John 20 (SBICS)
1 anantaraM saptAhasya prathamadinE 'tipratyUSE 'ndhakArE tiSThati magdalInI mariyam tasya zmazAnasya nikaTaM gatvA zmazAnasya mukhAt prastaramapasAritam apazyat| 2 pazcAd dhAvitvA zimOnpitarAya yIzOH priyatamaziSyAya cEdam akathayat, lOkAH zmazAnAt prabhuM nItvA kutrAsthApayan tad vaktuM na zaknOmi| 3 ataH pitaraH sOnyaziSyazca barhi rbhutvA zmazAnasthAnaM gantum ArabhEtAM| 4 ubhayOrdhAvatOH sOnyaziSyaH pitaraM pazcAt tyaktvA pUrvvaM zmazAnasthAna upasthitavAn| 5 tadA prahvIbhUya sthApitavastrANi dRSTavAn kintu na prAvizat| 6 aparaM zimOnpitara Agatya zmazAnasthAnaM pravizya 7 sthApitavastrANi mastakasya vastranjca pRthak sthAnAntarE sthApitaM dRSTavAn| 8 tataH zmazAnasthAnaM pUrvvam AgatO yOnyaziSyaH sOpi pravizya tAdRzaM dRSTA vyazvasIt| 9 yataH zmazAnAt sa utthApayitavya Etasya dharmmapustakavacanasya bhAvaM tE tadA vOddhuM nAzankuvan| 10 anantaraM tau dvau ziSyau svaM svaM gRhaM parAvRtyAgacchatAm| 11 tataH paraM mariyam zmazAnadvArasya bahiH sthitvA rOditum Arabhata tatO rudatI prahvIbhUya zmazAnaM vilOkya 12 yIzOH zayanasthAnasya ziraHsthAnE padatalE ca dvayO rdizO dvau svargIyadUtAvupaviSTau samapazyat| 13 tau pRSTavantau hE nAri kutO rOdiSi? sAvadat lOkA mama prabhuM nItvA kutrAsthApayan iti na jAnAmi| 14 ityuktvA mukhaM parAvRtya yIzuM daNPAyamAnam apazyat kintu sa yIzuriti sA jnjAtuM nAzaknOt| 15 tadA yIzustAm apRcchat hE nAri kutO rOdiSi? kaM vA mRgayasE? tataH sA tam udyAnasEvakaM jnjAtvA vyAharat, hE mahEccha tvaM yadItaH sthAnAt taM nItavAn tarhi kutrAsthApayastad vada tatsthAnAt tam AnayAmi| 16 tadA yIzustAm avadat hE mariyam| tataH sA parAvRtya pratyavadat hE rabbUnI arthAt hE gurO| 17 tadA yIzuravadat mAM mA dhara, idAnIM pituH samIpE UrddhvagamanaM na karOmi kintu yO mama yuSmAkanjca pitA mama yuSmAkanjcEzvarastasya nikaTa UrddhvagamanaM karttum udyatOsmi, imAM kathAM tvaM gatvA mama bhrAtRgaNaM jnjApaya| 18 tatO magdalInImariyam tatkSaNAd gatvA prabhustasyai darzanaM dattvA kathA EtA akathayad iti vArttAM ziSyEbhyO'kathayat| 19 tataH paraM saptAhasya prathamadinasya sandhyAsamayE ziSyA Ekatra militvA yihUdIyEbhyO bhiyA dvAraruddham akurvvan, Etasmin kAlE yIzustESAM madhyasthAnE tiSThan akathayad yuSmAkaM kalyANaM bhUyAt| 20 ityuktvA nijahastaM kukSinjca darzitavAn, tataH ziSyAH prabhuM dRSTvA hRSTA abhavan| 21 yIzuH punaravadad yuSmAkaM kalyANaM bhUyAt pitA yathA mAM praiSayat tathAhamapi yuSmAn prESayAmi| 22 ityuktvA sa tESAmupari dIrghaprazvAsaM dattvA kathitavAn pavitram AtmAnaM gRhlIta| 23 yUyaM yESAM pApAni mOcayiSyatha tE mOcayiSyantE yESAnjca pApAti na mOcayiSyatha tE na mOcayiSyantE| 24 dvAdazamadhyE gaNitO yamajO thOmAnAmA ziSyO yIzOrAgamanakAlai taiH sArddhaM nAsIt| 25 atO vayaM prabhUm apazyAmEti vAkyE'nyaziSyairuktE sOvadat, tasya hastayO rlauhakIlakAnAM cihnaM na vilOkya taccihnam aggulyA na spRSTvA tasya kukSau hastaM nArOpya cAhaM na vizvasiSyAmi| 26 aparam aSTamE'hni gatE sati thOmAsahitaH ziSyagaNa Ekatra militvA dvAraM ruddhvAbhyantara AsIt, Etarhi yIzustESAM madhyasthAnE tiSThan akathayat, yuSmAkaM kuzalaM bhUyAt| 27 pazcAt thAmai kathitavAn tvam aggulIm atrArpayitvA mama karau pazya karaM prasAryya mama kukSAvarpaya nAvizvasya| 28 tadA thOmA avadat, hE mama prabhO hE madIzvara| 29 yIzurakathayat, hE thOmA mAM nirIkSya vizvasiSi yE na dRSTvA vizvasanti taEva dhanyAH| 30 EtadanyAni pustakE'smin alikhitAni bahUnyAzcaryyakarmmANi yIzuH ziSyANAM purastAd akarOt| 31 kintu yIzurIzvarasyAbhiSiktaH suta EvEti yathA yUyaM vizvasitha vizvasya ca tasya nAmnA paramAyuH prApnutha tadartham EtAni sarvvANyalikhyanta|