Romans 11 (SBIIS3)

1 īśvarēṇa svīkīyalōkā apasāritā ahaṁ kim īdr̥śaṁ vākyaṁ bravīmi? tanna bhavatu yatō'hamapi binyāmīnagōtrīya ibrāhīmavaṁśīya isrāyēlīyalōkō'smi| 2 īśvarēṇa pūrvvaṁ yē pradr̥ṣṭāstē svakīyalōkā apasāritā iti nahi| aparam ēliyōpākhyānē śāstrē yallikhitam āstē tad yūyaṁ kiṁ na jānītha? 3 hē paramēśvara lōkāstvadīyāḥ sarvvā yajñavēdīrabhañjan tathā tava bhaviṣyadvādinaḥ sarvvān aghnan kēvala ēkō'ham avaśiṣṭa āsē tē mamāpi prāṇān nāśayituṁ cēṣṭanatē, ētāṁ kathām isrāyēlīyalōkānāṁ viruddham ēliya īśvarāya nivēdayāmāsa| 4 tatastaṁ pratīśvarasyōttaraṁ kiṁ jātaṁ? bālnāmnō dēvasya sākṣāt yai rjānūni na pātitāni tādr̥śāḥ sapta sahasrāṇi lōkā avaśēṣitā mayā| 5 tadvad ētasmin varttamānakālē'pi anugrahēṇābhirucitāstēṣām avaśiṣṭāḥ katipayā lōkāḥ santi| 6 ataēva tad yadyanugrahēṇa bhavati tarhi kriyayā na bhavati nō cēd anugrahō'nanugraha ēva, yadi vā kriyayā bhavati tarhyanugrahēṇa na bhavati nō cēt kriyā kriyaiva na bhavati| 7 tarhi kiṁ? isrāyēlīyalōkā yad amr̥gayanta tanna prāpuḥ| kintvabhirucitalōkāstat prāpustadanyē sarvva andhībhūtāḥ| 8 yathā likhitam āstē, ghōranidrālutābhāvaṁ dr̥ṣṭihīnē ca lōcanē| karṇau śrutivihīnau ca pradadau tēbhya īśvaraḥ|| 9 ētēsmin dāyūdapi likhitavān yathā, atō bhuktyāsanaṁ tēṣām unmāthavad bhaviṣyati| vā vaṁśayantravad bādhā daṇḍavad vā bhaviṣyati|| 10 bhaviṣyanti tathāndhāstē nētraiḥ paśyanti nō yathā| vēpathuḥ kaṭidēśasya tēṣāṁ nityaṁ bhaviṣyati|| 11 patanārthaṁ tē skhalitavanta iti vācaṁ kimahaṁ vadāmi? tanna bhavatu kintu tān udyōginaḥ karttuṁ tēṣāṁ patanād itaradēśīyalōkaiḥ paritrāṇaṁ prāptaṁ| 12 tēṣāṁ patanaṁ yadi jagatō lōkānāṁ lābhajanakam abhavat tēṣāṁ hrāsō'pi yadi bhinnadēśināṁ lābhajanakō'bhavat tarhi tēṣāṁ vr̥ddhiḥ kati lābhajanikā bhaviṣyati? 13 atō hē anyadēśinō yuṣmān sambōdhya kathayāmi nijānāṁ jñātibandhūnāṁ manaḥsūdyōgaṁ janayan tēṣāṁ madhyē kiyatāṁ lōkānāṁ yathā paritrāṇaṁ sādhayāmi 14 tannimittam anyadēśināṁ nikaṭē prēritaḥ san ahaṁ svapadasya mahimānaṁ prakāśayāmi| 15 tēṣāṁ nigrahēṇa yadīśvarēṇa saha jagatō janānāṁ mēlanaṁ jātaṁ tarhi tēṣām anugr̥hītatvaṁ mr̥tadēhē yathā jīvanalābhastadvat kiṁ na bhaviṣyati? 16 aparaṁ prathamajātaṁ phalaṁ yadi pavitraṁ bhavati tarhi sarvvamēva phalaṁ pavitraṁ bhaviṣyati; tathā mūlaṁ yadi pavitraṁ bhavati tarhi śākhā api tathaiva bhaviṣyanti| 17 kiyatīnāṁ śākhānāṁ chēdanē kr̥tē tvaṁ vanyajitavr̥kṣasya śākhā bhūtvā yadi tacchākhānāṁ sthānē rōpitā sati jitavr̥kṣīyamūlasya rasaṁ bhuṁkṣē, 18 tarhi tāsāṁ bhinnaśākhānāṁ viruddhaṁ māṁ garvvīḥ; yadi garvvasi tarhi tvaṁ mūlaṁ yanna dhārayasi kintu mūlaṁ tvāṁ dhārayatīti saṁsmara| 19 aparañca yadi vadasi māṁ rōpayituṁ tāḥ śākhā vibhannā abhavan; 20 bhadram, apratyayakāraṇāt tē vibhinnā jātāstathā viśvāsakāraṇāt tvaṁ rōpitō jātastasmād ahaṅkāram akr̥tvā sasādhvasō bhava| 21 yata īśvarō yadi svābhāvikīḥ śākhā na rakṣati tarhi sāvadhānō bhava cēt tvāmapi na sthāpayati| 22 ityatrēśvarasya yādr̥śī kr̥pā tādr̥śaṁ bhayānakatvamapi tvayā dr̥śyatāṁ; yē patitāstān prati tasya bhayānakatvaṁ dr̥śyatāṁ, tvañca yadi tatkr̥pāśritastiṣṭhasi tarhi tvāṁ prati kr̥pā drakṣyatē; nō cēt tvamapi tadvat chinnō bhaviṣyasi| 23 aparañca tē yadyapratyayē na tiṣṭhanti tarhi punarapi rōpayiṣyantē yasmāt tān punarapi rōpayitum iśvarasya śaktirāstē| 24 vanyajitavr̥kṣasya śākhā san tvaṁ yadi tataśchinnō rītivyatyayēnōttamajitavr̥kṣē rōेेpitō'bhavastarhi tasya vr̥kṣasya svīyā yāḥ śākhāstāḥ kiṁ punaḥ svavr̥kṣē saṁlagituṁ na śaknuvanti? 25 hē bhrātarō yuṣmākam ātmābhimānō yanna jāyatē tadarthaṁ mamēdr̥śī vāñchā bhavati yūyaṁ ētannigūḍhatattvam ajānantō yanna tiṣṭhatha; vastutō yāvatkālaṁ sampūrṇarūpēṇa bhinnadēśināṁ saṁgrahō na bhaviṣyati tāvatkālam aṁśatvēna isrāyēlīyalōkānām andhatā sthāsyati; 26 paścāt tē sarvvē paritrāsyantē; ētādr̥śaṁ likhitamapyāstē, āgamiṣyati sīyōnād ēkō yastrāṇadāyakaḥ| adharmmaṁ yākubō vaṁśāt sa tu dūrīkariṣyati| 27 tathā dūrīkariṣyāmi tēṣāṁ pāpānyahaṁ yadā| tadā tairēva sārddhaṁ mē niyamō'yaṁ bhaviṣyati| 28 susaṁvādāt tē yuṣmākaṁ vipakṣā abhavan kintvabhirucitatvāt tē pitr̥lōkānāṁ kr̥tē priyapātrāṇi bhavanti| 29 yata īśvarasya dānād āhvānāñca paścāttāpō na bhavati| 30 ataēva pūrvvam īśvarē'viśvāsinaḥ santō'pi yūyaṁ yadvat samprati tēṣām aviśvāsakāraṇād īśvarasya kr̥pāpātrāṇi jātāstadvad 31 idānīṁ tē'viśvāsinaḥ santi kintu yuṣmābhi rlabdhakr̥pākāraṇāt tairapi kr̥pā lapsyatē| 32 īśvaraḥ sarvvān prati kr̥pāṁ prakāśayituṁ sarvvān aviśvāsitvēna gaṇayati| 33 ahō īśvarasya jñānabuddhirūpayō rdhanayōḥ kīdr̥k prācuryyaṁ| tasya rājaśāsanasya tattvaṁ kīdr̥g aprāpyaṁ| tasya mārgāśca kīdr̥g anupalakṣyāḥ| 34 paramēśvarasya saṅkalpaṁ kō jñātavān? tasya mantrī vā kō'bhavat? 35 kō vā tasyōpakārī bhr̥tvā tatkr̥tē tēna pratyupakarttavyaḥ? 36 yatō vastumātramēva tasmāt tēna tasmai cābhavat tadīyō mahimā sarvvadā prakāśitō bhavatu| iti|

In Other Versions

Romans 11 in the ANGEFD

Romans 11 in the ANTPNG2D

Romans 11 in the AS21

Romans 11 in the BAGH

Romans 11 in the BBPNG

Romans 11 in the BBT1E

Romans 11 in the BDS

Romans 11 in the BEV

Romans 11 in the BHAD

Romans 11 in the BIB

Romans 11 in the BLPT

Romans 11 in the BNT

Romans 11 in the BNTABOOT

Romans 11 in the BNTLV

Romans 11 in the BOATCB

Romans 11 in the BOATCB2

Romans 11 in the BOBCV

Romans 11 in the BOCNT

Romans 11 in the BOECS

Romans 11 in the BOGWICC

Romans 11 in the BOHCB

Romans 11 in the BOHCV

Romans 11 in the BOHLNT

Romans 11 in the BOHNTLTAL

Romans 11 in the BOICB

Romans 11 in the BOILNTAP

Romans 11 in the BOITCV

Romans 11 in the BOKCV

Romans 11 in the BOKCV2

Romans 11 in the BOKHWOG

Romans 11 in the BOKSSV

Romans 11 in the BOLCB

Romans 11 in the BOLCB2

Romans 11 in the BOMCV

Romans 11 in the BONAV

Romans 11 in the BONCB

Romans 11 in the BONLT

Romans 11 in the BONUT2

Romans 11 in the BOPLNT

Romans 11 in the BOSCB

Romans 11 in the BOSNC

Romans 11 in the BOTLNT

Romans 11 in the BOVCB

Romans 11 in the BOYCB

Romans 11 in the BPBB

Romans 11 in the BPH

Romans 11 in the BSB

Romans 11 in the CCB

Romans 11 in the CUV

Romans 11 in the CUVS

Romans 11 in the DBT

Romans 11 in the DGDNT

Romans 11 in the DHNT

Romans 11 in the DNT

Romans 11 in the ELBE

Romans 11 in the EMTV

Romans 11 in the ESV

Romans 11 in the FBV

Romans 11 in the FEB

Romans 11 in the GGMNT

Romans 11 in the GNT

Romans 11 in the HARY

Romans 11 in the HNT

Romans 11 in the IRVA

Romans 11 in the IRVB

Romans 11 in the IRVG

Romans 11 in the IRVH

Romans 11 in the IRVK

Romans 11 in the IRVM

Romans 11 in the IRVM2

Romans 11 in the IRVO

Romans 11 in the IRVP

Romans 11 in the IRVT

Romans 11 in the IRVT2

Romans 11 in the IRVU

Romans 11 in the ISVN

Romans 11 in the JSNT

Romans 11 in the KAPI

Romans 11 in the KBT1ETNIK

Romans 11 in the KBV

Romans 11 in the KJV

Romans 11 in the KNFD

Romans 11 in the LBA

Romans 11 in the LBLA

Romans 11 in the LNT

Romans 11 in the LSV

Romans 11 in the MAAL

Romans 11 in the MBV

Romans 11 in the MBV2

Romans 11 in the MHNT

Romans 11 in the MKNFD

Romans 11 in the MNG

Romans 11 in the MNT

Romans 11 in the MNT2

Romans 11 in the MRS1T

Romans 11 in the NAA

Romans 11 in the NASB

Romans 11 in the NBLA

Romans 11 in the NBS

Romans 11 in the NBVTP

Romans 11 in the NET2

Romans 11 in the NIV11

Romans 11 in the NNT

Romans 11 in the NNT2

Romans 11 in the NNT3

Romans 11 in the PDDPT

Romans 11 in the PFNT

Romans 11 in the RMNT

Romans 11 in the SBIAS

Romans 11 in the SBIBS

Romans 11 in the SBIBS2

Romans 11 in the SBICS

Romans 11 in the SBIDS

Romans 11 in the SBIGS

Romans 11 in the SBIHS

Romans 11 in the SBIIS

Romans 11 in the SBIIS2

Romans 11 in the SBIKS

Romans 11 in the SBIKS2

Romans 11 in the SBIMS

Romans 11 in the SBIOS

Romans 11 in the SBIPS

Romans 11 in the SBISS

Romans 11 in the SBITS

Romans 11 in the SBITS2

Romans 11 in the SBITS3

Romans 11 in the SBITS4

Romans 11 in the SBIUS

Romans 11 in the SBIVS

Romans 11 in the SBT

Romans 11 in the SBT1E

Romans 11 in the SCHL

Romans 11 in the SNT

Romans 11 in the SUSU

Romans 11 in the SUSU2

Romans 11 in the SYNO

Romans 11 in the TBIAOTANT

Romans 11 in the TBT1E

Romans 11 in the TBT1E2

Romans 11 in the TFTIP

Romans 11 in the TFTU

Romans 11 in the TGNTATF3T

Romans 11 in the THAI

Romans 11 in the TNFD

Romans 11 in the TNT

Romans 11 in the TNTIK

Romans 11 in the TNTIL

Romans 11 in the TNTIN

Romans 11 in the TNTIP

Romans 11 in the TNTIZ

Romans 11 in the TOMA

Romans 11 in the TTENT

Romans 11 in the UBG

Romans 11 in the UGV

Romans 11 in the UGV2

Romans 11 in the UGV3

Romans 11 in the VBL

Romans 11 in the VDCC

Romans 11 in the YALU

Romans 11 in the YAPE

Romans 11 in the YBVTP

Romans 11 in the ZBP