Acts 13 (SBIIS3)

1 aparañca barṇabbāḥ, śimōn yaṁ nigraṁ vadanti, kurīnīyalūkiyō hērōdā rājñā saha kr̥tavidyāाbhyāsō minahēm, śaulaścaitē yē kiyantō janā bhaviṣyadvādina upadēṣṭāraścāntiyakhiyānagarasthamaṇḍalyām āsan, 2 tē yadōpavāsaṁ kr̥tvēśvaram asēvanta tasmin samayē pavitra ātmā kathitavān ahaṁ yasmin karmmaṇi barṇabbāśailau niyuktavān tatkarmma karttuṁ tau pr̥thak kuruta| 3 tatastairupavāsaprārthanayōḥ kr̥tayōḥ satōstē tayō rgātrayō rhastārpaṇaṁ kr̥tvā tau vyasr̥jan| 4 tataḥ paraṁ tau pavitrēṇātmanā prēritau santau silūkiyānagaram upasthāya samudrapathēna kuprōpadvīpam agacchatāṁ| 5 tataḥ sālāmīnagaram upasthāya tatra yihūdīyānāṁ bhajanabhavanāni gatvēśvarasya kathāṁ prācārayatāṁ; yōhanapi tatsahacarō'bhavat| 6 itthaṁ tē tasyōpadvīpasya sarvvatra bhramantaḥ pāphanagaram upasthitāḥ; tatra suvivēcakēna sarjiyapaulanāmnā taddēśādhipatinā saha bhaviṣyadvādinō vēśadhārī baryīśunāmā yō māyāvī yihūdī āsīt taṁ sākṣāt prāptavataḥ| 7 taddēśādhipa īśvarasya kathāṁ śrōtuṁ vāñchan paulabarṇabbau nyamantrayat| 8 kintvilumā yaṁ māyāvinaṁ vadanti sa dēśādhipatiṁ dharmmamārgād bahirbhūtaṁ karttum ayatata| 9 tasmāt śōlō'rthāt paulaḥ pavitrēṇātmanā paripūrṇaḥ san taṁ māyāvinaṁ pratyananyadr̥ṣṭiṁ kr̥tvākathayat, 10 hē narakin dharmmadvēṣin kauṭilyaduṣkarmmaparipūrṇa, tvaṁ kiṁ prabhōḥ satyapathasya viparyyayakaraṇāt kadāpi na nivarttiṣyasē? 11 adhunā paramēśvarastava samucitaṁ kariṣyati tēna katipayadināni tvam andhaḥ san sūryyamapi na drakṣyasi| tatkṣaṇād rātrivad andhakārastasya dr̥ṣṭim ācchāditavān; tasmāt tasya hastaṁ dharttuṁ sa lōkamanvicchan itastatō bhramaṇaṁ kr̥tavān| 12 ēnāṁ ghaṭanāṁ dr̥ṣṭvā sa dēśādhipatiḥ prabhūpadēśād vismitya viśvāsaṁ kr̥tavān| 13 tadanantaraṁ paulastatsaṅginau ca pāphanagarāt prōtaṁ cālayitvā pamphuliyādēśasya pargīnagaram agacchan kintu yōhan tayōḥ samīpād ētya yirūśālamaṁ pratyāgacchat| 14 paścāt tau pargītō yātrāṁ kr̥tvā pisidiyādēśasya āntiyakhiyānagaram upasthāya viśrāmavārē bhajanabhavanaṁ praviśya samupāviśatāṁ| 15 vyavasthābhaviṣyadvākyayōḥ paṭhitayōḥ satō rhē bhrātarau lōkān prati yuvayōḥ kācid upadēśakathā yadyasti tarhi tāṁ vadataṁ tau prati tasya bhajanabhavanasyādhipatayaḥ kathām ētāṁ kathayitvā praiṣayan| 16 ataḥ paula uttiṣṭhan hastēna saṅkētaṁ kurvvan kathitavān hē isrāyēlīyamanuṣyā īśvaraparāyaṇāḥ sarvvē lōkā yūyam avadhaddhaṁ| 17 ētēṣāmisrāyēllōkānām īśvarō'smākaṁ pūrvvaparuṣān manōnītān katvā gr̥hītavān tatō misari dēśē pravasanakālē tēṣāmunnatiṁ kr̥tvā tasmāt svīyabāhubalēna tān bahiḥ kr̥tvā samānayat| 18 catvāriṁśadvatsarān yāvacca mahāprāntarē tēṣāṁ bharaṇaṁ kr̥tvā 19 kināndēśāntarvvarttīṇi saptarājyāni nāśayitvā guṭikāpātēna tēṣu sarvvadēśēṣu tēbhyō'dhikāraṁ dattavān| 20 pañcāśadadhikacatuḥśatēṣu vatsarēṣu gatēṣu ca śimūyēlbhaviṣyadvādiparyyantaṁ tēṣāmupari vicārayitr̥n niyuktavān| 21 taiśca rājñi prārthitē, īśvarō binyāmīnō vaṁśajātasya kīśaḥ putraṁ śaulaṁ catvāriṁśadvarṣaparyyantaṁ tēṣāmupari rājānaṁ kr̥tavān| 22 paścāt taṁ padacyutaṁ kr̥tvā yō madiṣṭakriyāḥ sarvvāḥ kariṣyati tādr̥śaṁ mama manōbhimatam ēkaṁ janaṁ yiśayaḥ putraṁ dāyūdaṁ prāptavān idaṁ pramāṇaṁ yasmin dāyūdi sa dattavān taṁ dāyūdaṁ tēṣāmupari rājatvaṁ karttum utpāditavāna| 23 tasya svapratiśrutasya vākyasyānusārēṇa isrāyēllōkānāṁ nimittaṁ tēṣāṁ manuṣyāṇāṁ vaṁśād īśvara ēkaṁ yīśuṁ (trātāram) udapādayat| 24 tasya prakāśanāt pūrvvaṁ yōhan isrāyēllōkānāṁ sannidhau manaḥparāvarttanarūpaṁ majjanaṁ prācārayat| 25 yasya ca karmmaṇōे bhāraṁ praptavān yōhan tan niṣpādayan ētāṁ kathāṁ kathitavān, yūyaṁ māṁ kaṁ janaṁ jānītha? aham abhiṣiktatrātā nahi, kintu paśyata yasya pādayōḥ pādukayō rbandhanē mōcayitumapi yōgyō na bhavāmi tādr̥śa ēkō janō mama paścād upatiṣṭhati| 26 hē ibrāhīmō vaṁśajātā bhrātarō hē īśvarabhītāḥ sarvvalōkā yuṣmān prati paritrāṇasya kathaiṣā prēritā| 27 yirūśālamnivāsinastēṣām adhipatayaśca tasya yīśōḥ paricayaṁ na prāpya prativiśrāmavāraṁ paṭhyamānānāṁ bhaviṣyadvādikathānām abhiprāyam abuddhvā ca tasya vadhēna tāḥ kathāḥ saphalā akurvvan| 28 prāṇahananasya kamapi hētum aprāpyāpi pīlātasya nikaṭē tasya vadhaṁ prārthayanta| 29 tasmin yāḥ kathā likhitāḥ santi tadanusārēṇa karmma sampādya taṁ kruśād avatāryya śmaśānē śāyitavantaḥ| 30 kintvīśvaraḥ śmaśānāt tamudasthāpayat, 31 punaśca gālīlapradēśād yirūśālamanagaraṁ tēna sārddhaṁ yē lōkā āgacchan sa bahudināni tēbhyō darśanaṁ dattavān, atasta idānīṁ lōkān prati tasya sākṣiṇaḥ santi| 32 asmākaṁ pūrvvapuruṣāṇāṁ samakṣam īśvarō yasmin pratijñātavān yathā, tvaṁ mē putrōsi cādya tvāṁ samutthāpitavānaham| 33 idaṁ yadvacanaṁ dvitīyagītē likhitamāstē tad yīśōrutthānēna tēṣāṁ santānā yē vayam asmākaṁ sannidhau tēna pratyakṣī kr̥taṁ, yuṣmān imaṁ susaṁvādaṁ jñāpayāmi| 34 paramēśvarēṇa śmaśānād utthāpitaṁ tadīyaṁ śarīraṁ kadāpi na kṣēṣyatē, ētasmin sa svayaṁ kathitavān yathā dāyūdaṁ prati pratijñātō yō varastamahaṁ tubhyaṁ dāsyāmi| 35 ētadanyasmin gītē'pi kathitavān| svakīyaṁ puṇyavantaṁ tvaṁ kṣayituṁ na ca dāsyasi| 36 dāyūdā īśvarābhimatasēvāyai nijāyuṣi vyayitē sati sa mahānidrāṁ prāpya nijaiḥ pūrvvapuruṣaiḥ saha militaḥ san akṣīyata; 37 kintu yamīśvaraḥ śmaśānād udasthāpayat sa nākṣīyata| 38 atō hē bhrātaraḥ, anēna janēna pāpamōcanaṁ bhavatīti yuṣmān prati pracāritam āstē| 39 phalatō mūsāvyavasthayā yūyaṁ yēbhyō dōṣēbhyō muktā bhavituṁ na śakṣyatha tēbhyaḥ sarvvadōṣēbhya ētasmin janē viśvāsinaḥ sarvvē muktā bhaviṣyantīti yuṣmābhi rjñāyatāṁ| 40 aparañca| avajñākāriṇō lōkāścakṣurunmīlya paśyata| tathaivāsambhavaṁ jñātvā syāta yūyaṁ vilajjitāḥ| yatō yuṣmāsu tiṣṭhatsu kariṣyē karmma tādr̥śaṁ| yēnaiva tasya vr̥ttāntē yuṣmabhyaṁ kathitē'pi hi| yūyaṁ na tantu vr̥ttāntaṁ pratyēṣyatha kadācana|| 41 yēyaṁ kathā bhaviṣyadvādināṁ granthēṣu likhitāstē sāvadhānā bhavata sa kathā yathā yuṣmān prati na ghaṭatē| 42 yihūdīyabhajanabhavanān nirgatayōstayō rbhinnadēśīyai rvakṣyamāṇā prārthanā kr̥tā, āgāmini viśrāmavārē'pi kathēyam asmān prati pracāritā bhavatviti| 43 sabhāyā bhaṅgē sati bahavō yihūdīyalōkā yihūdīyamatagrāhiṇō bhaktalōkāśca barṇabbāpaulayōḥ paścād āgacchan, tēna tau taiḥ saha nānākathāḥ kathayitvēśvarānugrahāśrayē sthātuṁ tān prāvarttayatāṁ| 44 paraviśrāmavārē nagarasya prāyēṇa sarvvē lākā īśvarīyāṁ kathāṁ śrōtuṁ militāḥ, 45 kintu yihūdīyalōkā jananivahaṁ vilōkya īrṣyayā paripūrṇāḥ santō viparītakathākathanēnēśvaranindayā ca paulēnōktāṁ kathāṁ khaṇḍayituṁ cēṣṭitavantaḥ| 46 tataḥ pauैlabarṇabbāvakṣōbhau kathitavantau prathamaṁ yuṣmākaṁ sannidhāvīśvarīyakathāyāḥ pracāraṇam ucitamāsīt kintuṁ tadagrāhyatvakaraṇēna yūyaṁ svān anantāyuṣō'yōgyān darśayatha, ētatkāraṇād vayam anyadēśīyalōkānāṁ samīpaṁ gacchāmaḥ| 47 prabhurasmān ittham ādiṣṭavān yathā, yāvacca jagataḥ sīmāṁ lōkānāṁ trāṇakāraṇāt| mayānyadēśamadhyē tvaṁ sthāpitō bhūḥ pradīpavat|| 48 tadā kathāmīdr̥śīṁ śrutvā bhinnadēśīyā āhlāditāḥ santaḥ prabhōḥ kathāṁ dhanyāṁ dhanyām avadan, yāvantō lōkāśca paramāyuḥ prāptinimittaṁ nirūpitā āsan tēे vyaśvasan| 49 itthaṁ prabhōḥ kathā sarvvēdēśaṁ vyāpnōt| 50 kintu yihūdīyā nagarasya pradhānapuruṣān sammānyāḥ kathipayā bhaktā yōṣitaśca kupravr̥ttiṁ grāhayitvā paulabarṇabbau tāḍayitvā tasmāt pradēśād dūrīkr̥tavantaḥ| 51 ataḥ kāraṇāt tau nijapadadhūlīstēṣāṁ prātikūlyēna pātayitvēेkaniyaṁ nagaraṁ gatau| 52 tataḥ śiṣyagaṇa ānandēna pavitrēṇātmanā ca paripūrṇōbhavat|

In Other Versions

Acts 13 in the ANGEFD

Acts 13 in the ANTPNG2D

Acts 13 in the AS21

Acts 13 in the BAGH

Acts 13 in the BBPNG

Acts 13 in the BBT1E

Acts 13 in the BDS

Acts 13 in the BEV

Acts 13 in the BHAD

Acts 13 in the BIB

Acts 13 in the BLPT

Acts 13 in the BNT

Acts 13 in the BNTABOOT

Acts 13 in the BNTLV

Acts 13 in the BOATCB

Acts 13 in the BOATCB2

Acts 13 in the BOBCV

Acts 13 in the BOCNT

Acts 13 in the BOECS

Acts 13 in the BOGWICC

Acts 13 in the BOHCB

Acts 13 in the BOHCV

Acts 13 in the BOHLNT

Acts 13 in the BOHNTLTAL

Acts 13 in the BOICB

Acts 13 in the BOILNTAP

Acts 13 in the BOITCV

Acts 13 in the BOKCV

Acts 13 in the BOKCV2

Acts 13 in the BOKHWOG

Acts 13 in the BOKSSV

Acts 13 in the BOLCB

Acts 13 in the BOLCB2

Acts 13 in the BOMCV

Acts 13 in the BONAV

Acts 13 in the BONCB

Acts 13 in the BONLT

Acts 13 in the BONUT2

Acts 13 in the BOPLNT

Acts 13 in the BOSCB

Acts 13 in the BOSNC

Acts 13 in the BOTLNT

Acts 13 in the BOVCB

Acts 13 in the BOYCB

Acts 13 in the BPBB

Acts 13 in the BPH

Acts 13 in the BSB

Acts 13 in the CCB

Acts 13 in the CUV

Acts 13 in the CUVS

Acts 13 in the DBT

Acts 13 in the DGDNT

Acts 13 in the DHNT

Acts 13 in the DNT

Acts 13 in the ELBE

Acts 13 in the EMTV

Acts 13 in the ESV

Acts 13 in the FBV

Acts 13 in the FEB

Acts 13 in the GGMNT

Acts 13 in the GNT

Acts 13 in the HARY

Acts 13 in the HNT

Acts 13 in the IRVA

Acts 13 in the IRVB

Acts 13 in the IRVG

Acts 13 in the IRVH

Acts 13 in the IRVK

Acts 13 in the IRVM

Acts 13 in the IRVM2

Acts 13 in the IRVO

Acts 13 in the IRVP

Acts 13 in the IRVT

Acts 13 in the IRVT2

Acts 13 in the IRVU

Acts 13 in the ISVN

Acts 13 in the JSNT

Acts 13 in the KAPI

Acts 13 in the KBT1ETNIK

Acts 13 in the KBV

Acts 13 in the KJV

Acts 13 in the KNFD

Acts 13 in the LBA

Acts 13 in the LBLA

Acts 13 in the LNT

Acts 13 in the LSV

Acts 13 in the MAAL

Acts 13 in the MBV

Acts 13 in the MBV2

Acts 13 in the MHNT

Acts 13 in the MKNFD

Acts 13 in the MNG

Acts 13 in the MNT

Acts 13 in the MNT2

Acts 13 in the MRS1T

Acts 13 in the NAA

Acts 13 in the NASB

Acts 13 in the NBLA

Acts 13 in the NBS

Acts 13 in the NBVTP

Acts 13 in the NET2

Acts 13 in the NIV11

Acts 13 in the NNT

Acts 13 in the NNT2

Acts 13 in the NNT3

Acts 13 in the PDDPT

Acts 13 in the PFNT

Acts 13 in the RMNT

Acts 13 in the SBIAS

Acts 13 in the SBIBS

Acts 13 in the SBIBS2

Acts 13 in the SBICS

Acts 13 in the SBIDS

Acts 13 in the SBIGS

Acts 13 in the SBIHS

Acts 13 in the SBIIS

Acts 13 in the SBIIS2

Acts 13 in the SBIKS

Acts 13 in the SBIKS2

Acts 13 in the SBIMS

Acts 13 in the SBIOS

Acts 13 in the SBIPS

Acts 13 in the SBISS

Acts 13 in the SBITS

Acts 13 in the SBITS2

Acts 13 in the SBITS3

Acts 13 in the SBITS4

Acts 13 in the SBIUS

Acts 13 in the SBIVS

Acts 13 in the SBT

Acts 13 in the SBT1E

Acts 13 in the SCHL

Acts 13 in the SNT

Acts 13 in the SUSU

Acts 13 in the SUSU2

Acts 13 in the SYNO

Acts 13 in the TBIAOTANT

Acts 13 in the TBT1E

Acts 13 in the TBT1E2

Acts 13 in the TFTIP

Acts 13 in the TFTU

Acts 13 in the TGNTATF3T

Acts 13 in the THAI

Acts 13 in the TNFD

Acts 13 in the TNT

Acts 13 in the TNTIK

Acts 13 in the TNTIL

Acts 13 in the TNTIN

Acts 13 in the TNTIP

Acts 13 in the TNTIZ

Acts 13 in the TOMA

Acts 13 in the TTENT

Acts 13 in the UBG

Acts 13 in the UGV

Acts 13 in the UGV2

Acts 13 in the UGV3

Acts 13 in the VBL

Acts 13 in the VDCC

Acts 13 in the YALU

Acts 13 in the YAPE

Acts 13 in the YBVTP

Acts 13 in the ZBP