Luke 23 (SBIIS3)

1 tataḥ sabhāsthāḥ sarvvalōkā utthāya taṁ pīlātasammukhaṁ nītvāprōdya vaktumārēbhirē, 2 svamabhiṣiktaṁ rājānaṁ vadantaṁ kaimararājāya karadānaṁ niṣēdhantaṁ rājyaviparyyayaṁ kurttuṁ pravarttamānam ēna prāptā vayaṁ| 3 tadā pīlātastaṁ pr̥ṣṭavān tvaṁ kiṁ yihūdīyānāṁ rājā? sa pratyuvāca tvaṁ satyamuktavān| 4 tadā pīlātaḥ pradhānayājakādilōkān jagād, ahamētasya kamapyaparādhaṁ nāptavān| 5 tatastē punaḥ sāhaminō bhūtvāvadan, ēṣa gālīla ētatsthānaparyyantē sarvvasmin yihūdādēśē sarvvāllōkānupadiśya kupravr̥ttiṁ grāhītavān| 6 tadā pīlātō gālīlapradēśasya nāma śrutvā papraccha, kimayaṁ gālīlīyō lōkaḥ? 7 tataḥ sa gālīlpradēśīyahērōdrājasya tadā sthitēstasya samīpē yīśuṁ prēṣayāmāsa| 8 tadā hērōd yīśuṁ vilōkya santutōṣa, yataḥ sa tasya bahuvr̥ttāntaśravaṇāt tasya kiñi्cadāścaryyakarmma paśyati ityāśāṁ kr̥tvā bahukālamārabhya taṁ draṣṭuṁ prayāsaṁ kr̥tavān| 9 tasmāt taṁ bahukathāḥ papraccha kintu sa tasya kasyāpi vākyasya pratyuttaraṁ nōvāca| 10 atha pradhānayājakā adhyāpakāśca prōttiṣṭhantaḥ sāhasēna tamapavadituṁ prārēbhirē| 11 hērōd tasya sēnāgaṇaśca tamavajñāya upahāsatvēna rājavastraṁ paridhāpya punaḥ pīlātaṁ prati taṁ prāhiṇōt| 12 pūrvvaṁ hērōdpīlātayōḥ parasparaṁ vairabhāva āsīt kintu taddinē dvayō rmēlanaṁ jātam| 13 paścāt pīlātaḥ pradhānayājakān śāsakān lōkāṁśca yugapadāhūya babhāṣē, 14 rājyaviparyyayakārakōyam ityuktvā manuṣyamēnaṁ mama nikaṭamānaiṣṭa kintu paśyata yuṣmākaṁ samakṣam asya vicāraṁ kr̥tvāpi prōktāpavādānurūpēṇāsya kōpyaparādhaḥ sapramāṇō na jātaḥ, 15 yūyañca hērōdaḥ sannidhau prēṣitā mayā tatrāsya kōpyaparādhastēnāpi na prāptaḥ|paśyatānēna vadhahēेtukaṁ kimapi nāparāddhaṁ| 16 tasmādēnaṁ tāḍayitvā vihāsyāmi| 17 tatrōtsavē tēṣāmēkō mōcayitavyaḥ| 18 iti hētōstē prōccairēkadā prōcuḥ, ēnaṁ dūrīkr̥tya barabbānāmānaṁ mōcaya| 19 sa barabbā nagara upaplavavadhāparādhābhyāṁ kārāyāṁ baddha āsīt| 20 kintu pīlātō yīśuṁ mōcayituṁ vāñchan punastānuvāca| 21 tathāpyēnaṁ kruśē vyadha kruśē vyadhēti vadantastē ruruvuḥ| 22 tataḥ sa tr̥tīyavāraṁ jagāda kutaḥ? sa kiṁ karmma kr̥tavān? nāhamasya kamapi vadhāparādhaṁ prāptaḥ kēvalaṁ tāḍayitvāmuṁ tyajāmi| 23 tathāpi tē punarēnaṁ kruśē vyadha ityuktvā prōccairdr̥ḍhaṁ prārthayāñcakrirē; 24 tataḥ pradhānayājakādīnāṁ kalaravē prabalē sati tēṣāṁ prārthanārūpaṁ karttuṁ pīlāta ādidēśa| 25 rājadrōhavadhayōraparādhēna kārāsthaṁ yaṁ janaṁ tē yayācirē taṁ mōcayitvā yīśuṁ tēṣāmicchāyāṁ samārpayat| 26 atha tē yīśuṁ gr̥hītvā yānti, ētarhi grāmādāgataṁ śimōnanāmānaṁ kurīṇīyaṁ janaṁ dhr̥tvā yīśōḥ paścānnētuṁ tasya skandhē kruśamarpayāmāsuḥ| 27 tatō lōाkāraṇyamadhyē bahustriyō rudatyō vilapantyaśca yīśōḥ paścād yayuḥ| 28 kintu sa vyāghuṭya tā uvāca, hē yirūśālamō nāryyō yuyaṁ madarthaṁ na ruditvā svārthaṁ svāpatyārthañca ruditi; 29 paśyata yaḥ kadāpi garbhavatyō nābhavan stanyañca nāpāyayan tādr̥śī rvandhyā yadā dhanyā vakṣyanti sa kāla āyāti| 30 tadā hē śailā asmākamupari patata, hē upaśailā asmānācchādayata kathāmīdr̥śīṁ lōkā vakṣyanti| 31 yataḥ satējasi śākhini cēdētad ghaṭatē tarhi śuṣkaśākhini kiṁ na ghaṭiṣyatē? 32 tadā tē hantuṁ dvāvaparādhinau tēna sārddhaṁ ninyuḥ| 33 aparaṁ śiraḥkapālanāmakasthānaṁ prāpya taṁ kruśē vividhuḥ; taddvayōraparādhinōrēkaṁ tasya dakṣiṇō tadanyaṁ vāmē kruśē vividhuḥ| 34 tadā yīśurakathayat, hē pitarētān kṣamasva yata ētē yat karmma kurvvanti tan na viduḥ; paścāttē guṭikāpātaṁ kr̥tvā tasya vastrāṇi vibhajya jagr̥huḥ| 35 tatra lōkasaṁghastiṣṭhan dadarśa; tē tēṣāṁ śāsakāśca tamupahasya jagaduḥ, ēṣa itarān rakṣitavān yadīśvarēṇābhirucitō 'bhiṣiktastrātā bhavati tarhi svamadhunā rakṣatu| 36 tadanyaḥ sēnāgaṇā ētya tasmai amlarasaṁ datvā parihasya prōvāca, 37 cēttvaṁ yihūdīyānāṁ rājāsi tarhi svaṁ rakṣa| 38 yihūdīyānāṁ rājēti vākyaṁ yūnānīyarōmīyēbrīyākṣarai rlikhitaṁ tacchirasa ūrddhvē'sthāpyata| 39 tadōbhayapārśvayō rviddhau yāvaparādhinau tayōrēkastaṁ vinindya babhāṣē, cēttvam abhiṣiktōsi tarhi svamāvāñca rakṣa| 40 kintvanyastaṁ tarjayitvāvadat, īśvarāttava kiñcidapi bhayaṁ nāsti kiṁ? tvamapi samānadaṇḍōsi, 41 yōgyapātrē āvāṁ svasvakarmmaṇāṁ samucitaphalaṁ prāpnuvaḥ kintvanēna kimapi nāparāddhaṁ| 42 atha sa yīśuṁ jagāda hē prabhē bhavān svarājyapravēśakālē māṁ smaratu| 43 tadā yīśuḥ kathitavān tvāṁ yathārthaṁ vadāmi tvamadyaiva mayā sārddhaṁ paralōkasya sukhasthānaṁ prāpsyasi| 44 aparañca dvitīyayāmāt tr̥tīyayāmaparyyantaṁ ravēstējasōntarhitatvāt sarvvadēśō'ndhakārēṇāvr̥tō 45 mandirasya yavanikā ca chidyamānā dvidhā babhūva| 46 tatō yīśuruccairuvāca, hē pita rmamātmānaṁ tava karē samarpayē, ityuktvā sa prāṇān jahau| 47 tadaitā ghaṭanā dr̥ṣṭvā śatasēnāpatirīśvaraṁ dhanyamuktvā kathitavān ayaṁ nitāntaṁ sādhumanuṣya āsīt| 48 atha yāvantō lōkā draṣṭum āgatāstē tā ghaṭanā dr̥ṣṭvā vakṣaḥsu karāghātaṁ kr̥tvā vyācuṭya gatāḥ| 49 yīśō rjñātayō yā yā yōṣitaśca gālīlastēna sārddhamāyātāstā api dūrē sthitvā tat sarvvaṁ dadr̥śuḥ| 50 tadā yihūdīyānāṁ mantraṇāṁ kriyāñcāsammanyamāna īśvarasya rājatvam apēkṣamāṇō 51 yihūdidēśīyō 'rimathīyanagarīyō yūṣaphnāmā mantrī bhadrō dhārmmikaśca pumān 52 pīlātāntikaṁ gatvā yīśō rdēhaṁ yayācē| 53 paścād vapuravarōhya vāsasā saṁvēṣṭya yatra kōpi mānuṣō nāsthāpyata tasmin śailē svātē śmaśānē tadasthāpayat| 54 taddinamāyōjanīyaṁ dinaṁ viśrāmavāraśca samīpaḥ| 55 aparaṁ yīśunā sārddhaṁ gālīla āgatā yōṣitaḥ paścāditvā śmaśānē tatra yathā vapuḥ sthāpitaṁ tacca dr̥ṣṭvā 56 vyāghuṭya sugandhidravyatailāni kr̥tvā vidhivad viśrāmavārē viśrāmaṁ cakruḥ|

In Other Versions

Luke 23 in the ANGEFD

Luke 23 in the ANTPNG2D

Luke 23 in the AS21

Luke 23 in the BAGH

Luke 23 in the BBPNG

Luke 23 in the BBT1E

Luke 23 in the BDS

Luke 23 in the BEV

Luke 23 in the BHAD

Luke 23 in the BIB

Luke 23 in the BLPT

Luke 23 in the BNT

Luke 23 in the BNTABOOT

Luke 23 in the BNTLV

Luke 23 in the BOATCB

Luke 23 in the BOATCB2

Luke 23 in the BOBCV

Luke 23 in the BOCNT

Luke 23 in the BOECS

Luke 23 in the BOGWICC

Luke 23 in the BOHCB

Luke 23 in the BOHCV

Luke 23 in the BOHLNT

Luke 23 in the BOHNTLTAL

Luke 23 in the BOICB

Luke 23 in the BOILNTAP

Luke 23 in the BOITCV

Luke 23 in the BOKCV

Luke 23 in the BOKCV2

Luke 23 in the BOKHWOG

Luke 23 in the BOKSSV

Luke 23 in the BOLCB

Luke 23 in the BOLCB2

Luke 23 in the BOMCV

Luke 23 in the BONAV

Luke 23 in the BONCB

Luke 23 in the BONLT

Luke 23 in the BONUT2

Luke 23 in the BOPLNT

Luke 23 in the BOSCB

Luke 23 in the BOSNC

Luke 23 in the BOTLNT

Luke 23 in the BOVCB

Luke 23 in the BOYCB

Luke 23 in the BPBB

Luke 23 in the BPH

Luke 23 in the BSB

Luke 23 in the CCB

Luke 23 in the CUV

Luke 23 in the CUVS

Luke 23 in the DBT

Luke 23 in the DGDNT

Luke 23 in the DHNT

Luke 23 in the DNT

Luke 23 in the ELBE

Luke 23 in the EMTV

Luke 23 in the ESV

Luke 23 in the FBV

Luke 23 in the FEB

Luke 23 in the GGMNT

Luke 23 in the GNT

Luke 23 in the HARY

Luke 23 in the HNT

Luke 23 in the IRVA

Luke 23 in the IRVB

Luke 23 in the IRVG

Luke 23 in the IRVH

Luke 23 in the IRVK

Luke 23 in the IRVM

Luke 23 in the IRVM2

Luke 23 in the IRVO

Luke 23 in the IRVP

Luke 23 in the IRVT

Luke 23 in the IRVT2

Luke 23 in the IRVU

Luke 23 in the ISVN

Luke 23 in the JSNT

Luke 23 in the KAPI

Luke 23 in the KBT1ETNIK

Luke 23 in the KBV

Luke 23 in the KJV

Luke 23 in the KNFD

Luke 23 in the LBA

Luke 23 in the LBLA

Luke 23 in the LNT

Luke 23 in the LSV

Luke 23 in the MAAL

Luke 23 in the MBV

Luke 23 in the MBV2

Luke 23 in the MHNT

Luke 23 in the MKNFD

Luke 23 in the MNG

Luke 23 in the MNT

Luke 23 in the MNT2

Luke 23 in the MRS1T

Luke 23 in the NAA

Luke 23 in the NASB

Luke 23 in the NBLA

Luke 23 in the NBS

Luke 23 in the NBVTP

Luke 23 in the NET2

Luke 23 in the NIV11

Luke 23 in the NNT

Luke 23 in the NNT2

Luke 23 in the NNT3

Luke 23 in the PDDPT

Luke 23 in the PFNT

Luke 23 in the RMNT

Luke 23 in the SBIAS

Luke 23 in the SBIBS

Luke 23 in the SBIBS2

Luke 23 in the SBICS

Luke 23 in the SBIDS

Luke 23 in the SBIGS

Luke 23 in the SBIHS

Luke 23 in the SBIIS

Luke 23 in the SBIIS2

Luke 23 in the SBIKS

Luke 23 in the SBIKS2

Luke 23 in the SBIMS

Luke 23 in the SBIOS

Luke 23 in the SBIPS

Luke 23 in the SBISS

Luke 23 in the SBITS

Luke 23 in the SBITS2

Luke 23 in the SBITS3

Luke 23 in the SBITS4

Luke 23 in the SBIUS

Luke 23 in the SBIVS

Luke 23 in the SBT

Luke 23 in the SBT1E

Luke 23 in the SCHL

Luke 23 in the SNT

Luke 23 in the SUSU

Luke 23 in the SUSU2

Luke 23 in the SYNO

Luke 23 in the TBIAOTANT

Luke 23 in the TBT1E

Luke 23 in the TBT1E2

Luke 23 in the TFTIP

Luke 23 in the TFTU

Luke 23 in the TGNTATF3T

Luke 23 in the THAI

Luke 23 in the TNFD

Luke 23 in the TNT

Luke 23 in the TNTIK

Luke 23 in the TNTIL

Luke 23 in the TNTIN

Luke 23 in the TNTIP

Luke 23 in the TNTIZ

Luke 23 in the TOMA

Luke 23 in the TTENT

Luke 23 in the UBG

Luke 23 in the UGV

Luke 23 in the UGV2

Luke 23 in the UGV3

Luke 23 in the VBL

Luke 23 in the VDCC

Luke 23 in the YALU

Luke 23 in the YAPE

Luke 23 in the YBVTP

Luke 23 in the ZBP