John 16 (SBIIS3)

1 yuṣmākaṁ yathā vādhā na jāyatē tadarthaṁ yuṣmān ētāni sarvvavākyāni vyāharaṁ| 2 lōkā yuṣmān bhajanagr̥hēbhyō dūrīkariṣyanti tathā yasmin samayē yuṣmān hatvā īśvarasya tuṣṭi janakaṁ karmmākurmma iti maṁsyantē sa samaya āgacchanti| 3 tē pitaraṁ māñca na jānanti, tasmād yuṣmān pratīdr̥śam ācariṣyanti| 4 atō hētāḥ samayē samupasthitē yathā mama kathā yuṣmākaṁ manaḥsuḥ samupatiṣṭhati tadarthaṁ yuṣmābhyam ētāṁ kathāṁ kathayāmi yuṣmābhiḥ sārddham ahaṁ tiṣṭhan prathamaṁ tāṁ yuṣmabhyaṁ nākathayaṁ| 5 sāmprataṁ svasya prērayituḥ samīpaṁ gacchāmi tathāpi tvaṁ kka gacchasi kathāmētāṁ yuṣmākaṁ kōpi māṁ na pr̥cchati| 6 kintu mayōktābhirābhiḥ kathābhi ryūṣmākam antaḥkaraṇāni duḥkhēna pūrṇānyabhavan| 7 tathāpyahaṁ yathārthaṁ kathayāmi mama gamanaṁ yuṣmākaṁ hitārthamēva, yatō hētō rgamanē na kr̥tē sahāyō yuṣmākaṁ samīpaṁ nāgamiṣyati kintu yadi gacchāmi tarhi yuṣmākaṁ samīpē taṁ prēṣayiṣyāmi| 8 tataḥ sa āgatya pāpapuṇyadaṇḍēṣu jagatō lōkānāṁ prabōdhaṁ janayiṣyati| 9 tē mayi na viśvasanti tasmāddhētōḥ pāpaprabōdhaṁ janayiṣyati| 10 yuṣmākam adr̥śyaḥ sannahaṁ pituḥ samīpaṁ gacchāmi tasmād puṇyē prabōdhaṁ janayiṣyati| 11 ētajjagatō'dhipati rdaṇḍājñāṁ prāpnōti tasmād daṇḍē prabōdhaṁ janayiṣyati| 12 yuṣmabhyaṁ kathayituṁ mamānēkāḥ kathā āsatē, tāḥ kathā idānīṁ yūyaṁ sōḍhuṁ na śaknutha; 13 kintu satyamaya ātmā yadā samāgamiṣyati tadā sarvvaṁ satyaṁ yuṣmān nēṣyati, sa svataḥ kimapi na vadiṣyati kintu yacchrōṣyati tadēva kathayitvā bhāvikāryyaṁ yuṣmān jñāpayiṣyati| 14 mama mahimānaṁ prakāśayiṣyati yatō madīyāṁ kathāṁ gr̥hītvā yuṣmān bōdhayiṣyati| 15 pitu ryadyad āstē tat sarvvaṁ mama tasmād kāraṇād avādiṣaṁ sa madīyāṁ kathāṁ gr̥hītvā yuṣmān bōdhayiṣyati| 16 kiyatkālāt paraṁ yūyaṁ māṁ draṣṭuṁ na lapsyadhvē kintu kiyatkālāt paraṁ puna rdraṣṭuṁ lapsyadhvē yatōhaṁ pituḥ samīpaṁ gacchāmi| 17 tataḥ śiṣyāṇāṁ kiyantō janāḥ parasparaṁ vaditum ārabhanta, kiyatkālāt paraṁ māṁ draṣṭuṁ na lapsyadhvē kintu kiyatkālāt paraṁ puna rdraṣṭuṁ lapsyadhvē yatōhaṁ pituḥ samīpaṁ gacchāmi, iti yad vākyam ayaṁ vadati tat kiṁ? 18 tataḥ kiyatkālāt param iti tasya vākyaṁ kiṁ? tasya vākyasyābhiprāyaṁ vayaṁ bōddhuṁ na śaknumastairiti 19 nigaditē yīśustēṣāṁ praśnēcchāṁ jñātvā tēbhyō'kathayat kiyatkālāt paraṁ māṁ draṣṭuṁ na lapsyadhvē, kintu kiyatkālāt paraṁ pūna rdraṣṭuṁ lapsyadhvē, yāmimāṁ kathāmakathayaṁ tasyā abhiprāyaṁ kiṁ yūyaṁ parasparaṁ mr̥gayadhvē? 20 yuṣmānaham atiyathārthaṁ vadāmi yūyaṁ krandiṣyatha vilapiṣyatha ca, kintu jagatō lōkā ānandiṣyanti; yūyaṁ śōkākulā bhaviṣyatha kintu śōkāt paraṁ ānandayuktā bhaviṣyatha| 21 prasavakāla upasthitē nārī yathā prasavavēdanayā vyākulā bhavati kintu putrē bhūmiṣṭhē sati manuṣyaikō janmanā naralōkē praviṣṭa ityānandāt tasyāstatsarvvaṁ duḥkhaṁ manasi na tiṣṭhati, 22 tathā yūyamapi sāmprataṁ śōkākulā bhavatha kintu punarapi yuṣmabhyaṁ darśanaṁ dāsyāmi tēna yuṣmākam antaḥkaraṇāni sānandāni bhaviṣyanti, yuṣmākaṁ tam ānandañca kōpi harttuṁ na śakṣyati| 23 tasmin divasē kāmapi kathāṁ māṁ na prakṣyatha| yuṣmānaham atiyathārthaṁ vadāmi, mama nāmnā yat kiñcid pitaraṁ yāciṣyadhvē tadēva sa dāsyati| 24 pūrvvē mama nāmnā kimapi nāyācadhvaṁ, yācadhvaṁ tataḥ prāpsyatha tasmād yuṣmākaṁ sampūrṇānandō janiṣyatē| 25 upamākathābhiḥ sarvvāṇyētāni yuṣmān jñāpitavān kintu yasmin samayē upamayā nōktvā pituḥ kathāṁ spaṣṭaṁ jñāpayiṣyāmi samaya ētādr̥śa āgacchati| 26 tadā mama nāmnā prārthayiṣyadhvē 'haṁ yuṣmannimittaṁ pitaraṁ vinēṣyē kathāmimāṁ na vadāmi; 27 yatō yūyaṁ mayi prēma kurutha, tathāham īśvarasya samīpād āgatavān ityapi pratītha, tasmād kāraṇāt kāraṇāt pitā svayaṁ yuṣmāsu prīyatē| 28 pituḥ samīpājjajad āgatōsmi jagat parityajya ca punarapi pituḥ samīpaṁ gacchāmi| 29 tadā śiṣyā avadan, hē prabhō bhavān upamayā nōktvādhunā spaṣṭaṁ vadati| 30 bhavān sarvvajñaḥ kēnacit pr̥ṣṭō bhavitumapi bhavataḥ prayōjanaṁ nāstītyadhunāsmākaṁ sthirajñānaṁ jātaṁ tasmād bhavān īśvarasya samīpād āgatavān ityatra vayaṁ viśvasimaḥ| 31 tatō yīśuḥ pratyavādīd idānīṁ kiṁ yūyaṁ viśvasitha? 32 paśyata sarvvē yūyaṁ vikīrṇāḥ santō mām ēkākinaṁ pīratyajya svaṁ svaṁ sthānaṁ gamiṣyatha, ētādr̥śaḥ samaya āgacchati varaṁ prāyēṇōpasthitavān; tathāpyahaṁ naikākī bhavāmi yataḥ pitā mayā sārddham āstē| 33 yathā mayā yuṣmākaṁ śānti rjāyatē tadartham ētāḥ kathā yuṣmabhyam acakathaṁ; asmin jagati yuṣmākaṁ klēśō ghaṭiṣyatē kintvakṣōbhā bhavata yatō mayā jagajjitaṁ|

In Other Versions

John 16 in the ANGEFD

John 16 in the ANTPNG2D

John 16 in the AS21

John 16 in the BAGH

John 16 in the BBPNG

John 16 in the BBT1E

John 16 in the BDS

John 16 in the BEV

John 16 in the BHAD

John 16 in the BIB

John 16 in the BLPT

John 16 in the BNT

John 16 in the BNTABOOT

John 16 in the BNTLV

John 16 in the BOATCB

John 16 in the BOATCB2

John 16 in the BOBCV

John 16 in the BOCNT

John 16 in the BOECS

John 16 in the BOGWICC

John 16 in the BOHCB

John 16 in the BOHCV

John 16 in the BOHLNT

John 16 in the BOHNTLTAL

John 16 in the BOICB

John 16 in the BOILNTAP

John 16 in the BOITCV

John 16 in the BOKCV

John 16 in the BOKCV2

John 16 in the BOKHWOG

John 16 in the BOKSSV

John 16 in the BOLCB

John 16 in the BOLCB2

John 16 in the BOMCV

John 16 in the BONAV

John 16 in the BONCB

John 16 in the BONLT

John 16 in the BONUT2

John 16 in the BOPLNT

John 16 in the BOSCB

John 16 in the BOSNC

John 16 in the BOTLNT

John 16 in the BOVCB

John 16 in the BOYCB

John 16 in the BPBB

John 16 in the BPH

John 16 in the BSB

John 16 in the CCB

John 16 in the CUV

John 16 in the CUVS

John 16 in the DBT

John 16 in the DGDNT

John 16 in the DHNT

John 16 in the DNT

John 16 in the ELBE

John 16 in the EMTV

John 16 in the ESV

John 16 in the FBV

John 16 in the FEB

John 16 in the GGMNT

John 16 in the GNT

John 16 in the HARY

John 16 in the HNT

John 16 in the IRVA

John 16 in the IRVB

John 16 in the IRVG

John 16 in the IRVH

John 16 in the IRVK

John 16 in the IRVM

John 16 in the IRVM2

John 16 in the IRVO

John 16 in the IRVP

John 16 in the IRVT

John 16 in the IRVT2

John 16 in the IRVU

John 16 in the ISVN

John 16 in the JSNT

John 16 in the KAPI

John 16 in the KBT1ETNIK

John 16 in the KBV

John 16 in the KJV

John 16 in the KNFD

John 16 in the LBA

John 16 in the LBLA

John 16 in the LNT

John 16 in the LSV

John 16 in the MAAL

John 16 in the MBV

John 16 in the MBV2

John 16 in the MHNT

John 16 in the MKNFD

John 16 in the MNG

John 16 in the MNT

John 16 in the MNT2

John 16 in the MRS1T

John 16 in the NAA

John 16 in the NASB

John 16 in the NBLA

John 16 in the NBS

John 16 in the NBVTP

John 16 in the NET2

John 16 in the NIV11

John 16 in the NNT

John 16 in the NNT2

John 16 in the NNT3

John 16 in the PDDPT

John 16 in the PFNT

John 16 in the RMNT

John 16 in the SBIAS

John 16 in the SBIBS

John 16 in the SBIBS2

John 16 in the SBICS

John 16 in the SBIDS

John 16 in the SBIGS

John 16 in the SBIHS

John 16 in the SBIIS

John 16 in the SBIIS2

John 16 in the SBIKS

John 16 in the SBIKS2

John 16 in the SBIMS

John 16 in the SBIOS

John 16 in the SBIPS

John 16 in the SBISS

John 16 in the SBITS

John 16 in the SBITS2

John 16 in the SBITS3

John 16 in the SBITS4

John 16 in the SBIUS

John 16 in the SBIVS

John 16 in the SBT

John 16 in the SBT1E

John 16 in the SCHL

John 16 in the SNT

John 16 in the SUSU

John 16 in the SUSU2

John 16 in the SYNO

John 16 in the TBIAOTANT

John 16 in the TBT1E

John 16 in the TBT1E2

John 16 in the TFTIP

John 16 in the TFTU

John 16 in the TGNTATF3T

John 16 in the THAI

John 16 in the TNFD

John 16 in the TNT

John 16 in the TNTIK

John 16 in the TNTIL

John 16 in the TNTIN

John 16 in the TNTIP

John 16 in the TNTIZ

John 16 in the TOMA

John 16 in the TTENT

John 16 in the UBG

John 16 in the UGV

John 16 in the UGV2

John 16 in the UGV3

John 16 in the VBL

John 16 in the VDCC

John 16 in the YALU

John 16 in the YAPE

John 16 in the YBVTP

John 16 in the ZBP