Mark 8 (SBIIS2)

1 tadā tatsamīpaṁ bahavo lokā āyātā atasteṣāṁ bhojyadravyābhāvād yīśuḥ śiṣyānāhūya jagāda,| 2 lokanivahe mama kṛpā jāyate te dinatrayaṁ mayā sārddhaṁ santi teṣāṁ bhojyaṁ kimapi nāsti| 3 teṣāṁ madhye'neke dūrād āgatāḥ, abhukteṣu teṣu mayā svagṛhamabhiprahiteṣu te pathi klamiṣyanti| 4 śiṣyā avādiṣuḥ, etāvato lokān tarpayitum atra prantare pūpān prāptuṁ kena śakyate? 5 tataḥ sa tān papraccha yuṣmākaṁ kati pūpāḥ santi? te'kathayan sapta| 6 tataḥ sa tāllokān bhuvi samupaveṣṭum ādiśya tān sapta pūpān dhṛtvā īśvaraguṇān anukīrttayāmāsa, bhaṁktvā pariveṣayituṁ śiṣyān prati dadau, tataste lokebhyaḥ pariveṣayāmāsuḥ| 7 tathā teṣāṁ samīpe ye kṣudramatsyā āsan tānapyādāya īśvaraguṇān saṁkīrtya pariveṣayitum ādiṣṭavān| 8 tato lokā bhuktvā tṛptiṁ gatā avaśiṣṭakhādyaiḥ pūrṇāḥ saptaḍallakā gṛhītāśca| 9 ete bhoktāraḥ prāyaścatuḥ sahasrapuruṣā āsan tataḥ sa tān visasarja| 10 atha sa śiṣyaḥ saha nāvamāruhya dalmānūthāsīmāmāgataḥ| 11 tataḥ paraṁ phirūśina āgatya tena saha vivadamānāstasya parīkṣārtham ākāśīyacihnaṁ draṣṭuṁ yācitavantaḥ| 12 tadā so'ntardīrghaṁ niśvasyākathayat, ete vidyamānanarāḥ kutaścinhaṁ mṛgayante? yuṣmānahaṁ yathārthaṁ bravīmi lokānetān kimapi cihnaṁ na darśayiṣyate| 13 atha tān hitvā puna rnāvam āruhya pāramagāt| 14 etarhi śiṣyaiḥ pūpeṣu vismṛteṣu nāvi teṣāṁ sannidhau pūpa ekaeva sthitaḥ| 15 tadānīṁ yīśustān ādiṣṭavān phirūśināṁ herodaśca kiṇvaṁ prati satarkāḥ sāvadhānāśca bhavata| 16 tataste'nyonyaṁ vivecanaṁ kartum ārebhire, asmākaṁ sannidhau pūpo nāstīti hetoridaṁ kathayati| 17 tad budvvā yīśustebhyo'kathayat yuṣmākaṁ sthāne pūpābhāvāt kuta itthaṁ vitarkayatha? yūyaṁ kimadyāpi kimapi na jānītha? boddhuñca na śaknutha? yāvadadya kiṁ yuṣmākaṁ manāṁsi kaṭhināni santi? 18 satsu netreṣu kiṁ na paśyatha? satsu karṇeṣu kiṁ na śṛṇutha? na smaratha ca? 19 yadāhaṁ pañcapūpān pañcasahasrāṇāṁ puruṣāṇāṁ madhye bhaṁktvā dattavān tadānīṁ yūyam avaśiṣṭapūpaiḥ pūrṇān kati ḍallakān gṛhītavantaḥ? te'kathayan dvādaśaḍallakān| 20 aparañca yadā catuḥsahasrāṇāṁ puruṣāṇāṁ madhye pūpān bhaṁktvādadāṁ tadā yūyam atiriktapūpānāṁ kati ḍallakān gṛhītavantaḥ? te kathayāmāsuḥ saptaḍallakān| 21 tadā sa kathitavān tarhi yūyam adhunāpi kuto bodvvuṁ na śaknutha? 22 anantaraṁ tasmin baitsaidānagare prāpte lokā andhamekaṁ naraṁ tatsamīpamānīya taṁ spraṣṭuṁ taṁ prārthayāñcakrire| 23 tadā tasyāndhasya karau gṛhītvā nagarād bahirdeśaṁ taṁ nītavān; tannetre niṣṭhīvaṁ dattvā tadgātre hastāvarpayitvā taṁ papraccha, kimapi paśyasi? 24 sa netre unmīlya jagāda, vṛkṣavat manujān gacchato nirīkṣe| 25 tato yīśuḥ punastasya nayanayo rhastāvarpayitvā tasya netre unmīlayāmāsa; tasmāt sa svastho bhūtvā spaṣṭarūpaṁ sarvvalokān dadarśa| 26 tataḥ paraṁ tvaṁ grāmaṁ mā gaccha grāmasthaṁ kamapi ca kimapyanuktvā nijagṛhaṁ yāhītyādiśya yīśustaṁ nijagṛhaṁ prahitavān| 27 anantaraṁ śiṣyaiḥ sahito yīśuḥ kaisarīyāphilipipuraṁ jagāma, pathi gacchan tānapṛcchat ko'ham atra lokāḥ kiṁ vadanti? 28 te pratyūcuḥ tvāṁ yohanaṁ majjakaṁ vadanti kintu kepi kepi eliyaṁ vadanti; apare kepi kepi bhaviṣyadvādinām eko jana iti vadanti| 29 atha sa tānapṛcchat kintu koham? ityatra yūyaṁ kiṁ vadatha? tadā pitaraḥ pratyavadat bhavān abhiṣiktastrātā| 30 tataḥ sa tān gāḍhamādiśad yūyaṁ mama kathā kasmaicidapi mā kathayata| 31 manuṣyaputreṇāvaśyaṁ bahavo yātanā bhoktavyāḥ prācīnalokaiḥ pradhānayājakairadhyāpakaiśca sa ninditaḥ san ghātayiṣyate tṛtīyadine utthāsyati ca, yīśuḥ śiṣyānupadeṣṭumārabhya kathāmimāṁ spaṣṭamācaṣṭa| 32 tasmāt pitarastasya hastau dhṛtvā taṁ tarjjitavān| 33 kintu sa mukhaṁ parāvartya śiṣyagaṇaṁ nirīkṣya pitaraṁ tarjayitvāvādīd dūrībhava vighnakārin īśvarīyakāryyādapi manuṣyakāryyaṁ tubhyaṁ rocatatarāṁ| 34 atha sa lokān śiṣyāṁścāhūya jagāda yaḥ kaścin māmanugantum icchati sa ātmānaṁ dāmyatu, svakruśaṁ gṛhītvā matpaścād āyātu| 35 yato yaḥ kaścit svaprāṇaṁ rakṣitumicchati sa taṁ hārayiṣyati, kintu yaḥ kaścin madarthaṁ susaṁvādārthañca prāṇaṁ hārayati sa taṁ rakṣiṣyati| 36 aparañca manujaḥ sarvvaṁ jagat prāpya yadi svaprāṇaṁ hārayati tarhi tasya ko lābhaḥ? 37 naraḥ svaprāṇavinimayena kiṁ dātuṁ śaknoti? 38 eteṣāṁ vyabhicāriṇāṁ pāpināñca lokānāṁ sākṣād yadi kopi māṁ matkathāñca lajjāspadaṁ jānāti tarhi manujaputro yadā dharmmadūtaiḥ saha pituḥ prabhāveṇāgamiṣyati tadā sopi taṁ lajjāspadaṁ jñāsyati|

In Other Versions

Mark 8 in the ANGEFD

Mark 8 in the ANTPNG2D

Mark 8 in the AS21

Mark 8 in the BAGH

Mark 8 in the BBPNG

Mark 8 in the BBT1E

Mark 8 in the BDS

Mark 8 in the BEV

Mark 8 in the BHAD

Mark 8 in the BIB

Mark 8 in the BLPT

Mark 8 in the BNT

Mark 8 in the BNTABOOT

Mark 8 in the BNTLV

Mark 8 in the BOATCB

Mark 8 in the BOATCB2

Mark 8 in the BOBCV

Mark 8 in the BOCNT

Mark 8 in the BOECS

Mark 8 in the BOGWICC

Mark 8 in the BOHCB

Mark 8 in the BOHCV

Mark 8 in the BOHLNT

Mark 8 in the BOHNTLTAL

Mark 8 in the BOICB

Mark 8 in the BOILNTAP

Mark 8 in the BOITCV

Mark 8 in the BOKCV

Mark 8 in the BOKCV2

Mark 8 in the BOKHWOG

Mark 8 in the BOKSSV

Mark 8 in the BOLCB

Mark 8 in the BOLCB2

Mark 8 in the BOMCV

Mark 8 in the BONAV

Mark 8 in the BONCB

Mark 8 in the BONLT

Mark 8 in the BONUT2

Mark 8 in the BOPLNT

Mark 8 in the BOSCB

Mark 8 in the BOSNC

Mark 8 in the BOTLNT

Mark 8 in the BOVCB

Mark 8 in the BOYCB

Mark 8 in the BPBB

Mark 8 in the BPH

Mark 8 in the BSB

Mark 8 in the CCB

Mark 8 in the CUV

Mark 8 in the CUVS

Mark 8 in the DBT

Mark 8 in the DGDNT

Mark 8 in the DHNT

Mark 8 in the DNT

Mark 8 in the ELBE

Mark 8 in the EMTV

Mark 8 in the ESV

Mark 8 in the FBV

Mark 8 in the FEB

Mark 8 in the GGMNT

Mark 8 in the GNT

Mark 8 in the HARY

Mark 8 in the HNT

Mark 8 in the IRVA

Mark 8 in the IRVB

Mark 8 in the IRVG

Mark 8 in the IRVH

Mark 8 in the IRVK

Mark 8 in the IRVM

Mark 8 in the IRVM2

Mark 8 in the IRVO

Mark 8 in the IRVP

Mark 8 in the IRVT

Mark 8 in the IRVT2

Mark 8 in the IRVU

Mark 8 in the ISVN

Mark 8 in the JSNT

Mark 8 in the KAPI

Mark 8 in the KBT1ETNIK

Mark 8 in the KBV

Mark 8 in the KJV

Mark 8 in the KNFD

Mark 8 in the LBA

Mark 8 in the LBLA

Mark 8 in the LNT

Mark 8 in the LSV

Mark 8 in the MAAL

Mark 8 in the MBV

Mark 8 in the MBV2

Mark 8 in the MHNT

Mark 8 in the MKNFD

Mark 8 in the MNG

Mark 8 in the MNT

Mark 8 in the MNT2

Mark 8 in the MRS1T

Mark 8 in the NAA

Mark 8 in the NASB

Mark 8 in the NBLA

Mark 8 in the NBS

Mark 8 in the NBVTP

Mark 8 in the NET2

Mark 8 in the NIV11

Mark 8 in the NNT

Mark 8 in the NNT2

Mark 8 in the NNT3

Mark 8 in the PDDPT

Mark 8 in the PFNT

Mark 8 in the RMNT

Mark 8 in the SBIAS

Mark 8 in the SBIBS

Mark 8 in the SBIBS2

Mark 8 in the SBICS

Mark 8 in the SBIDS

Mark 8 in the SBIGS

Mark 8 in the SBIHS

Mark 8 in the SBIIS

Mark 8 in the SBIIS3

Mark 8 in the SBIKS

Mark 8 in the SBIKS2

Mark 8 in the SBIMS

Mark 8 in the SBIOS

Mark 8 in the SBIPS

Mark 8 in the SBISS

Mark 8 in the SBITS

Mark 8 in the SBITS2

Mark 8 in the SBITS3

Mark 8 in the SBITS4

Mark 8 in the SBIUS

Mark 8 in the SBIVS

Mark 8 in the SBT

Mark 8 in the SBT1E

Mark 8 in the SCHL

Mark 8 in the SNT

Mark 8 in the SUSU

Mark 8 in the SUSU2

Mark 8 in the SYNO

Mark 8 in the TBIAOTANT

Mark 8 in the TBT1E

Mark 8 in the TBT1E2

Mark 8 in the TFTIP

Mark 8 in the TFTU

Mark 8 in the TGNTATF3T

Mark 8 in the THAI

Mark 8 in the TNFD

Mark 8 in the TNT

Mark 8 in the TNTIK

Mark 8 in the TNTIL

Mark 8 in the TNTIN

Mark 8 in the TNTIP

Mark 8 in the TNTIZ

Mark 8 in the TOMA

Mark 8 in the TTENT

Mark 8 in the UBG

Mark 8 in the UGV

Mark 8 in the UGV2

Mark 8 in the UGV3

Mark 8 in the VBL

Mark 8 in the VDCC

Mark 8 in the YALU

Mark 8 in the YAPE

Mark 8 in the YBVTP

Mark 8 in the ZBP