Romans 11 (SBIIS2)

1 īśvareṇa svīkīyalokā apasāritā ahaṁ kim īdṛśaṁ vākyaṁ bravīmi? tanna bhavatu yato'hamapi binyāmīnagotrīya ibrāhīmavaṁśīya isrāyelīyaloko'smi| 2 īśvareṇa pūrvvaṁ ye pradṛṣṭāste svakīyalokā apasāritā iti nahi| aparam eliyopākhyāne śāstre yallikhitam āste tad yūyaṁ kiṁ na jānītha? 3 he parameśvara lokāstvadīyāḥ sarvvā yajñavedīrabhañjan tathā tava bhaviṣyadvādinaḥ sarvvān aghnan kevala eko'ham avaśiṣṭa āse te mamāpi prāṇān nāśayituṁ ceṣṭanate, etāṁ kathām isrāyelīyalokānāṁ viruddham eliya īśvarāya nivedayāmāsa| 4 tatastaṁ pratīśvarasyottaraṁ kiṁ jātaṁ? bālnāmno devasya sākṣāt yai rjānūni na pātitāni tādṛśāḥ sapta sahasrāṇi lokā avaśeṣitā mayā| 5 tadvad etasmin varttamānakāle'pi anugraheṇābhirucitāsteṣām avaśiṣṭāḥ katipayā lokāḥ santi| 6 ataeva tad yadyanugraheṇa bhavati tarhi kriyayā na bhavati no ced anugraho'nanugraha eva, yadi vā kriyayā bhavati tarhyanugraheṇa na bhavati no cet kriyā kriyaiva na bhavati| 7 tarhi kiṁ? isrāyelīyalokā yad amṛgayanta tanna prāpuḥ| kintvabhirucitalokāstat prāpustadanye sarvva andhībhūtāḥ| 8 yathā likhitam āste, ghoranidrālutābhāvaṁ dṛṣṭihīne ca locane| karṇau śrutivihīnau ca pradadau tebhya īśvaraḥ|| 9 etesmin dāyūdapi likhitavān yathā, ato bhuktyāsanaṁ teṣām unmāthavad bhaviṣyati| vā vaṁśayantravad bādhā daṇḍavad vā bhaviṣyati|| 10 bhaviṣyanti tathāndhāste netraiḥ paśyanti no yathā| vepathuḥ kaṭideśasya teṣāṁ nityaṁ bhaviṣyati|| 11 patanārthaṁ te skhalitavanta iti vācaṁ kimahaṁ vadāmi? tanna bhavatu kintu tān udyoginaḥ karttuṁ teṣāṁ patanād itaradeśīyalokaiḥ paritrāṇaṁ prāptaṁ| 12 teṣāṁ patanaṁ yadi jagato lokānāṁ lābhajanakam abhavat teṣāṁ hrāso'pi yadi bhinnadeśināṁ lābhajanako'bhavat tarhi teṣāṁ vṛddhiḥ kati lābhajanikā bhaviṣyati? 13 ato he anyadeśino yuṣmān sambodhya kathayāmi nijānāṁ jñātibandhūnāṁ manaḥsūdyogaṁ janayan teṣāṁ madhye kiyatāṁ lokānāṁ yathā paritrāṇaṁ sādhayāmi 14 tannimittam anyadeśināṁ nikaṭe preritaḥ san ahaṁ svapadasya mahimānaṁ prakāśayāmi| 15 teṣāṁ nigraheṇa yadīśvareṇa saha jagato janānāṁ melanaṁ jātaṁ tarhi teṣām anugṛhītatvaṁ mṛtadehe yathā jīvanalābhastadvat kiṁ na bhaviṣyati? 16 aparaṁ prathamajātaṁ phalaṁ yadi pavitraṁ bhavati tarhi sarvvameva phalaṁ pavitraṁ bhaviṣyati; tathā mūlaṁ yadi pavitraṁ bhavati tarhi śākhā api tathaiva bhaviṣyanti| 17 kiyatīnāṁ śākhānāṁ chedane kṛte tvaṁ vanyajitavṛkṣasya śākhā bhūtvā yadi tacchākhānāṁ sthāne ropitā sati jitavṛkṣīyamūlasya rasaṁ bhuṁkṣe, 18 tarhi tāsāṁ bhinnaśākhānāṁ viruddhaṁ māṁ garvvīḥ; yadi garvvasi tarhi tvaṁ mūlaṁ yanna dhārayasi kintu mūlaṁ tvāṁ dhārayatīti saṁsmara| 19 aparañca yadi vadasi māṁ ropayituṁ tāḥ śākhā vibhannā abhavan; 20 bhadram, apratyayakāraṇāt te vibhinnā jātāstathā viśvāsakāraṇāt tvaṁ ropito jātastasmād ahaṅkāram akṛtvā sasādhvaso bhava| 21 yata īśvaro yadi svābhāvikīḥ śākhā na rakṣati tarhi sāvadhāno bhava cet tvāmapi na sthāpayati| 22 ityatreśvarasya yādṛśī kṛpā tādṛśaṁ bhayānakatvamapi tvayā dṛśyatāṁ; ye patitāstān prati tasya bhayānakatvaṁ dṛśyatāṁ, tvañca yadi tatkṛpāśritastiṣṭhasi tarhi tvāṁ prati kṛpā drakṣyate; no cet tvamapi tadvat chinno bhaviṣyasi| 23 aparañca te yadyapratyaye na tiṣṭhanti tarhi punarapi ropayiṣyante yasmāt tān punarapi ropayitum iśvarasya śaktirāste| 24 vanyajitavṛkṣasya śākhā san tvaṁ yadi tataśchinno rītivyatyayenottamajitavṛkṣe roेेpito'bhavastarhi tasya vṛkṣasya svīyā yāḥ śākhāstāḥ kiṁ punaḥ svavṛkṣe saṁlagituṁ na śaknuvanti? 25 he bhrātaro yuṣmākam ātmābhimāno yanna jāyate tadarthaṁ mamedṛśī vāñchā bhavati yūyaṁ etannigūḍhatattvam ajānanto yanna tiṣṭhatha; vastuto yāvatkālaṁ sampūrṇarūpeṇa bhinnadeśināṁ saṁgraho na bhaviṣyati tāvatkālam aṁśatvena isrāyelīyalokānām andhatā sthāsyati; 26 paścāt te sarvve paritrāsyante; etādṛśaṁ likhitamapyāste, āgamiṣyati sīyonād eko yastrāṇadāyakaḥ| adharmmaṁ yākubo vaṁśāt sa tu dūrīkariṣyati| 27 tathā dūrīkariṣyāmi teṣāṁ pāpānyahaṁ yadā| tadā taireva sārddhaṁ me niyamo'yaṁ bhaviṣyati| 28 susaṁvādāt te yuṣmākaṁ vipakṣā abhavan kintvabhirucitatvāt te pitṛlokānāṁ kṛte priyapātrāṇi bhavanti| 29 yata īśvarasya dānād āhvānāñca paścāttāpo na bhavati| 30 ataeva pūrvvam īśvare'viśvāsinaḥ santo'pi yūyaṁ yadvat samprati teṣām aviśvāsakāraṇād īśvarasya kṛpāpātrāṇi jātāstadvad 31 idānīṁ te'viśvāsinaḥ santi kintu yuṣmābhi rlabdhakṛpākāraṇāt tairapi kṛpā lapsyate| 32 īśvaraḥ sarvvān prati kṛpāṁ prakāśayituṁ sarvvān aviśvāsitvena gaṇayati| 33 aho īśvarasya jñānabuddhirūpayo rdhanayoḥ kīdṛk prācuryyaṁ| tasya rājaśāsanasya tattvaṁ kīdṛg aprāpyaṁ| tasya mārgāśca kīdṛg anupalakṣyāḥ| 34 parameśvarasya saṅkalpaṁ ko jñātavān? tasya mantrī vā ko'bhavat? 35 ko vā tasyopakārī bhṛtvā tatkṛte tena pratyupakarttavyaḥ? 36 yato vastumātrameva tasmāt tena tasmai cābhavat tadīyo mahimā sarvvadā prakāśito bhavatu| iti|

In Other Versions

Romans 11 in the ANGEFD

Romans 11 in the ANTPNG2D

Romans 11 in the AS21

Romans 11 in the BAGH

Romans 11 in the BBPNG

Romans 11 in the BBT1E

Romans 11 in the BDS

Romans 11 in the BEV

Romans 11 in the BHAD

Romans 11 in the BIB

Romans 11 in the BLPT

Romans 11 in the BNT

Romans 11 in the BNTABOOT

Romans 11 in the BNTLV

Romans 11 in the BOATCB

Romans 11 in the BOATCB2

Romans 11 in the BOBCV

Romans 11 in the BOCNT

Romans 11 in the BOECS

Romans 11 in the BOGWICC

Romans 11 in the BOHCB

Romans 11 in the BOHCV

Romans 11 in the BOHLNT

Romans 11 in the BOHNTLTAL

Romans 11 in the BOICB

Romans 11 in the BOILNTAP

Romans 11 in the BOITCV

Romans 11 in the BOKCV

Romans 11 in the BOKCV2

Romans 11 in the BOKHWOG

Romans 11 in the BOKSSV

Romans 11 in the BOLCB

Romans 11 in the BOLCB2

Romans 11 in the BOMCV

Romans 11 in the BONAV

Romans 11 in the BONCB

Romans 11 in the BONLT

Romans 11 in the BONUT2

Romans 11 in the BOPLNT

Romans 11 in the BOSCB

Romans 11 in the BOSNC

Romans 11 in the BOTLNT

Romans 11 in the BOVCB

Romans 11 in the BOYCB

Romans 11 in the BPBB

Romans 11 in the BPH

Romans 11 in the BSB

Romans 11 in the CCB

Romans 11 in the CUV

Romans 11 in the CUVS

Romans 11 in the DBT

Romans 11 in the DGDNT

Romans 11 in the DHNT

Romans 11 in the DNT

Romans 11 in the ELBE

Romans 11 in the EMTV

Romans 11 in the ESV

Romans 11 in the FBV

Romans 11 in the FEB

Romans 11 in the GGMNT

Romans 11 in the GNT

Romans 11 in the HARY

Romans 11 in the HNT

Romans 11 in the IRVA

Romans 11 in the IRVB

Romans 11 in the IRVG

Romans 11 in the IRVH

Romans 11 in the IRVK

Romans 11 in the IRVM

Romans 11 in the IRVM2

Romans 11 in the IRVO

Romans 11 in the IRVP

Romans 11 in the IRVT

Romans 11 in the IRVT2

Romans 11 in the IRVU

Romans 11 in the ISVN

Romans 11 in the JSNT

Romans 11 in the KAPI

Romans 11 in the KBT1ETNIK

Romans 11 in the KBV

Romans 11 in the KJV

Romans 11 in the KNFD

Romans 11 in the LBA

Romans 11 in the LBLA

Romans 11 in the LNT

Romans 11 in the LSV

Romans 11 in the MAAL

Romans 11 in the MBV

Romans 11 in the MBV2

Romans 11 in the MHNT

Romans 11 in the MKNFD

Romans 11 in the MNG

Romans 11 in the MNT

Romans 11 in the MNT2

Romans 11 in the MRS1T

Romans 11 in the NAA

Romans 11 in the NASB

Romans 11 in the NBLA

Romans 11 in the NBS

Romans 11 in the NBVTP

Romans 11 in the NET2

Romans 11 in the NIV11

Romans 11 in the NNT

Romans 11 in the NNT2

Romans 11 in the NNT3

Romans 11 in the PDDPT

Romans 11 in the PFNT

Romans 11 in the RMNT

Romans 11 in the SBIAS

Romans 11 in the SBIBS

Romans 11 in the SBIBS2

Romans 11 in the SBICS

Romans 11 in the SBIDS

Romans 11 in the SBIGS

Romans 11 in the SBIHS

Romans 11 in the SBIIS

Romans 11 in the SBIIS3

Romans 11 in the SBIKS

Romans 11 in the SBIKS2

Romans 11 in the SBIMS

Romans 11 in the SBIOS

Romans 11 in the SBIPS

Romans 11 in the SBISS

Romans 11 in the SBITS

Romans 11 in the SBITS2

Romans 11 in the SBITS3

Romans 11 in the SBITS4

Romans 11 in the SBIUS

Romans 11 in the SBIVS

Romans 11 in the SBT

Romans 11 in the SBT1E

Romans 11 in the SCHL

Romans 11 in the SNT

Romans 11 in the SUSU

Romans 11 in the SUSU2

Romans 11 in the SYNO

Romans 11 in the TBIAOTANT

Romans 11 in the TBT1E

Romans 11 in the TBT1E2

Romans 11 in the TFTIP

Romans 11 in the TFTU

Romans 11 in the TGNTATF3T

Romans 11 in the THAI

Romans 11 in the TNFD

Romans 11 in the TNT

Romans 11 in the TNTIK

Romans 11 in the TNTIL

Romans 11 in the TNTIN

Romans 11 in the TNTIP

Romans 11 in the TNTIZ

Romans 11 in the TOMA

Romans 11 in the TTENT

Romans 11 in the UBG

Romans 11 in the UGV

Romans 11 in the UGV2

Romans 11 in the UGV3

Romans 11 in the VBL

Romans 11 in the VDCC

Romans 11 in the YALU

Romans 11 in the YAPE

Romans 11 in the YBVTP

Romans 11 in the ZBP