John 6 (SBICS)

1 tataH paraM yIzu rgAlIl pradEzIyasya tiviriyAnAmnaH sindhOH pAraM gatavAn| 2 tatO vyAdhimallOkasvAsthyakaraNarUpANi tasyAzcaryyANi karmmANi dRSTvA bahavO janAstatpazcAd agacchan| 3 tatO yIzuH parvvatamAruhya tatra ziSyaiH sAkam| 4 tasmin samaya nistArOtsavanAmni yihUdIyAnAma utsava upasthitE 5 yIzu rnEtrE uttOlya bahulOkAn svasamIpAgatAn vilOkya philipaM pRSTavAn EtESAM bhOjanAya bhOjadravyANi vayaM kutra krEtuM zakrumaH? 6 vAkyamidaM tasya parIkSArtham avAdIt kintu yat kariSyati tat svayam ajAnAt| 7 philipaH pratyavOcat EtESAm EkaikO yadyalpam alpaM prApnOti tarhi mudrApAdadvizatEna krItapUpA api nyUnA bhaviSyanti| 8 zimOn pitarasya bhrAtA AndriyAkhyaH ziSyANAmEkO vyAhRtavAn 9 atra kasyacid bAlakasya samIpE panjca yAvapUpAH kSudramatsyadvayanjca santi kintu lOkAnAM EtAvAtAM madhyE taiH kiM bhaviSyati? 10 pazcAd yIzuravadat lOkAnupavEzayata tatra bahuyavasasattvAt panjcasahastrEbhyO nyUnA adhikA vA puruSA bhUmyAm upAvizan| 11 tatO yIzustAn pUpAnAdAya Izvarasya guNAn kIrttayitvA ziSyESu samArpayat tatastE tEbhya upaviSTalOkEbhyaH pUpAn yathESTamatsyanjca prAduH| 12 tESu tRptESu sa tAnavOcad EtESAM kinjcidapi yathA nApacIyatE tathA sarvvANyavaziSTAni saMgRhlIta| 13 tataH sarvvESAM bhOjanAt paraM tE tESAM panjcAnAM yAvapUpAnAM avaziSTAnyakhilAni saMgRhya dvAdazaPallakAn apUrayan| 14 aparaM yIzOrEtAdRzIm AzcaryyakriyAM dRSTvA lOkA mithO vaktumArEbhirE jagati yasyAgamanaM bhaviSyati sa EvAyam avazyaM bhaviSyadvakttA| 15 ataEva lOkA Agatya tamAkramya rAjAnaM kariSyanti yIzustESAm IdRzaM mAnasaM vijnjAya punazca parvvatam EkAkI gatavAn| 16 sAyaMkAla upasthitE ziSyA jaladhitaTaM vrajitvA nAvamAruhya nagaradizi sindhau vAhayitvAgaman| 17 tasmin samayE timira upAtiSThat kintu yISustESAM samIpaM nAgacchat| 18 tadA prabalapavanavahanAt sAgarE mahAtaraggO bhavitum ArEbhE| 19 tatastE vAhayitvA dvitrAn krOzAn gatAH pazcAd yIzuM jaladhErupari padbhyAM vrajantaM naukAntikam AgacchantaM vilOkya trAsayuktA abhavan 20 kintu sa tAnukttavAn ayamahaM mA bhaiSTa| 21 tadA tE taM svairaM nAvi gRhItavantaH tadA tatkSaNAd uddiSTasthAnE naurupAsthAt| 22 yayA nAvA ziSyA agacchan tadanyA kApi naukA tasmin sthAnE nAsIt tatO yIzuH ziSyaiH sAkaM nAgamat kEvalAH ziSyA agaman Etat pArasthA lOkA jnjAtavantaH| 23 kintu tataH paraM prabhu ryatra Izvarasya guNAn anukIrttya lOkAn pUpAn abhOjayat tatsthAnasya samIpasthativiriyAyA aparAstaraNaya Agaman| 24 yIzustatra nAsti ziSyA api tatra nA santi lOkA iti vijnjAya yIzuM gavESayituM taraNibhiH kapharnAhUm puraM gatAH| 25 tatastE saritpatEH pArE taM sAkSAt prApya prAvOcan hE gurO bhavAn atra sthAnE kadAgamat? 26 tadA yIzustAn pratyavAdId yuSmAnahaM yathArthataraM vadAmi AzcaryyakarmmadarzanAddhEtO rna kintu pUpabhOjanAt tEna tRptatvAnjca mAM gavESayatha| 27 kSayaNIyabhakSyArthaM mA zrAmiSTa kintvantAyurbhakSyArthaM zrAmyata, tasmAt tAdRzaM bhakSyaM manujaputrO yuSmAbhyaM dAsyati; tasmin tAta IzvaraH pramANaM prAdAt| 28 tadA tE'pRcchan IzvarAbhimataM karmma karttum asmAbhiH kiM karttavyaM? 29 tatO yIzuravadad IzvarO yaM prairayat tasmin vizvasanam IzvarAbhimataM karmma| 30 tadA tE vyAharan bhavatA kiM lakSaNaM darzitaM yaddRSTvA bhavati vizvasiSyAmaH? tvayA kiM karmma kRtaM? 31 asmAkaM pUrvvapuruSA mahAprAntarE mAnnAM bhOkttuM prApuH yathA lipirAstE| svargIyANi tu bhakSyANi pradadau paramEzvaraH| 32 tadA yIzuravadad ahaM yuSmAnatiyathArthaM vadAmi mUsA yuSmAbhyaM svargIyaM bhakSyaM nAdAt kintu mama pitA yuSmAbhyaM svargIyaM paramaM bhakSyaM dadAti| 33 yaH svargAdavaruhya jagatE jIvanaM dadAti sa IzvaradattabhakSyarUpaH| 34 tadA tE prAvOcan hE prabhO bhakSyamidaM nityamasmabhyaM dadAtu| 35 yIzuravadad ahamEva jIvanarUpaM bhakSyaM yO janO mama sannidhim Agacchati sa jAtu kSudhArttO na bhaviSyati, tathA yO janO mAM pratyEti sa jAtu tRSArttO na bhaviSyati| 36 mAM dRSTvApi yUyaM na vizvasitha yuSmAnaham ityavOcaM| 37 pitA mahyaM yAvatO lOkAnadadAt tE sarvva Eva mamAntikam AgamiSyanti yaH kazcicca mama sannidhim AyAsyati taM kEnApi prakArENa na dUrIkariSyAmi| 38 nijAbhimataM sAdhayituM na hi kintu prErayiturabhimataM sAdhayituM svargAd AgatOsmi| 39 sa yAn yAn lOkAn mahyamadadAt tESAmEkamapi na hArayitvA zESadinE sarvvAnaham utthApayAmi idaM matprErayituH piturabhimataM| 40 yaH kazcin mAnavasutaM vilOkya vizvasiti sa zESadinE mayOtthApitaH san anantAyuH prApsyati iti matprErakasyAbhimataM| 41 tadA svargAd yad bhakSyam avArOhat tad bhakSyam ahamEva yihUdIyalOkAstasyaitad vAkyE vivadamAnA vakttumArEbhirE 42 yUSaphaH putrO yIzu ryasya mAtApitarau vayaM jAnIma ESa kiM saEva na? tarhi svargAd avArOham iti vAkyaM kathaM vaktti? 43 tadA yIzustAn pratyavadat parasparaM mA vivadadhvaM 44 matprErakENa pitrA nAkRSTaH kOpi janO mamAntikam AyAtuM na zaknOti kintvAgataM janaM caramE'hni prOtthApayiSyAmi| 45 tE sarvva IzvarENa zikSitA bhaviSyanti bhaviSyadvAdinAM granthESu lipiritthamAstE atO yaH kazcit pituH sakAzAt zrutvA zikSatE sa Eva mama samIpam AgamiSyati| 46 ya IzvarAd ajAyata taM vinA kOpi manuSyO janakaM nAdarzat kEvalaH saEva tAtam adrAkSIt| 47 ahaM yuSmAn yathArthataraM vadAmi yO janO mayi vizvAsaM karOti sOnantAyuH prApnOti| 48 ahamEva tajjIvanabhakSyaM| 49 yuSmAkaM pUrvvapuruSA mahAprAntarE mannAbhakSyaM bhUkttApi mRtAH 50 kintu yadbhakSyaM svargAdAgacchat tad yadi kazcid bhugkttE tarhi sa na mriyatE| 51 yajjIvanabhakSyaM svargAdAgacchat sOhamEva idaM bhakSyaM yO janO bhugkttE sa nityajIvI bhaviSyati| punazca jagatO jIvanArthamahaM yat svakIyapizitaM dAsyAmi tadEva mayA vitaritaM bhakSyam| 52 tasmAd yihUdIyAH parasparaM vivadamAnA vakttumArEbhirE ESa bhOjanArthaM svIyaM palalaM katham asmabhyaM dAsyati? 53 tadA yIzustAn AvOcad yuSmAnahaM yathArthataraM vadAmi manuSyaputrasyAmiSE yuSmAbhi rna bhukttE tasya rudhirE ca na pItE jIvanEna sArddhaM yuSmAkaM sambandhO nAsti| 54 yO mamAmiSaM svAdati mama sudhiranjca pivati sOnantAyuH prApnOti tataH zESE'hni tamaham utthApayiSyAmi| 55 yatO madIyamAmiSaM paramaM bhakSyaM tathA madIyaM zONitaM paramaM pEyaM| 56 yO janO madIyaM palalaM svAdati madIyaM rudhiranjca pivati sa mayi vasati tasminnahanjca vasAmi| 57 matprErayitrA jIvatA tAtEna yathAhaM jIvAmi tadvad yaH kazcin mAmatti sOpi mayA jIviSyati| 58 yadbhakSyaM svargAdAgacchat tadidaM yanmAnnAM svAditvA yuSmAkaM pitarO'mriyanta tAdRzam idaM bhakSyaM na bhavati idaM bhakSyaM yO bhakSati sa nityaM jIviSyati| 59 yadA kapharnAhUm puryyAM bhajanagEhE upAdizat tadA kathA EtA akathayat| 60 tadEtthaM zrutvA tasya ziSyANAm anEkE parasparam akathayan idaM gAPhaM vAkyaM vAkyamIdRzaM kaH zrOtuM zakruyAt? 61 kintu yIzuH ziSyANAm itthaM vivAdaM svacittE vijnjAya kathitavAn idaM vAkyaM kiM yuSmAkaM vighnaM janayati? 62 yadi manujasutaM pUrvvavAsasthAnam UrdvvaM gacchantaM pazyatha tarhi kiM bhaviSyati? 63 Atmaiva jIvanadAyakaH vapu rniSphalaM yuSmabhyamahaM yAni vacAMsi kathayAmi tAnyAtmA jIvananjca| 64 kintu yuSmAkaM madhyE kEcana avizvAsinaH santi kE kE na vizvasanti kO vA taM parakarESu samarpayiSyati tAn yIzurAprathamAd vEtti| 65 aparamapi kathitavAn asmAt kAraNAd akathayaM pituH sakAzAt zakttimaprApya kOpi mamAntikam AgantuM na zaknOti| 66 tatkAlE'nEkE ziSyA vyAghuTya tEna sArddhaM puna rnAgacchan| 67 tadA yIzu rdvAdazaziSyAn ukttavAn yUyamapi kiM yAsyatha? 68 tataH zimOn pitaraH pratyavOcat hE prabhO kasyAbhyarNaM gamiSyAmaH? 69 anantajIvanadAyinyO yAH kathAstAstavaiva| bhavAn amarEzvarasyAbhiSikttaputra iti vizvasya nizcitaM jAnImaH| 70 tadA yIzuravadat kimahaM yuSmAkaM dvAdazajanAn manOnItAn na kRtavAn? kintu yuSmAkaM madhyEpi kazcidEkO vighnakArI vidyatE| 71 imAM kathaM sa zimOnaH putram ISkarIyOtIyaM yihUdAm uddizya kathitavAn yatO dvAdazAnAM madhyE gaNitaH sa taM parakarESu samarpayiSyati|

In Other Versions

John 6 in the ANGEFD

John 6 in the ANTPNG2D

John 6 in the AS21

John 6 in the BAGH

John 6 in the BBPNG

John 6 in the BBT1E

John 6 in the BDS

John 6 in the BEV

John 6 in the BHAD

John 6 in the BIB

John 6 in the BLPT

John 6 in the BNT

John 6 in the BNTABOOT

John 6 in the BNTLV

John 6 in the BOATCB

John 6 in the BOATCB2

John 6 in the BOBCV

John 6 in the BOCNT

John 6 in the BOECS

John 6 in the BOGWICC

John 6 in the BOHCB

John 6 in the BOHCV

John 6 in the BOHLNT

John 6 in the BOHNTLTAL

John 6 in the BOICB

John 6 in the BOILNTAP

John 6 in the BOITCV

John 6 in the BOKCV

John 6 in the BOKCV2

John 6 in the BOKHWOG

John 6 in the BOKSSV

John 6 in the BOLCB

John 6 in the BOLCB2

John 6 in the BOMCV

John 6 in the BONAV

John 6 in the BONCB

John 6 in the BONLT

John 6 in the BONUT2

John 6 in the BOPLNT

John 6 in the BOSCB

John 6 in the BOSNC

John 6 in the BOTLNT

John 6 in the BOVCB

John 6 in the BOYCB

John 6 in the BPBB

John 6 in the BPH

John 6 in the BSB

John 6 in the CCB

John 6 in the CUV

John 6 in the CUVS

John 6 in the DBT

John 6 in the DGDNT

John 6 in the DHNT

John 6 in the DNT

John 6 in the ELBE

John 6 in the EMTV

John 6 in the ESV

John 6 in the FBV

John 6 in the FEB

John 6 in the GGMNT

John 6 in the GNT

John 6 in the HARY

John 6 in the HNT

John 6 in the IRVA

John 6 in the IRVB

John 6 in the IRVG

John 6 in the IRVH

John 6 in the IRVK

John 6 in the IRVM

John 6 in the IRVM2

John 6 in the IRVO

John 6 in the IRVP

John 6 in the IRVT

John 6 in the IRVT2

John 6 in the IRVU

John 6 in the ISVN

John 6 in the JSNT

John 6 in the KAPI

John 6 in the KBT1ETNIK

John 6 in the KBV

John 6 in the KJV

John 6 in the KNFD

John 6 in the LBA

John 6 in the LBLA

John 6 in the LNT

John 6 in the LSV

John 6 in the MAAL

John 6 in the MBV

John 6 in the MBV2

John 6 in the MHNT

John 6 in the MKNFD

John 6 in the MNG

John 6 in the MNT

John 6 in the MNT2

John 6 in the MRS1T

John 6 in the NAA

John 6 in the NASB

John 6 in the NBLA

John 6 in the NBS

John 6 in the NBVTP

John 6 in the NET2

John 6 in the NIV11

John 6 in the NNT

John 6 in the NNT2

John 6 in the NNT3

John 6 in the PDDPT

John 6 in the PFNT

John 6 in the RMNT

John 6 in the SBIAS

John 6 in the SBIBS

John 6 in the SBIBS2

John 6 in the SBIDS

John 6 in the SBIGS

John 6 in the SBIHS

John 6 in the SBIIS

John 6 in the SBIIS2

John 6 in the SBIIS3

John 6 in the SBIKS

John 6 in the SBIKS2

John 6 in the SBIMS

John 6 in the SBIOS

John 6 in the SBIPS

John 6 in the SBISS

John 6 in the SBITS

John 6 in the SBITS2

John 6 in the SBITS3

John 6 in the SBITS4

John 6 in the SBIUS

John 6 in the SBIVS

John 6 in the SBT

John 6 in the SBT1E

John 6 in the SCHL

John 6 in the SNT

John 6 in the SUSU

John 6 in the SUSU2

John 6 in the SYNO

John 6 in the TBIAOTANT

John 6 in the TBT1E

John 6 in the TBT1E2

John 6 in the TFTIP

John 6 in the TFTU

John 6 in the TGNTATF3T

John 6 in the THAI

John 6 in the TNFD

John 6 in the TNT

John 6 in the TNTIK

John 6 in the TNTIL

John 6 in the TNTIN

John 6 in the TNTIP

John 6 in the TNTIZ

John 6 in the TOMA

John 6 in the TTENT

John 6 in the UBG

John 6 in the UGV

John 6 in the UGV2

John 6 in the UGV3

John 6 in the VBL

John 6 in the VDCC

John 6 in the YALU

John 6 in the YAPE

John 6 in the YBVTP

John 6 in the ZBP