Hebrews 13 (SBIIS2)
1 bhrātṛṣu prema tiṣṭhatu| atithisevā yuṣmābhi rna vismaryyatāṁ 2 yatastayā pracchannarūpeṇa divyadūtāḥ keṣāñcid atithayo'bhavan| 3 bandinaḥ sahabandibhiriva duḥkhinaśca dehavāsibhiriva yuṣmābhiḥ smaryyantāṁ| 4 vivāhaḥ sarvveṣāṁ samīpe sammānitavyastadīyaśayyā ca śuciḥ kintu veśyāgāminaḥ pāradārikāśceśvareṇa daṇḍayiṣyante| 5 yūyam ācāre nirlobhā bhavata vidyamānaviṣaye santuṣyata ca yasmād īśvara evedaṁ kathitavān, yathā, "tvāṁ na tyakṣyāmi na tvāṁ hāsyāmi|" 6 ataeva vayam utsāhenedaṁ kathayituṁ śaknumaḥ, "matpakṣe parameśo'sti na bheṣyāmi kadācana| yasmāt māṁ prati kiṁ karttuṁ mānavaḥ pārayiṣyati||" 7 yuṣmākaṁ ye nāyakā yuṣmabhyam īśvarasya vākyaṁ kathitavantaste yuṣmābhiḥ smaryyantāṁ teṣām ācārasya pariṇāmam ālocya yuṣmābhisteṣāṁ viśvāso'nukriyatāṁ| 8 yīśuḥ khrīṣṭaḥ śvo'dya sadā ca sa evāste| 9 yūyaṁ nānāvidhanūtanaśikṣābhi rna parivarttadhvaṁ yato'nugraheṇāntaḥkaraṇasya susthirībhavanaṁ kṣemaṁ na ca khādyadravyaiḥ| yatastadācāriṇastai rnopakṛtāḥ| 10 ye daṣyasya sevāṁ kurvvanti te yasyā dravyabhojanasyānadhikāriṇastādṛśī yajñavedirasmākam āste| 11 yato yeṣāṁ paśūnāṁ śoṇitaṁ pāpanāśāya mahāyājakena mahāpavitrasthānasyābhyantaraṁ nīyate teṣāṁ śarīrāṇi śibirād bahi rdahyante| 12 tasmād yīśurapi yat svarudhireṇa prajāḥ pavitrīkuryyāt tadarthaṁ nagaradvārasya bahi rmṛtiṁ bhuktavān| 13 ato hetorasmābhirapi tasyāpamānaṁ sahamānaiḥ śibirād bahistasya samīpaṁ gantavyaṁ| 14 yato 'trāsmākaṁ sthāyi nagaraṁ na vidyate kintu bhāvi nagaram asmābhiranviṣyate| 15 ataeva yīśunāsmābhi rnityaṁ praśaṁsārūpo balirarthatastasya nāmāṅgīkurvvatām oṣṭhādharāṇāṁ phalam īśvarāya dātavyaṁ| 16 aparañca paropakāro dānañca yuṣmābhi rna vismaryyatāṁ yatastādṛśaṁ balidānam īśvarāya rocate| 17 yūyaṁ svanāyakānām ājñāgrāhiṇo vaśyāśca bhavata yato yairupanidhiḥ pratidātavyastādṛśā lokā iva te yuṣmadīyātmanāṁ rakṣaṇārthaṁ jāgrati, ataste yathā sānandāstat kuryyu rna ca sārttasvarā atra yatadhvaṁ yatasteṣām ārttasvaro yuṣmākam iṣṭajanako na bhavet| 18 aparañca yūyam asmannimittiṁ prārthanāṁ kuruta yato vayam uttamamanoviśiṣṭāḥ sarvvatra sadācāraṁ karttum icchukāśca bhavāma iti niścitaṁ jānīmaḥ| 19 viśeṣato'haṁ yathā tvarayā yuṣmabhyaṁ puna rdīye tadarthaṁ prārthanāyai yuṣmān adhikaṁ vinaye| 20 anantaniyamasya rudhireṇa viśiṣṭo mahān meṣapālako yena mṛtagaṇamadhyāt punarānāyi sa śāntidāyaka īśvaro 21 nijābhimatasādhanāya sarvvasmin satkarmmaṇi yuṣmān siddhān karotu, tasya dṛṣṭau ca yadyat tuṣṭijanakaṁ tadeva yuṣmākaṁ madhye yīśunā khrīṣṭena sādhayatu| tasmai mahimā sarvvadā bhūyāt| āmen| 22 he bhrātaraḥ, vinaye'haṁ yūyam idam upadeśavākyaṁ sahadhvaṁ yato'haṁ saṁkṣepeṇa yuṣmān prati likhitavān| 23 asmākaṁ bhrātā tīmathiyo mukto'bhavad iti jānīta, sa ca yadi tvarayā samāgacchati tarhi tena sārddhaṁm ahaṁ yuṣmān sākṣāt kariṣyāmi| 24 yuṣmākaṁ sarvvān nāyakān pavitralokāṁśca namaskuruta| aparam itāliyādeśīyānāṁ namaskāraṁ jñāsyatha| 25 anugraho yuṣmākaṁ sarvveṣāṁ sahāyo bhūyāt| āmen|