Mark 8 (SBICS)

1 tadA tatsamIpaM bahavO lOkA AyAtA atastESAM bhOjyadravyAbhAvAd yIzuH ziSyAnAhUya jagAda,| 2 lOkanivahE mama kRpA jAyatE tE dinatrayaM mayA sArddhaM santi tESAM bhOjyaM kimapi nAsti| 3 tESAM madhyE'nEkE dUrAd AgatAH, abhuktESu tESu mayA svagRhamabhiprahitESu tE pathi klamiSyanti| 4 ziSyA avAdiSuH, EtAvatO lOkAn tarpayitum atra prantarE pUpAn prAptuM kEna zakyatE? 5 tataH sa tAn papraccha yuSmAkaM kati pUpAH santi? tE'kathayan sapta| 6 tataH sa tAllOkAn bhuvi samupavESTum Adizya tAn sapta pUpAn dhRtvA IzvaraguNAn anukIrttayAmAsa, bhaMktvA parivESayituM ziSyAn prati dadau, tatastE lOkEbhyaH parivESayAmAsuH| 7 tathA tESAM samIpE yE kSudramatsyA Asan tAnapyAdAya IzvaraguNAn saMkIrtya parivESayitum AdiSTavAn| 8 tatO lOkA bhuktvA tRptiM gatA avaziSTakhAdyaiH pUrNAH saptaPallakA gRhItAzca| 9 EtE bhOktAraH prAyazcatuH sahasrapuruSA Asan tataH sa tAn visasarja| 10 atha sa ziSyaH saha nAvamAruhya dalmAnUthAsImAmAgataH| 11 tataH paraM phirUzina Agatya tEna saha vivadamAnAstasya parIkSArtham AkAzIyacihnaM draSTuM yAcitavantaH| 12 tadA sO'ntardIrghaM nizvasyAkathayat, EtE vidyamAnanarAH kutazcinhaM mRgayantE? yuSmAnahaM yathArthaM bravImi lOkAnEtAn kimapi cihnaM na darzayiSyatE| 13 atha tAn hitvA puna rnAvam Aruhya pAramagAt| 14 Etarhi ziSyaiH pUpESu vismRtESu nAvi tESAM sannidhau pUpa EkaEva sthitaH| 15 tadAnIM yIzustAn AdiSTavAn phirUzinAM hErOdazca kiNvaM prati satarkAH sAvadhAnAzca bhavata| 16 tatastE'nyOnyaM vivEcanaM kartum ArEbhirE, asmAkaM sannidhau pUpO nAstIti hEtOridaM kathayati| 17 tad budvvA yIzustEbhyO'kathayat yuSmAkaM sthAnE pUpAbhAvAt kuta itthaM vitarkayatha? yUyaM kimadyApi kimapi na jAnItha? bOddhunjca na zaknutha? yAvadadya kiM yuSmAkaM manAMsi kaThinAni santi? 18 satsu nEtrESu kiM na pazyatha? satsu karNESu kiM na zRNutha? na smaratha ca? 19 yadAhaM panjcapUpAn panjcasahasrANAM puruSANAM madhyE bhaMktvA dattavAn tadAnIM yUyam avaziSTapUpaiH pUrNAn kati PallakAn gRhItavantaH? tE'kathayan dvAdazaPallakAn| 20 aparanjca yadA catuHsahasrANAM puruSANAM madhyE pUpAn bhaMktvAdadAM tadA yUyam atiriktapUpAnAM kati PallakAn gRhItavantaH? tE kathayAmAsuH saptaPallakAn| 21 tadA sa kathitavAn tarhi yUyam adhunApi kutO bOdvvuM na zaknutha? 22 anantaraM tasmin baitsaidAnagarE prAptE lOkA andhamEkaM naraM tatsamIpamAnIya taM spraSTuM taM prArthayAnjcakrirE| 23 tadA tasyAndhasya karau gRhItvA nagarAd bahirdEzaM taM nItavAn; tannEtrE niSThIvaM dattvA tadgAtrE hastAvarpayitvA taM papraccha, kimapi pazyasi? 24 sa nEtrE unmIlya jagAda, vRkSavat manujAn gacchatO nirIkSE| 25 tatO yIzuH punastasya nayanayO rhastAvarpayitvA tasya nEtrE unmIlayAmAsa; tasmAt sa svasthO bhUtvA spaSTarUpaM sarvvalOkAn dadarza| 26 tataH paraM tvaM grAmaM mA gaccha grAmasthaM kamapi ca kimapyanuktvA nijagRhaM yAhItyAdizya yIzustaM nijagRhaM prahitavAn| 27 anantaraM ziSyaiH sahitO yIzuH kaisarIyAphilipipuraM jagAma, pathi gacchan tAnapRcchat kO'ham atra lOkAH kiM vadanti? 28 tE pratyUcuH tvAM yOhanaM majjakaM vadanti kintu kEpi kEpi EliyaM vadanti; aparE kEpi kEpi bhaviSyadvAdinAm EkO jana iti vadanti| 29 atha sa tAnapRcchat kintu kOham? ityatra yUyaM kiM vadatha? tadA pitaraH pratyavadat bhavAn abhiSiktastrAtA| 30 tataH sa tAn gAPhamAdizad yUyaM mama kathA kasmaicidapi mA kathayata| 31 manuSyaputrENAvazyaM bahavO yAtanA bhOktavyAH prAcInalOkaiH pradhAnayAjakairadhyApakaizca sa ninditaH san ghAtayiSyatE tRtIyadinE utthAsyati ca, yIzuH ziSyAnupadESTumArabhya kathAmimAM spaSTamAcaSTa| 32 tasmAt pitarastasya hastau dhRtvA taM tarjjitavAn| 33 kintu sa mukhaM parAvartya ziSyagaNaM nirIkSya pitaraM tarjayitvAvAdId dUrIbhava vighnakArin IzvarIyakAryyAdapi manuSyakAryyaM tubhyaM rOcatatarAM| 34 atha sa lOkAn ziSyAMzcAhUya jagAda yaH kazcin mAmanugantum icchati sa AtmAnaM dAmyatu, svakruzaM gRhItvA matpazcAd AyAtu| 35 yatO yaH kazcit svaprANaM rakSitumicchati sa taM hArayiSyati, kintu yaH kazcin madarthaM susaMvAdArthanjca prANaM hArayati sa taM rakSiSyati| 36 aparanjca manujaH sarvvaM jagat prApya yadi svaprANaM hArayati tarhi tasya kO lAbhaH? 37 naraH svaprANavinimayEna kiM dAtuM zaknOti? 38 EtESAM vyabhicAriNAM pApinAnjca lOkAnAM sAkSAd yadi kOpi mAM matkathAnjca lajjAspadaM jAnAti tarhi manujaputrO yadA dharmmadUtaiH saha pituH prabhAvENAgamiSyati tadA sOpi taM lajjAspadaM jnjAsyati|

In Other Versions

Mark 8 in the ANGEFD

Mark 8 in the ANTPNG2D

Mark 8 in the AS21

Mark 8 in the BAGH

Mark 8 in the BBPNG

Mark 8 in the BBT1E

Mark 8 in the BDS

Mark 8 in the BEV

Mark 8 in the BHAD

Mark 8 in the BIB

Mark 8 in the BLPT

Mark 8 in the BNT

Mark 8 in the BNTABOOT

Mark 8 in the BNTLV

Mark 8 in the BOATCB

Mark 8 in the BOATCB2

Mark 8 in the BOBCV

Mark 8 in the BOCNT

Mark 8 in the BOECS

Mark 8 in the BOGWICC

Mark 8 in the BOHCB

Mark 8 in the BOHCV

Mark 8 in the BOHLNT

Mark 8 in the BOHNTLTAL

Mark 8 in the BOICB

Mark 8 in the BOILNTAP

Mark 8 in the BOITCV

Mark 8 in the BOKCV

Mark 8 in the BOKCV2

Mark 8 in the BOKHWOG

Mark 8 in the BOKSSV

Mark 8 in the BOLCB

Mark 8 in the BOLCB2

Mark 8 in the BOMCV

Mark 8 in the BONAV

Mark 8 in the BONCB

Mark 8 in the BONLT

Mark 8 in the BONUT2

Mark 8 in the BOPLNT

Mark 8 in the BOSCB

Mark 8 in the BOSNC

Mark 8 in the BOTLNT

Mark 8 in the BOVCB

Mark 8 in the BOYCB

Mark 8 in the BPBB

Mark 8 in the BPH

Mark 8 in the BSB

Mark 8 in the CCB

Mark 8 in the CUV

Mark 8 in the CUVS

Mark 8 in the DBT

Mark 8 in the DGDNT

Mark 8 in the DHNT

Mark 8 in the DNT

Mark 8 in the ELBE

Mark 8 in the EMTV

Mark 8 in the ESV

Mark 8 in the FBV

Mark 8 in the FEB

Mark 8 in the GGMNT

Mark 8 in the GNT

Mark 8 in the HARY

Mark 8 in the HNT

Mark 8 in the IRVA

Mark 8 in the IRVB

Mark 8 in the IRVG

Mark 8 in the IRVH

Mark 8 in the IRVK

Mark 8 in the IRVM

Mark 8 in the IRVM2

Mark 8 in the IRVO

Mark 8 in the IRVP

Mark 8 in the IRVT

Mark 8 in the IRVT2

Mark 8 in the IRVU

Mark 8 in the ISVN

Mark 8 in the JSNT

Mark 8 in the KAPI

Mark 8 in the KBT1ETNIK

Mark 8 in the KBV

Mark 8 in the KJV

Mark 8 in the KNFD

Mark 8 in the LBA

Mark 8 in the LBLA

Mark 8 in the LNT

Mark 8 in the LSV

Mark 8 in the MAAL

Mark 8 in the MBV

Mark 8 in the MBV2

Mark 8 in the MHNT

Mark 8 in the MKNFD

Mark 8 in the MNG

Mark 8 in the MNT

Mark 8 in the MNT2

Mark 8 in the MRS1T

Mark 8 in the NAA

Mark 8 in the NASB

Mark 8 in the NBLA

Mark 8 in the NBS

Mark 8 in the NBVTP

Mark 8 in the NET2

Mark 8 in the NIV11

Mark 8 in the NNT

Mark 8 in the NNT2

Mark 8 in the NNT3

Mark 8 in the PDDPT

Mark 8 in the PFNT

Mark 8 in the RMNT

Mark 8 in the SBIAS

Mark 8 in the SBIBS

Mark 8 in the SBIBS2

Mark 8 in the SBIDS

Mark 8 in the SBIGS

Mark 8 in the SBIHS

Mark 8 in the SBIIS

Mark 8 in the SBIIS2

Mark 8 in the SBIIS3

Mark 8 in the SBIKS

Mark 8 in the SBIKS2

Mark 8 in the SBIMS

Mark 8 in the SBIOS

Mark 8 in the SBIPS

Mark 8 in the SBISS

Mark 8 in the SBITS

Mark 8 in the SBITS2

Mark 8 in the SBITS3

Mark 8 in the SBITS4

Mark 8 in the SBIUS

Mark 8 in the SBIVS

Mark 8 in the SBT

Mark 8 in the SBT1E

Mark 8 in the SCHL

Mark 8 in the SNT

Mark 8 in the SUSU

Mark 8 in the SUSU2

Mark 8 in the SYNO

Mark 8 in the TBIAOTANT

Mark 8 in the TBT1E

Mark 8 in the TBT1E2

Mark 8 in the TFTIP

Mark 8 in the TFTU

Mark 8 in the TGNTATF3T

Mark 8 in the THAI

Mark 8 in the TNFD

Mark 8 in the TNT

Mark 8 in the TNTIK

Mark 8 in the TNTIL

Mark 8 in the TNTIN

Mark 8 in the TNTIP

Mark 8 in the TNTIZ

Mark 8 in the TOMA

Mark 8 in the TTENT

Mark 8 in the UBG

Mark 8 in the UGV

Mark 8 in the UGV2

Mark 8 in the UGV3

Mark 8 in the VBL

Mark 8 in the VDCC

Mark 8 in the YALU

Mark 8 in the YAPE

Mark 8 in the YBVTP

Mark 8 in the ZBP