John 19 (SBIIS2)

1 pīlāto yīśum ānīya kaśayā prāhārayat| 2 paścāt senāgaṇaḥ kaṇṭakanirmmitaṁ mukuṭaṁ tasya mastake samarpya vārttākīvarṇaṁ rājaparicchadaṁ paridhāpya, 3 he yihūdīyānāṁ rājan namaskāra ityuktvā taṁ capeṭenāhantum ārabhata| 4 tadā pīlātaḥ punarapi bahirgatvā lokān avadat, asya kamapyaparādhaṁ na labhe'haṁ, paśyata tad yuṣmān jñāpayituṁ yuṣmākaṁ sannidhau bahirenam ānayāmi| 5 tataḥ paraṁ yīśuḥ kaṇṭakamukuṭavān vārttākīvarṇavasanavāṁśca bahirāgacchat| tataḥ pīlāta uktavān enaṁ manuṣyaṁ paśyata| 6 tadā pradhānayājakāḥ padātayaśca taṁ dṛṣṭvā, enaṁ kruśe vidha, enaṁ kruśe vidha, ityuktvā ravituṁ ārabhanta| tataḥ pīlātaḥ kathitavān yūyaṁ svayam enaṁ nītvā kruśe vidhata, aham etasya kamapyaparādhaṁ na prāptavān| 7 yihūdīyāḥ pratyavadan asmākaṁ yā vyavasthāste tadanusāreṇāsya prāṇahananam ucitaṁ yatoyaṁ svam īśvarasya putramavadat| 8 pīlāta imāṁ kathāṁ śrutvā mahātrāsayuktaḥ 9 san punarapi rājagṛha āgatya yīśuṁ pṛṣṭavān tvaṁ kutratyo lokaḥ? kintu yīśastasya kimapi pratyuttaraṁ nāvadat| 10 1# tataḥ pīlāt kathitavāna tvaṁ kiṁ mayā sārddhaṁ na saṁlapiṣyasi ? tvāṁ kruśe vedhituṁ vā mocayituṁ śakti rmamāste iti kiṁ tvaṁ na jānāsi ? tadā yīśuḥ pratyavadad īśvareṇādaŸाṁ mamopari tava kimapyadhipatitvaṁ na vidyate, tathāpi yo jano māṁ tava haste samārpayat tasya mahāpātakaṁ jātam| 11 tadā yīśuḥ pratyavadad īśvareṇādattaṁ mamopari tava kimapyadhipatitvaṁ na vidyate, tathāpi yo jano māṁ tava haste samārpayat tasya mahāpātakaṁ jātam| 12 tadārabhya pīlātastaṁ mocayituṁ ceṣṭitavān kintu yihūdīyā ruvanto vyāharan yadīmaṁ mānavaṁ tyajasi tarhi tvaṁ kaisarasya mitraṁ na bhavasi, yo janaḥ svaṁ rājānaṁ vakti saeva kaimarasya viruddhāṁ kathāṁ kathayati| 13 etāṁ kathāṁ śrutvā pīlāto yīśuṁ bahirānīya nistārotsavasya āsādanadinasya dvitīyapraharāt pūrvvaṁ prastarabandhananāmni sthāne 'rthāt ibrīyabhāṣayā yad gabbithā kathyate tasmin sthāne vicārāsana upāviśat| 14 anantaraṁ pīlāto yihūdīyān avadat, yuṣmākaṁ rājānaṁ paśyata| 15 kintu enaṁ dūrīkuru, enaṁ dūrīkuru, enaṁ kruśe vidha, iti kathāṁ kathayitvā te ravitum ārabhanta; tadā pīlātaḥ kathitavān yuṣmākaṁ rājānaṁ kiṁ kruśe vedhiṣyāmi? pradhānayājakā uttaram avadan kaisaraṁ vinā kopi rājāsmākaṁ nāsti| 16 tataḥ pīlāto yīśuṁ kruśe vedhituṁ teṣāṁ hasteṣu samārpayat, tataste taṁ dhṛtvā nītavantaḥ| 17 tataḥ paraṁ yīśuḥ kruśaṁ vahan śiraḥkapālam arthād yad ibrīyabhāṣayā gulgaltāṁ vadanti tasmin sthāna upasthitaḥ| 18 tataste madhyasthāne taṁ tasyobhayapārśve dvāvaparau kruśe'vidhan| 19 aparam eṣa yihūdīyānāṁ rājā nāsaratīyayīśuḥ, iti vijñāpanaṁ likhitvā pīlātastasya kruśopari samayojayat| 20 sā lipiḥ ibrīyayūnānīyaromīyabhāṣābhi rlikhitā; yīśoḥ kruśavedhanasthānaṁ nagarasya samīpaṁ, tasmād bahavo yihūdīyāstāṁ paṭhitum ārabhanta| 21 yihūdīyānāṁ pradhānayājakāḥ pīlātamiti nyavedayan yihūdīyānāṁ rājeti vākyaṁ na kintu eṣa svaṁ yihūdīyānāṁ rājānam avadad itthaṁ likhatu| 22 tataḥ pīlāta uttaraṁ dattavān yallekhanīyaṁ tallikhitavān| 23 itthaṁ senāgaṇo yīśuṁ kruśe vidhitvā tasya paridheyavastraṁ caturo bhāgān kṛtvā ekaikasenā ekaikabhāgam agṛhlat tasyottarīyavastrañcāgṛhlat| kintūttarīyavastraṁ sūcisevanaṁ vinā sarvvam ūtaṁ| 24 tasmātte vyāharan etat kaḥ prāpsyati? tanna khaṇḍayitvā tatra guṭikāpātaṁ karavāma| vibhajante'dharīyaṁ me vasanaṁ te parasparaṁ| mamottarīyavastrārthaṁ guṭikāṁ pātayanti ca| iti yadvākyaṁ dharmmapustake likhitamāste tat senāgaṇenetthaṁ vyavaharaṇāt siddhamabhavat| 25 tadānīṁ yīśo rmātā mātu rbhaginī ca yā kliyapā bhāryyā mariyam magdalīnī mariyam ca etāstasya kruśasya sannidhau samatiṣṭhan| 26 tato yīśuḥ svamātaraṁ priyatamaśiṣyañca samīpe daṇḍāyamānau vilokya mātaram avadat, he yoṣid enaṁ tava putraṁ paśya, 27 śiṣyantvavadat, enāṁ tava mātaraṁ paśya| tataḥ sa śiṣyastadghaṭikāyāṁ tāṁ nijagṛhaṁ nītavān| 28 anantaraṁ sarvvaṁ karmmādhunā sampannamabhūt yīśuriti jñātvā dharmmapustakasya vacanaṁ yathā siddhaṁ bhavati tadartham akathayat mama pipāsā jātā| 29 tatastasmin sthāne amlarasena pūrṇapātrasthityā te spañjamekaṁ tadamlarasenārdrīkṛtya esobnale tad yojayitvā tasya mukhasya sannidhāvasthāpayan| 30 tadā yīśuramlarasaṁ gṛhītvā sarvvaṁ siddham iti kathāṁ kathayitvā mastakaṁ namayan prāṇān paryyatyajat| 31 tadvinam āsādanadinaṁ tasmāt pare'hani viśrāmavāre dehā yathā kruśopari na tiṣṭhanti, yataḥ sa viśrāmavāro mahādinamāsīt, tasmād yihūdīyāḥ pīlātanikaṭaṁ gatvā teṣāṁ pādabhañjanasya sthānāntaranayanasya cānumatiṁ prārthayanta| 32 ataḥ senā āgatya yīśunā saha kruśe hatayoḥ prathamadvitīyacorayoḥ pādān abhañjan; 33 kintu yīśoḥ sannidhiṁ gatvā sa mṛta iti dṛṣṭvā tasya pādau nābhañjan| 34 paścād eko yoddhā śūlāghātena tasya kukṣim avidhat tatkṣaṇāt tasmād raktaṁ jalañca niragacchat| 35 yo jano'sya sākṣyaṁ dadāti sa svayaṁ dṛṣṭavān tasyedaṁ sākṣyaṁ satyaṁ tasya kathā yuṣmākaṁ viśvāsaṁ janayituṁ yogyā tat sa jānāti| 36 tasyaikam asdhyapi na bhaṁkṣyate, 37 tadvad anyaśāstrepi likhyate, yathā, "dṛṣṭipātaṁ kariṣyanti te'vidhan yantu tamprati|" 38 arimathīyanagarasya yūṣaphnāmā śiṣya eka āsīt kintu yihūdīyebhyo bhayāt prakāśito na bhavati; sa yīśo rdehaṁ netuṁ pīlātasyānumatiṁ prārthayata, tataḥ pīlātenānumate sati sa gatvā yīśo rdeham anayat| 39 aparaṁ yo nikadīmo rātrau yīśoḥ samīpam agacchat sopi gandharasena miśritaṁ prāyeṇa pañcāśatseṭakamaguruṁ gṛhītvāgacchat| 40 tataste yihūdīyānāṁ śmaśāne sthāpanarītyanusāreṇa tatsugandhidravyeṇa sahitaṁ tasya dehaṁ vastreṇāveṣṭayan| 41 aparañca yatra sthāne taṁ kruśe'vidhan tasya nikaṭasthodyāne yatra kimapi mṛtadehaṁ kadāpi nāsthāpyata tādṛśam ekaṁ nūtanaṁ śmaśānam āsīt| 42 yihūdīyānām āsādanadināgamanāt te tasmin samīpasthaśmaśāne yīśum aśāyayan|

In Other Versions

John 19 in the ANGEFD

John 19 in the ANTPNG2D

John 19 in the AS21

John 19 in the BAGH

John 19 in the BBPNG

John 19 in the BBT1E

John 19 in the BDS

John 19 in the BEV

John 19 in the BHAD

John 19 in the BIB

John 19 in the BLPT

John 19 in the BNT

John 19 in the BNTABOOT

John 19 in the BNTLV

John 19 in the BOATCB

John 19 in the BOATCB2

John 19 in the BOBCV

John 19 in the BOCNT

John 19 in the BOECS

John 19 in the BOGWICC

John 19 in the BOHCB

John 19 in the BOHCV

John 19 in the BOHLNT

John 19 in the BOHNTLTAL

John 19 in the BOICB

John 19 in the BOILNTAP

John 19 in the BOITCV

John 19 in the BOKCV

John 19 in the BOKCV2

John 19 in the BOKHWOG

John 19 in the BOKSSV

John 19 in the BOLCB

John 19 in the BOLCB2

John 19 in the BOMCV

John 19 in the BONAV

John 19 in the BONCB

John 19 in the BONLT

John 19 in the BONUT2

John 19 in the BOPLNT

John 19 in the BOSCB

John 19 in the BOSNC

John 19 in the BOTLNT

John 19 in the BOVCB

John 19 in the BOYCB

John 19 in the BPBB

John 19 in the BPH

John 19 in the BSB

John 19 in the CCB

John 19 in the CUV

John 19 in the CUVS

John 19 in the DBT

John 19 in the DGDNT

John 19 in the DHNT

John 19 in the DNT

John 19 in the ELBE

John 19 in the EMTV

John 19 in the ESV

John 19 in the FBV

John 19 in the FEB

John 19 in the GGMNT

John 19 in the GNT

John 19 in the HARY

John 19 in the HNT

John 19 in the IRVA

John 19 in the IRVB

John 19 in the IRVG

John 19 in the IRVH

John 19 in the IRVK

John 19 in the IRVM

John 19 in the IRVM2

John 19 in the IRVO

John 19 in the IRVP

John 19 in the IRVT

John 19 in the IRVT2

John 19 in the IRVU

John 19 in the ISVN

John 19 in the JSNT

John 19 in the KAPI

John 19 in the KBT1ETNIK

John 19 in the KBV

John 19 in the KJV

John 19 in the KNFD

John 19 in the LBA

John 19 in the LBLA

John 19 in the LNT

John 19 in the LSV

John 19 in the MAAL

John 19 in the MBV

John 19 in the MBV2

John 19 in the MHNT

John 19 in the MKNFD

John 19 in the MNG

John 19 in the MNT

John 19 in the MNT2

John 19 in the MRS1T

John 19 in the NAA

John 19 in the NASB

John 19 in the NBLA

John 19 in the NBS

John 19 in the NBVTP

John 19 in the NET2

John 19 in the NIV11

John 19 in the NNT

John 19 in the NNT2

John 19 in the NNT3

John 19 in the PDDPT

John 19 in the PFNT

John 19 in the RMNT

John 19 in the SBIAS

John 19 in the SBIBS

John 19 in the SBIBS2

John 19 in the SBICS

John 19 in the SBIDS

John 19 in the SBIGS

John 19 in the SBIHS

John 19 in the SBIIS

John 19 in the SBIIS3

John 19 in the SBIKS

John 19 in the SBIKS2

John 19 in the SBIMS

John 19 in the SBIOS

John 19 in the SBIPS

John 19 in the SBISS

John 19 in the SBITS

John 19 in the SBITS2

John 19 in the SBITS3

John 19 in the SBITS4

John 19 in the SBIUS

John 19 in the SBIVS

John 19 in the SBT

John 19 in the SBT1E

John 19 in the SCHL

John 19 in the SNT

John 19 in the SUSU

John 19 in the SUSU2

John 19 in the SYNO

John 19 in the TBIAOTANT

John 19 in the TBT1E

John 19 in the TBT1E2

John 19 in the TFTIP

John 19 in the TFTU

John 19 in the TGNTATF3T

John 19 in the THAI

John 19 in the TNFD

John 19 in the TNT

John 19 in the TNTIK

John 19 in the TNTIL

John 19 in the TNTIN

John 19 in the TNTIP

John 19 in the TNTIZ

John 19 in the TOMA

John 19 in the TTENT

John 19 in the UBG

John 19 in the UGV

John 19 in the UGV2

John 19 in the UGV3

John 19 in the VBL

John 19 in the VDCC

John 19 in the YALU

John 19 in the YAPE

John 19 in the YBVTP

John 19 in the ZBP