Matthew 12 (SBIIS3)

1 anantaraṁ yīśu rviśrāmavārē śsyamadhyēna gacchati, tadā tacchiṣyā bubhukṣitāḥ santaḥ śsyamañjarīśchatvā chitvā khāditumārabhanta| 2 tad vilōkya phirūśinō yīśuṁ jagaduḥ, paśya viśrāmavārē yat karmmākarttavyaṁ tadēva tava śiṣyāḥ kurvvanti| 3 sa tān pratyāvadata, dāyūd tatsaṅginaśca bubhukṣitāḥ santō yat karmmākurvvan tat kiṁ yuṣmābhi rnāpāṭhi? 4 yē darśanīyāḥ pūpāḥ yājakān vinā tasya tatsaṅgimanujānāñcābhōjanīyāsta īśvarāvāsaṁ praviṣṭēna tēna bhuktāḥ| 5 anyacca viśrāmavārē madhyēmandiraṁ viśrāmavārīyaṁ niyamaṁ laṅvantōpi yājakā nirdōṣā bhavanti, śāstramadhyē kimidamapi yuṣmābhi rna paṭhitaṁ? 6 yuṣmānahaṁ vadāmi, atra sthānē mandirādapi garīyān ēka āstē| 7 kintu dayāyāṁ mē yathā prīti rna tathā yajñakarmmaṇi| ētadvacanasyārthaṁ yadi yuyam ajñāsiṣṭa tarhi nirdōṣān dōṣiṇō nākārṣṭa| 8 anyacca manujasutō viśrāmavārasyāpi patirāstē| 9 anantaraṁ sa tatsthānāt prasthāya tēṣāṁ bhajanabhavanaṁ praviṣṭavān, tadānīm ēkaḥ śuṣkakarāmayavān upasthitavān| 10 tatō yīśum apavadituṁ mānuṣāḥ papracchuḥ, viśrāmavārē nirāmayatvaṁ karaṇīyaṁ na vā? 11 tēna sa pratyuvāca, viśrāmavārē yadi kasyacid avi rgarttē patati, tarhi yastaṁ ghr̥tvā na tōlayati, ētādr̥śō manujō yuṣmākaṁ madhyē ka āstē? 12 avē rmānavaḥ kiṁ nahi śrēyān? atō viśrāmavārē hitakarmma karttavyaṁ| 13 anantaraṁ sa taṁ mānavaṁ gaditavān, karaṁ prasāraya; tēna karē prasāritē sōnyakaravat svasthō'bhavat| 14 tadā phirūśinō bahirbhūya kathaṁ taṁ haniṣyāma iti kumantraṇāṁ tatprātikūlyēna cakruḥ| 15 tatō yīśustad viditvā sthanāntaraṁ gatavān; anyēṣu bahunarēṣu tatpaścād gatēṣu tān sa nirāmayān kr̥tvā ityājñāpayat, 16 yūyaṁ māṁ na paricāyayata| 17 tasmāt mama prīyō manōnītō manasastuṣṭikārakaḥ| madīyaḥ sēvakō yastu vidyatē taṁ samīkṣatāṁ| tasyōpari svakīyātmā mayā saṁsthāpayiṣyatē| tēnānyadēśajātēṣu vyavasthā saṁprakāśyatē| 18 kēnāpi na virōdhaṁ sa vivādañca kariṣyati| na ca rājapathē tēna vacanaṁ śrāvayiṣyatē| 19 vyavasthā calitā yāvat nahi tēna kariṣyatē| tāvat nalō vidīrṇō'pi bhaṁkṣyatē nahi tēna ca| tathā sadhūmavarttiñca na sa nirvvāpayiṣyatē| 20 pratyāśāñca kariṣyanti tannāmni bhinnadēśajāḥ| 21 yānyētāni vacanāni yiśayiyabhaviṣyadvādinā prōktānyāsan, tāni saphalānyabhavan| 22 anantaraṁ lōkai statsamīpam ānītō bhūtagrastāndhamūkaikamanujastēna svasthīkr̥taḥ, tataḥ sō'ndhō mūkō draṣṭuṁ vaktuñcārabdhavān| 23 anēna sarvvē vismitāḥ kathayāñcakruḥ, ēṣaḥ kiṁ dāyūdaḥ santānō nahi? 24 kintu phirūśinastat śrutvā gaditavantaḥ, bālsibūbnāmnō bhūtarājasya sāhāyyaṁ vinā nāyaṁ bhūtān tyājayati| 25 tadānīṁ yīśustēṣām iti mānasaṁ vijñāya tān avadat kiñcana rājyaṁ yadi svavipakṣād bhidyatē, tarhi tat ucchidyatē; yacca kiñcana nagaraṁ vā gr̥haṁ svavipakṣād vibhidyatē, tat sthātuṁ na śaknōti| 26 tadvat śayatānō yadi śayatānaṁ bahiḥ kr̥tvā svavipakṣāt pr̥thak pr̥thak bhavati, tarhi tasya rājyaṁ kēna prakārēṇa sthāsyati? 27 ahañca yadi bālsibūbā bhūtān tyājayāmi, tarhi yuṣmākaṁ santānāḥ kēna bhūtān tyājayanti? tasmād yuṣmākam ētadvicārayitārasta ēva bhaviṣyanti| 28 kintavahaṁ yadīśvarātmanā bhūtān tyājayāmi, tarhīśvarasya rājyaṁ yuṣmākaṁ sannidhimāgatavat| 29 anyañca kōpi balavanta janaṁ prathamatō na badvvā kēna prakārēṇa tasya gr̥haṁ praviśya taddravyādi lōṭhayituṁ śaknōti? kintu tat kr̥tvā tadīyagr̥sya dravyādi lōṭhayituṁ śaknōti| 30 yaḥ kaścit mama svapakṣīyō nahi sa vipakṣīya āstē, yaśca mayā sākaṁ na saṁgr̥hlāti, sa vikirati| 31 ataēva yuṣmānahaṁ vadāmi, manujānāṁ sarvvaprakārapāpānāṁ nindāyāśca marṣaṇaṁ bhavituṁ śaknōti, kintu pavitrasyātmanō viruddhanindāyā marṣaṇaṁ bhavituṁ na śaknōti| 32 yō manujasutasya viruddhāṁ kathāṁ kathayati, tasyāparādhasya kṣamā bhavituṁ śaknōti, kintu yaḥ kaścit pavitrasyātmanō viruddhāṁ kathāṁ kathayati nēhalōkē na prētya tasyāparādhasya kṣamā bhavituṁ śaknōti| 33 pādapaṁ yadi bhadraṁ vadatha, tarhi tasya phalamapi sādhu vaktavyaṁ, yadi ca pādapaṁ asādhuṁ vadatha, tarhi tasya phalamapyasādhu vaktavyaṁ; yataḥ svīyasvīyaphalēna pādapaḥ paricīyatē| 34 rē bhujagavaṁśā yūyamasādhavaḥ santaḥ kathaṁ sādhu vākyaṁ vaktuṁ śakṣyatha? yasmād antaḥkaraṇasya pūrṇabhāvānusārād vadanād vacō nirgacchati| 35 tēna sādhurmānavō'ntaḥkaraṇarūpāt sādhubhāṇḍāgārāt sādhu dravyaṁ nirgamayati, asādhurmānuṣastvasādhubhāṇḍāgārād asādhuvastūni nirgamayati| 36 kintvahaṁ yuṣmān vadāmi, manujā yāvantyālasyavacāṁsi vadanti, vicāradinē taduttaramavaśyaṁ dātavyaṁ, 37 yatastvaṁ svīyavacōbhi rniraparādhaḥ svīyavacōbhiśca sāparādhō gaṇiṣyasē| 38 tadānīṁ katipayā upādhyāyāḥ phirūśinaśca jagaduḥ, hē gurō vayaṁ bhavattaḥ kiñcana lakṣma didr̥kṣāmaḥ| 39 tadā sa pratyuktavān, duṣṭō vyabhicārī ca vaṁśō lakṣma mr̥gayatē, kintu bhaviṣyadvādinō yūnasō lakṣma vihāyānyat kimapi lakṣma tē na pradarśayiṣyantē| 40 yatō yūnam yathā tryahōrātraṁ br̥hanmīnasya kukṣāvāsīt, tathā manujaputrōpi tryahōrātraṁ mēdinyā madhyē sthāsyati| 41 aparaṁ nīnivīyā mānavā vicāradina ētadvaṁśīyānāṁ pratikūlam utthāya tān dōṣiṇaḥ kariṣyanti, yasmāttē yūnasa upadēśāt manāṁsi parāvarttayāñcakrirē, kintvatra yūnasōpi gurutara ēka āstē| 42 punaśca dakṣiṇadēśīyā rājñī vicāradina ētadvaṁśīyānāṁ pratikūlamutthāya tān dōṣiṇaḥ kariṣyati yataḥ sā rājñī sulēmanō vidyāyāḥ kathāṁ śrōtuṁ mēdinyāḥ sīmna āgacchat, kintu sulēmanōpi gurutara ēkō janō'tra āstē| 43 aparaṁ manujād bahirgatō 'pavitrabhūtaḥ śuṣkasthānēna gatvā viśrāmaṁ gavēṣayati, kintu tadalabhamānaḥ sa vakti, yasmā; nikētanād āgamaṁ, tadēva vēśma pakāvr̥tya yāmi| 44 paścāt sa tat sthānam upasthāya tat śūnyaṁ mārjjitaṁ śōbhitañca vilōkya vrajan svatōpi duṣṭatarān anyasaptabhūtān saṅginaḥ karōti| 45 tatastē tat sthānaṁ praviśya nivasanti, tēna tasya manujasya śēṣadaśā pūrvvadaśātōtīvāśubhā bhavati, ētēṣāṁ duṣṭavaṁśyānāmapi tathaiva ghaṭiṣyatē| 46 mānavēbhya ētāsāṁ kathanāṁ kathanakālē tasya mātā sahajāśca tēna sākaṁ kāñcit kathāṁ kathayituṁ vāñchantō bahirēva sthitavantaḥ| 47 tataḥ kaścit tasmai kathitavān, paśya tava jananī sahajāśca tvayā sākaṁ kāñcana kathāṁ kathayituṁ kāmayamānā bahistiṣṭhanti| 48 kintu sa taṁ pratyavadat, mama kā jananī? kē vā mama sahajāḥ? 49 paścāt śiṣyān prati karaṁ prasāryya kathitavān, paśya mama jananī mama sahajāścaitē; 50 yaḥ kaścit mama svargasthasya pituriṣṭaṁ karmma kurutē, saēva mama bhrātā bhaginī jananī ca|

In Other Versions

Matthew 12 in the ANGEFD

Matthew 12 in the ANTPNG2D

Matthew 12 in the AS21

Matthew 12 in the BAGH

Matthew 12 in the BBPNG

Matthew 12 in the BBT1E

Matthew 12 in the BDS

Matthew 12 in the BEV

Matthew 12 in the BHAD

Matthew 12 in the BIB

Matthew 12 in the BLPT

Matthew 12 in the BNT

Matthew 12 in the BNTABOOT

Matthew 12 in the BNTLV

Matthew 12 in the BOATCB

Matthew 12 in the BOATCB2

Matthew 12 in the BOBCV

Matthew 12 in the BOCNT

Matthew 12 in the BOECS

Matthew 12 in the BOGWICC

Matthew 12 in the BOHCB

Matthew 12 in the BOHCV

Matthew 12 in the BOHLNT

Matthew 12 in the BOHNTLTAL

Matthew 12 in the BOICB

Matthew 12 in the BOILNTAP

Matthew 12 in the BOITCV

Matthew 12 in the BOKCV

Matthew 12 in the BOKCV2

Matthew 12 in the BOKHWOG

Matthew 12 in the BOKSSV

Matthew 12 in the BOLCB

Matthew 12 in the BOLCB2

Matthew 12 in the BOMCV

Matthew 12 in the BONAV

Matthew 12 in the BONCB

Matthew 12 in the BONLT

Matthew 12 in the BONUT2

Matthew 12 in the BOPLNT

Matthew 12 in the BOSCB

Matthew 12 in the BOSNC

Matthew 12 in the BOTLNT

Matthew 12 in the BOVCB

Matthew 12 in the BOYCB

Matthew 12 in the BPBB

Matthew 12 in the BPH

Matthew 12 in the BSB

Matthew 12 in the CCB

Matthew 12 in the CUV

Matthew 12 in the CUVS

Matthew 12 in the DBT

Matthew 12 in the DGDNT

Matthew 12 in the DHNT

Matthew 12 in the DNT

Matthew 12 in the ELBE

Matthew 12 in the EMTV

Matthew 12 in the ESV

Matthew 12 in the FBV

Matthew 12 in the FEB

Matthew 12 in the GGMNT

Matthew 12 in the GNT

Matthew 12 in the HARY

Matthew 12 in the HNT

Matthew 12 in the IRVA

Matthew 12 in the IRVB

Matthew 12 in the IRVG

Matthew 12 in the IRVH

Matthew 12 in the IRVK

Matthew 12 in the IRVM

Matthew 12 in the IRVM2

Matthew 12 in the IRVO

Matthew 12 in the IRVP

Matthew 12 in the IRVT

Matthew 12 in the IRVT2

Matthew 12 in the IRVU

Matthew 12 in the ISVN

Matthew 12 in the JSNT

Matthew 12 in the KAPI

Matthew 12 in the KBT1ETNIK

Matthew 12 in the KBV

Matthew 12 in the KJV

Matthew 12 in the KNFD

Matthew 12 in the LBA

Matthew 12 in the LBLA

Matthew 12 in the LNT

Matthew 12 in the LSV

Matthew 12 in the MAAL

Matthew 12 in the MBV

Matthew 12 in the MBV2

Matthew 12 in the MHNT

Matthew 12 in the MKNFD

Matthew 12 in the MNG

Matthew 12 in the MNT

Matthew 12 in the MNT2

Matthew 12 in the MRS1T

Matthew 12 in the NAA

Matthew 12 in the NASB

Matthew 12 in the NBLA

Matthew 12 in the NBS

Matthew 12 in the NBVTP

Matthew 12 in the NET2

Matthew 12 in the NIV11

Matthew 12 in the NNT

Matthew 12 in the NNT2

Matthew 12 in the NNT3

Matthew 12 in the PDDPT

Matthew 12 in the PFNT

Matthew 12 in the RMNT

Matthew 12 in the SBIAS

Matthew 12 in the SBIBS

Matthew 12 in the SBIBS2

Matthew 12 in the SBICS

Matthew 12 in the SBIDS

Matthew 12 in the SBIGS

Matthew 12 in the SBIHS

Matthew 12 in the SBIIS

Matthew 12 in the SBIIS2

Matthew 12 in the SBIKS

Matthew 12 in the SBIKS2

Matthew 12 in the SBIMS

Matthew 12 in the SBIOS

Matthew 12 in the SBIPS

Matthew 12 in the SBISS

Matthew 12 in the SBITS

Matthew 12 in the SBITS2

Matthew 12 in the SBITS3

Matthew 12 in the SBITS4

Matthew 12 in the SBIUS

Matthew 12 in the SBIVS

Matthew 12 in the SBT

Matthew 12 in the SBT1E

Matthew 12 in the SCHL

Matthew 12 in the SNT

Matthew 12 in the SUSU

Matthew 12 in the SUSU2

Matthew 12 in the SYNO

Matthew 12 in the TBIAOTANT

Matthew 12 in the TBT1E

Matthew 12 in the TBT1E2

Matthew 12 in the TFTIP

Matthew 12 in the TFTU

Matthew 12 in the TGNTATF3T

Matthew 12 in the THAI

Matthew 12 in the TNFD

Matthew 12 in the TNT

Matthew 12 in the TNTIK

Matthew 12 in the TNTIL

Matthew 12 in the TNTIN

Matthew 12 in the TNTIP

Matthew 12 in the TNTIZ

Matthew 12 in the TOMA

Matthew 12 in the TTENT

Matthew 12 in the UBG

Matthew 12 in the UGV

Matthew 12 in the UGV2

Matthew 12 in the UGV3

Matthew 12 in the VBL

Matthew 12 in the VDCC

Matthew 12 in the YALU

Matthew 12 in the YAPE

Matthew 12 in the YBVTP

Matthew 12 in the ZBP