Mark 12 (SBIIS2)

1 anantaraṁ yīśu rdṛṣṭāntena tebhyaḥ kathayitumārebhe, kaścideko drākṣākṣetraṁ vidhāya taccaturdikṣu vāraṇīṁ kṛtvā tanmadhye drākṣāpeṣaṇakuṇḍam akhanat, tathā tasya gaḍamapi nirmmitavān tatastatkṣetraṁ kṛṣīvaleṣu samarpya dūradeśaṁ jagāma| 2 tadanantaraṁ phalakāle kṛṣīvalebhyo drākṣākṣetraphalāni prāptuṁ teṣāṁ savidhe bhṛtyam ekaṁ prāhiṇot| 3 kintu kṛṣīvalāstaṁ dhṛtvā prahṛtya riktahastaṁ visasṛjuḥ| 4 tataḥ sa punaranyamekaṁ bhṛtyaṁ praṣayāmāsa, kintu te kṛṣīvalāḥ pāṣāṇāghātaistasya śiro bhaṅktvā sāpamānaṁ taṁ vyasarjan| 5 tataḥ paraṁ soparaṁ dāsaṁ prāhiṇot tadā te taṁ jaghnuḥ, evam anekeṣāṁ kasyacit prahāraḥ kasyacid vadhaśca taiḥ kṛtaḥ| 6 tataḥ paraṁ mayā svaputre prahite te tamavaśyaṁ sammaṁsyante, ityuktvāvaśeṣe teṣāṁ sannidhau nijapriyam advitīyaṁ putraṁ preṣayāmāsa| 7 kintu kṛṣīvalāḥ parasparaṁ jagaduḥ, eṣa uttarādhikārī, āgacchata vayamenaṁ hanmastathā kṛte 'dhikāroyam asmākaṁ bhaviṣyati| 8 tatastaṁ dhṛtvā hatvā drākṣākṣetrād bahiḥ prākṣipan| 9 anenāsau drākṣākṣetrapatiḥ kiṁ kariṣyati? sa etya tān kṛṣīvalān saṁhatya tatkṣetram anyeṣu kṛṣīvaleṣu samarpayiṣyati| 10 aparañca, "sthapatayaḥ kariṣyanti grāvāṇaṁ yantu tucchakaṁ| prādhānaprastaraḥ koṇe sa eva saṁbhaviṣyati| 11 etat karmma pareśasyāṁdbhutaṁ no dṛṣṭito bhavet||" imāṁ śāstrīyāṁ lipiṁ yūyaṁ kiṁ nāpāṭhiṣṭa? 12 tadānīṁ sa tānuddiśya tāṁ dṛṣṭāntakathāṁ kathitavān, ta itthaṁ budvvā taṁ dharttāmudyatāḥ, kintu lokebhyo bibhyuḥ, tadanantaraṁ te taṁ vihāya vavrajuḥ| 13 aparañca te tasya vākyadoṣaṁ dharttāṁ katipayān phirūśino herodīyāṁśca lokān tadantikaṁ preṣayāmāsuḥ| 14 ta āgatya tamavadan, he guro bhavān tathyabhāṣī kasyāpyanurodhaṁ na manyate, pakṣapātañca na karoti, yathārthata īśvarīyaṁ mārgaṁ darśayati vayametat prajānīmaḥ, kaisarāya karo deyo na vāṁ? vayaṁ dāsyāmo na vā? 15 kintu sa teṣāṁ kapaṭaṁ jñātvā jagāda, kuto māṁ parīkṣadhve? ekaṁ mudrāpādaṁ samānīya māṁ darśayata| 16 tadā tairekasmin mudrāpāde samānīte sa tān papraccha, atra likhitaṁ nāma mūrtti rvā kasya? te pratyūcuḥ, kaisarasya| 17 tadā yīśuravadat tarhi kaisarasya dravyāṇi kaisarāya datta, īśvarasya dravyāṇi tu īśvarāya datta; tataste vismayaṁ menire| 18 atha mṛtānāmutthānaṁ ye na manyante te sidūkino yīśoḥ samīpamāgatya taṁ papracchuḥ; 19 he guro kaścijjano yadi niḥsantatiḥ san bhāryyāyāṁ satyāṁ mriyate tarhi tasya bhrātā tasya bhāryyāṁ gṛhītvā bhrātu rvaṁśotpattiṁ kariṣyati, vyavasthāmimāṁ mūsā asmān prati vyalikhat| 20 kintu kecit sapta bhrātara āsan, tatasteṣāṁ jyeṣṭhabhrātā vivahya niḥsantatiḥ san amriyata| 21 tato dvitīyo bhrātā tāṁ striyamagṛhaṇat kintu sopi niḥsantatiḥ san amriyata; atha tṛtīyopi bhrātā tādṛśobhavat| 22 itthaṁ saptaiva bhrātarastāṁ striyaṁ gṛhītvā niḥsantānāḥ santo'mriyanta, sarvvaśeṣe sāpi strī mriyate sma| 23 atha mṛtānāmutthānakāle yadā ta utthāsyanti tadā teṣāṁ kasya bhāryyā sā bhaviṣyati? yataste saptaiva tāṁ vyavahan| 24 tato yīśuḥ pratyuvāca śāstram īśvaraśaktiñca yūyamajñātvā kimabhrāmyata na? 25 mṛtalokānāmutthānaṁ sati te na vivahanti vāgdattā api na bhavanti, kintu svargīyadūtānāṁ sadṛśā bhavanti| 26 punaśca "aham ibrāhīma īśvara ishāka īśvaro yākūbaśceśvaraḥ" yāmimāṁ kathāṁ stambamadhye tiṣṭhan īśvaro mūsāmavādīt mṛtānāmutthānārthe sā kathā mūsālikhite pustake kiṁ yuṣmābhi rnāpāṭhi? 27 īśvaro jīvatāṁ prabhuḥ kintu mṛtānāṁ prabhu rna bhavati, tasmāddheto ryūyaṁ mahābhrameṇa tiṣṭhatha| 28 etarhi ekodhyāpaka etya teṣāmitthaṁ vicāraṁ śuśrāva; yīśusteṣāṁ vākyasya saduttaraṁ dattavān iti budvvā taṁ pṛṣṭavān sarvvāsām ājñānāṁ kā śreṣṭhā? tato yīśuḥ pratyuvāca, 29 "he isrāyellokā avadhatta, asmākaṁ prabhuḥ parameśvara eka eva, 30 yūyaṁ sarvvantaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiḥ sarvvaśaktibhiśca tasmin prabhau parameśvare prīyadhvaṁ," ityājñā śreṣṭhā| 31 tathā "svaprativāsini svavat prema kurudhvaṁ," eṣā yā dvitīyājñā sā tādṛśī; etābhyāṁ dvābhyām ājñābhyām anyā kāpyājñā śreṣṭhā nāsti| 32 tadā sodhyāpakastamavadat, he guro satyaṁ bhavān yathārthaṁ proktavān yata ekasmād īśvarād anyo dvitīya īśvaro nāsti; 33 aparaṁ sarvvāntaḥkaraṇaiḥ sarvvaprāṇaiḥ sarvvacittaiḥ sarvvaśaktibhiśca īśvare premakaraṇaṁ tathā svamīpavāsini svavat premakaraṇañca sarvvebhyo homabalidānādibhyaḥ śraṣṭhaṁ bhavati| 34 tato yīśuḥ subuddheriva tasyedam uttaraṁ śrutvā taṁ bhāṣitavān tvamīśvarasya rājyānna dūrosi|itaḥ paraṁ tena saha kasyāpi vākyasya vicāraṁ karttāṁ kasyāpi pragalbhatā na jātā| 35 anantaraṁ madhyemandiram upadiśan yīśurimaṁ praśnaṁ cakāra, adhyāpakā abhiṣiktaṁ (tārakaṁ) kuto dāyūdaḥ santānaṁ vadanti? 36 svayaṁ dāyūd pavitrasyātmana āveśenedaṁ kathayāmāsa| yathā| "mama prabhumidaṁ vākyavadat parameśvaraḥ| tava śatrūnahaṁ yāvat pādapīṭhaṁ karomi na| tāvat kālaṁ madīye tvaṁ dakṣapārśv upāviśa|" 37 yadi dāyūd taṁ prabhūṁ vadati tarhi kathaṁ sa tasya santāno bhavitumarhati? itare lokāstatkathāṁ śrutvānananduḥ| 38 tadānīṁ sa tānupadiśya kathitavān ye narā dīrghaparidheyāni haṭṭe vipanau ca 39 lokakṛtanamaskārān bhajanagṛhe pradhānāsanāni bhojanakāle pradhānasthānāni ca kāṅkṣante; 40 vidhavānāṁ sarvvasvaṁ grasitvā chalād dīrghakālaṁ prārthayante tebhya upādhyāyebhyaḥ sāvadhānā bhavata; te'dhikatarān daṇḍān prāpsyanti| 41 tadanantaraṁ lokā bhāṇḍāgāre mudrā yathā nikṣipanti bhāṇḍāgārasya sammukhe samupaviśya yīśustadavaluloka; tadānīṁ bahavo dhaninastasya madhye bahūni dhanāni nirakṣipan| 42 paścād ekā daridrā vidhavā samāgatya dvipaṇamūlyāṁ mudraikāṁ tatra nirakṣipat| 43 tadā yīśuḥ śiṣyān āhūya kathitavān yuṣmānahaṁ yathārthaṁ vadāmi ye ye bhāṇḍāgāre'smina dhanāni niḥkṣipanti sma tebhyaḥ sarvvebhya iyaṁ vidhavā daridrādhikam niḥkṣipati sma| 44 yataste prabhūtadhanasya kiñcit nirakṣipan kintu dīneyaṁ svadinayāpanayogyaṁ kiñcidapi na sthāpayitvā sarvvasvaṁ nirakṣipat|

In Other Versions

Mark 12 in the ANGEFD

Mark 12 in the ANTPNG2D

Mark 12 in the AS21

Mark 12 in the BAGH

Mark 12 in the BBPNG

Mark 12 in the BBT1E

Mark 12 in the BDS

Mark 12 in the BEV

Mark 12 in the BHAD

Mark 12 in the BIB

Mark 12 in the BLPT

Mark 12 in the BNT

Mark 12 in the BNTABOOT

Mark 12 in the BNTLV

Mark 12 in the BOATCB

Mark 12 in the BOATCB2

Mark 12 in the BOBCV

Mark 12 in the BOCNT

Mark 12 in the BOECS

Mark 12 in the BOGWICC

Mark 12 in the BOHCB

Mark 12 in the BOHCV

Mark 12 in the BOHLNT

Mark 12 in the BOHNTLTAL

Mark 12 in the BOICB

Mark 12 in the BOILNTAP

Mark 12 in the BOITCV

Mark 12 in the BOKCV

Mark 12 in the BOKCV2

Mark 12 in the BOKHWOG

Mark 12 in the BOKSSV

Mark 12 in the BOLCB

Mark 12 in the BOLCB2

Mark 12 in the BOMCV

Mark 12 in the BONAV

Mark 12 in the BONCB

Mark 12 in the BONLT

Mark 12 in the BONUT2

Mark 12 in the BOPLNT

Mark 12 in the BOSCB

Mark 12 in the BOSNC

Mark 12 in the BOTLNT

Mark 12 in the BOVCB

Mark 12 in the BOYCB

Mark 12 in the BPBB

Mark 12 in the BPH

Mark 12 in the BSB

Mark 12 in the CCB

Mark 12 in the CUV

Mark 12 in the CUVS

Mark 12 in the DBT

Mark 12 in the DGDNT

Mark 12 in the DHNT

Mark 12 in the DNT

Mark 12 in the ELBE

Mark 12 in the EMTV

Mark 12 in the ESV

Mark 12 in the FBV

Mark 12 in the FEB

Mark 12 in the GGMNT

Mark 12 in the GNT

Mark 12 in the HARY

Mark 12 in the HNT

Mark 12 in the IRVA

Mark 12 in the IRVB

Mark 12 in the IRVG

Mark 12 in the IRVH

Mark 12 in the IRVK

Mark 12 in the IRVM

Mark 12 in the IRVM2

Mark 12 in the IRVO

Mark 12 in the IRVP

Mark 12 in the IRVT

Mark 12 in the IRVT2

Mark 12 in the IRVU

Mark 12 in the ISVN

Mark 12 in the JSNT

Mark 12 in the KAPI

Mark 12 in the KBT1ETNIK

Mark 12 in the KBV

Mark 12 in the KJV

Mark 12 in the KNFD

Mark 12 in the LBA

Mark 12 in the LBLA

Mark 12 in the LNT

Mark 12 in the LSV

Mark 12 in the MAAL

Mark 12 in the MBV

Mark 12 in the MBV2

Mark 12 in the MHNT

Mark 12 in the MKNFD

Mark 12 in the MNG

Mark 12 in the MNT

Mark 12 in the MNT2

Mark 12 in the MRS1T

Mark 12 in the NAA

Mark 12 in the NASB

Mark 12 in the NBLA

Mark 12 in the NBS

Mark 12 in the NBVTP

Mark 12 in the NET2

Mark 12 in the NIV11

Mark 12 in the NNT

Mark 12 in the NNT2

Mark 12 in the NNT3

Mark 12 in the PDDPT

Mark 12 in the PFNT

Mark 12 in the RMNT

Mark 12 in the SBIAS

Mark 12 in the SBIBS

Mark 12 in the SBIBS2

Mark 12 in the SBICS

Mark 12 in the SBIDS

Mark 12 in the SBIGS

Mark 12 in the SBIHS

Mark 12 in the SBIIS

Mark 12 in the SBIIS3

Mark 12 in the SBIKS

Mark 12 in the SBIKS2

Mark 12 in the SBIMS

Mark 12 in the SBIOS

Mark 12 in the SBIPS

Mark 12 in the SBISS

Mark 12 in the SBITS

Mark 12 in the SBITS2

Mark 12 in the SBITS3

Mark 12 in the SBITS4

Mark 12 in the SBIUS

Mark 12 in the SBIVS

Mark 12 in the SBT

Mark 12 in the SBT1E

Mark 12 in the SCHL

Mark 12 in the SNT

Mark 12 in the SUSU

Mark 12 in the SUSU2

Mark 12 in the SYNO

Mark 12 in the TBIAOTANT

Mark 12 in the TBT1E

Mark 12 in the TBT1E2

Mark 12 in the TFTIP

Mark 12 in the TFTU

Mark 12 in the TGNTATF3T

Mark 12 in the THAI

Mark 12 in the TNFD

Mark 12 in the TNT

Mark 12 in the TNTIK

Mark 12 in the TNTIL

Mark 12 in the TNTIN

Mark 12 in the TNTIP

Mark 12 in the TNTIZ

Mark 12 in the TOMA

Mark 12 in the TTENT

Mark 12 in the UBG

Mark 12 in the UGV

Mark 12 in the UGV2

Mark 12 in the UGV3

Mark 12 in the VBL

Mark 12 in the VDCC

Mark 12 in the YALU

Mark 12 in the YAPE

Mark 12 in the YBVTP

Mark 12 in the ZBP