLA

Matthew 26 in the NBS

Matthew 26 in the NBVTP

Matthew 26 in the NET2

Matthew 26 in the NIV11

Matthew 26 in the NNT

Matthew 26 in the NNT2

Matthew 26 in the NNT3

Matthew 26 in the PDDPT

Matthew 26 in the PFNT

Matthew 26 in the RMNT

Matthew 26 in the SBIAS

Matthew 26 in the SBIBS

Matthew 26 in the SBIBS2

Matthew 26 in the SBIDS

Matthew 26 in the SBIGS

Matthew 26 in the SBIHS

Matthew 26 in the SBIIS

Matthew 26 in the SBIIS2

Matthew 26 in the SBIIS3

Matthew 26 in the SBIKS

Matthew 26 in the SBIKS2

Matthew 26 in the SBIMS

Matthew 26 in the SBIOS

Matthew 26 in the SBIPS

Matthew 26 in the SBISS

Matthew 26 in the SBITS

Matthew 26 in the SBITS2

Matthew 26 in the SBITS3

Matthew 26 in the SBITS4

Matthew 26 in the SBIUS

Matthew 26 in the SBIVS

Matthew 26 in the SBT

Matthew 26 in the SBT1E

Matthew 26 in the SCHL

Matthew 26 in the SNT

Matthew 26 in the SUSU

Matthew 26 in the SUSU2

Matthew 26 in the SYNO

Matthew 26 in the TBIAOTANT

Matthew 26 in the TBT1E

Matthew 26 in the TBT1E2

Matthew 26 in the TFTIP

Matthew 26 in the TFTU

Matthew 26 in the TGNTATF3T

Matthew 26 in the THAI

Matthew 26 in the TNFD

Matthew 26 in the TNT

Matthew 26 in the TNTIK

Matthew 26 in the TNTIL

Matthew 26 in the TNTIN

Matthew 26 in the TNTIP

Matthew 26 in the TNTIZ

Matthew 26 in the TOMA

Matthew 26 in the TTENT

Matthew 26 in the UBG

Matthew 26 in the UGV

Matthew 26 in the UGV2

Matthew 26 in the UGV3

Matthew 26 in the VBL

Matthew 26 in the VDCC

Matthew 26 in the YALU

Matthew 26 in the YAPE

Matthew 26 in the YBVTP

Matthew 26 in the ZBP